समाचारं

एतत् ज्ञायते यत् एप्पल् इत्यनेन "कमिशन-लूपहोल्" इत्यस्य विषये टेन्सेण्ट्-बाइट्-इत्येतयोः उपरि दबावः कृतः, वीचैट्-डौयिन्-इत्येतयोः अपडेट्-करणं न कर्तुं धमकी अपि दत्ता

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (2 अगस्त), ब्लूमबर्ग् इत्यस्य मते, विषये परिचितानाम् उद्धृत्य, एप्पल् टेन्सेन्ट् तथा बाइटडान्स इत्येतयोः "दबावस्य" प्रयत्नाः वर्धयति, येन चीनस्य लोकप्रियतमेषु अनुप्रयोगेषु "मौलिकपरिवर्तनं" कर्तुं द्वयोः कम्पनीयोः आवश्यकता अस्ति

विषये परिचिताः जनाः अवदन् यत् एप्पल् इत्यनेन टेन्सेण्ट्-बाइट्-इत्येतयोः कृते अन्तिमेषु मासेषु "प्लग् लूपहोल्" इति उक्तं यतः वीचैट्, डौयिन्-मञ्चेषु निर्मातारः एतान् "लूपहोल्"-उपयोगं कृत्वा उपयोक्तृभ्यः बाह्य-भुगतान-प्रणालीषु आयातं करिष्यन्तिएतेन एप्पल् सामान्यतया यत् ३०% आयोगं गृह्णाति तत् परिहृतं भवति ।

अस्मिन् वर्षे मेमासे एप्पल्-कम्पनी टेन्सेण्ट्-संस्थायाः चेतावनीम् अयच्छत् यत् यदि एप्पल्-रहित-मञ्चेषु भुक्तिं स्वीकुर्वितुं लघु-क्रीडा-विकासकैः प्रयुक्तानि लिङ्कानि न निष्कासयति तर्हि तत् अपसारयिष्यति इतिइदं WeChat इत्यस्मात् महत्त्वपूर्णानि अद्यतनं अङ्गीकुर्वितुं शक्नोति . मासाभ्यन्तरे एप्पल्-कम्पनी कम्पनीं "खेल-अन्तर्गत-सन्देश-प्रसारण-"-विशेषतां निष्क्रियं कर्तुं पृष्टवान् यत् उपयोक्तृन् अपि विचलितं करिष्यति, तथा च टेन्सेण्ट्-कम्पनी अद्यापि तान् अनुरोधानाम् अनुमोदनं न कृतवान्

विषये परिचितः एकः जनः अपि अवदत् यत् एप्पल्-संस्थायाः बाइट्-डान्स-विरुद्धं अपि एतादृशः एव उपायः स्वीकृतः - अस्मिन् वर्षे जून-मासे एप्पल्-संस्थायाः बाइट्-डान्स-इत्यस्मै सूचितं यत् यावत् सः अपि समानानि भुक्ति-लूपहोल्-इत्येतत् प्लग् न करोति तावत् एतत् करिष्यति इतिअन्यथा Douyin इत्यस्य नूतनं संस्करणं अद्यतनं न स्वीकृतं भविष्यति ।

Tencent इत्यनेन टिप्पणीं कर्तुं अनागतम्, ByteDance प्रतिनिधिभिः टिप्पणीं याचयितुम् ईमेलस्य प्रतिक्रिया न दत्ता । एप्पल्-प्रवक्ता तस्य मार्गदर्शिकायाः ​​उद्धृत्य दावान् अकरोत् यत् डिजिटल-वस्तूनाम् सर्वाणि विक्रयणं एप्पल्-प्रणाल्याः माध्यमेन गन्तव्यम्, अन्यथा समीक्षादलः एतस्य नीतेः उल्लङ्घनं कुर्वन्तः एप्स् अङ्गीकुर्वितुं शक्नोति

IT Home Note: WeChat मार्गेण सम्पन्नं अधिकांशं भुगतानं वा सेवां वा Apple द्वारा गृहीतशुल्कात् मुक्तं भवति, परन्तु WeChat App इत्यस्य एव सामग्रीः अन्येषां च ऑनलाइन मनोरञ्जनानां (यथा लघुक्रीडाः) अद्यापि iOS राजस्वसाझेदारीशुल्कस्य अधीनाः सन्ति।

समाचारानुसारं WeChat तथा ​​ByteDance इत्यनेन स्वस्य WeChat तथा ​​Douyin पारिस्थितिकीतन्त्रस्य सामग्रीं निर्मातुं लघुक्रीडाणां अथवा लघुकार्यक्रमानाम् सहस्राणि विकासकाः नियुक्ताः। यथा यथा एते लघुक्रीडाः लोकप्रियाः अभवन् तथा तथा विकासकाः क्रीडायाः अन्तः वस्तूनि विक्रीय धनं प्राप्तुं आरब्धवन्तः ।एप्पल्-कम्पन्योः भुक्ति-प्रणालीं बाईपास-करणस्य उपायं बहवः जनाः आविष्कृतवन्तः , मूलतः अल्पलाभान् वर्धयितुं । एतत् अभ्यासं "मार्गदर्शनम्" इति कथ्यते - क्रीडकान् बृहत् मञ्चात् दूरं निर्देशयति ।

WeChat इत्यत्र एप्पल् इत्यनेन विकासकैः प्रसारितानां जालपुटानां लिङ्कानि ज्ञात्वा बन्दं कर्तुं प्रयत्नः कृतः - एषा "असुरक्षा" यत् Tencent जुलाईमासस्य आरम्भे प्रकाशितस्य WeChat अद्यतनस्य माध्यमेन बन्दं कर्तुं सहमतः अभवत् परन्तु एप्पल् अद्यापि अधिकानि पदानि अन्विष्यते यत् Tencent इत्यनेन निर्मातृणां खिलाडिनां च मध्ये क्रीडायाः अन्तः गपशपं निष्क्रियं कर्तव्यं यतः वैकल्पिकं भुगतानलिङ्कं प्रदातुं अपि एतस्य विशेषतायाः उपयोगः भवति

विषयपरिचितौ जनाभ्यां उक्तवन्तौ ।उपर्युक्तं अनुरोधं टेन्सेन्ट् न अङ्गीकृतवान् , यतः तस्य मतं यत् प्रस्ताविताः परिवर्तनाः उत्पादं दुर्बलं करिष्यन्ति तथा च खिलाडयः प्राप्यमाणानां सेवायाः गुणवत्तां प्रभावितं करिष्यन्ति। कम्पनी क्रीडाविकासकानाम् कृते उक्तवती यत् तेषां व्यापारप्रतिमानं "बाधितं भवितुम् अर्हति" इति ।

टिकटोक् अपि एप्पल्-संस्थायाः दबावस्य सामनां कुर्वन् अस्ति । विषये परिचितानाम् अनुसारं जूनमासे डौयिन् इत्यनेन योजना आरब्धा यत्...एप्पल् इत्यस्य एप्-अन्तर्गत-क्रयणेषु आयोगं ग्रहीतुं अनुमतिं ददातु . यदि तत् अनुपालनं न भवति तर्हि Douyin 618 ई-वाणिज्यक्रियाकलापानाम् अद्यतनीकरणं कर्तुं न शक्नोति।

अयं लेखः: IT Home इत्यस्मात् आगतः