समाचारं

३० वर्षीयस्य मास्टरस्य निर्माणस्थलस्य अभिलेखाः : ११ विवरणानि येषां विषये जलविद्युत् नवीनीकरणे अवश्यमेव ध्यानं दातव्यम्!तस्य अनुसरणं कृत्वा भवन्तः भ्रष्टाः न भविष्यन्ति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा वयं सर्वे जानीमः, अलङ्कारस्य महत्त्वपूर्णः भागः जलस्य विद्युतस्य च अलङ्कारः अस्ति, यतः एषः पक्षः भविष्यस्य जीवनस्य गुणवत्तायाः, गृहजलस्य विद्युत् च सुरक्षायाः च सह सम्बद्धः अस्ति परन्तु नवीनीकरणं कुर्वन् अधिकांशः नवीनाः न जानन्ति यत् जलस्य विद्युत्-नवीनीकरणस्य योग्यता अस्ति वा इति, स्वामिनः केषु क्षेत्रेषु विशेषं ध्यानं दातव्यम् इति च अद्य सम्पादकः निर्माणस्थले ३० वर्षाणां सजावटस्य अनुभवं विद्यमानं गुरुं आमन्त्रितवान् यत् नवीनाः केवलं निर्देशान् अनुसरणं कर्तुं शक्नुवन्ति!

पाकशालायाः जलं विद्युत् च

रेफ्रिजरेटर एकल नियन्त्रण



रेफ्रिजरेटरः मूलतः २४ घण्टाः यावत् चलति यदा मुख्यकपाटः निमीलितः भवति तदा विद्युत् निष्क्रियतायाः घटना।



गैसपाइपः केन्द्रितः नास्ति



गैसः तुल्यकालिकरूपेण भयङ्करः भवति अतः गैसपाइपस्य सामग्री सर्वोत्तमा भवितुमर्हति । सामान्यतया गैसपाइपः उष्णशीतजलपाइपयोः मध्ये भवितव्यः, परन्तु जलतापकस्य जलपाइपः पृष्ठतः स्थापनीयः अतः अत्र सम्पादकः गैसपाइपद्वयं दक्षिणतः शीते च इति अनुशंसति जलनलिकां एकस्मिन् खालायां भवन्ति, परन्तु मध्ये २ से.मी.



सॉकेट आरक्षित



एषः विवरणः बहुभिः स्वामिभिः सहजतया उपेक्षितः भवति यदि भवान् एतत् न संस्थापितवान् । यदि अहं पश्चात् जलशुद्धिकरणं वा किमपि स्थापयामि तर्हि अतीव लज्जाजनकं भविष्यति। अतः एकं आउटलेट् अवश्यं आरक्षितं कुर्वन्तु!

स्नानगृहस्य जलं विद्युत् च

शौचालयस्य स्थानम्



शौचालयस्य स्थितिः पूर्वमेव निर्धारितव्या, पश्चात् सहजतया न चालयन्तु, यतः शौचालयस्य स्थितिं ताडयित्वा शौचालयस्य विभक्तं भवति अपि च शौचालयस्य पार्श्वे सॉकेटं स्थापयितुं सर्वैः स्मर्तव्यं येन भविष्ये तस्य स्थाने स्मार्टशौचालयः स्थापयितुं शक्यते।



शॉवर-कक्षस्य अन्तः तार-कोणः सङ्गत-धारकेण सह निश्चयः भवति यत् पश्चात् शॉवर-शिरः-स्थापनस्य सुविधा भवति । सीवर-पाइप्-उद्घाटनेषु अपि विशेषाः रक्षात्मकाः आवरणाः सन्ति, अतः भवद्भिः निर्माणकचराणां पतने चिन्ता न कर्तव्या ।



living room circuit

टीवी-मन्त्रिमण्डलस्य ऊर्ध्वता सॉकेट्-निर्धारणं करोति



टीवी-सॉकेट्-स्थापनकाले अस्माभिः पूर्वमेव टीवी-मन्त्रिमण्डलस्य ऊर्ध्वता निर्धारिता, अस्य मानकानुसारं च सॉकेटस्य ऊर्ध्वता, स्थानं च निर्धारितव्यम् ।

ताराः भित्तिं गच्छन्ति, कोणं परितः न गच्छन्ति



सामान्यतया बालकोनीषु कुण्डलानि नास्ति, अतः भवद्भिः ताराः आकर्षितव्याः । परन्तु अस्मिन् समस्या अस्ति यदा वयं तारं आकर्षयामः तदा तारः भित्तितः गमिष्यति परन्तु यदि कोणात् आगच्छति तर्हि बालकनी लीकं कर्तुं शक्नोति। अतः भूमौ उपरितः भित्तिद्वारा ताराः पारयितुं शस्यते, येन सुरक्षिततरं भविष्यति ।

शय्याकक्षे परिपथः

शय्यायाः पार्श्वे सॉकेटः



अत्र कुण्डलानि तत्तत् शय्यापार्श्वमेजस्य ऊर्ध्वतायाः अनुसारं निर्धारितानि भवन्ति सामान्यतया कुण्डलानां शय्यापार्श्वमेजस्य अपेक्षया प्रायः २५ से.मी.

एतत् स्थापयितुं उपयोगाय च अतीव सुलभं भवति ।

कोणे आरक्षितः सॉकेटः



कोणे कतिपयानि सॉकेट्-स्थानानि स्थापयन्तु एवं यदि भवान् भविष्ये केचन लघु-गृह-उपकरणानाम् उपयोगं कर्तुम् इच्छति, यथा विद्युत्-प्रशंसकाः, विद्युत्-लोहाः इत्यादयः, तर्हि अतीव सुविधाजनकं भविष्यति ।

वस्त्र कक्ष परिपथ

वस्त्रकक्षे अतिरिक्तप्रकाशस्थापनम्



मम गृहे वस्त्रकक्षः उद्घाटितः अस्ति यतः वस्त्रकक्षस्य बहिः प्रकाशः नास्ति, अतः अस्माभिः बहिः दीपः स्थापनीयः यथा प्रकाशः अतिशयेन मन्दः न भविष्यति।



जलस्य विद्युत् च अलङ्कारस्य विवरणम्





सामान्यतया पाकशालायां स्नानगृहे च विद्युत्तारं उपरितः चालयित्वा पाइपक्लैम्पैः सुरक्षितं कर्तुं सर्वोत्तमम् । तदतिरिक्तं सघनीकरणं निवारयितुं जलनलिकां इन्सुलेटं करणीयम् । विद्युत् चालू-निष्कासनस्य सिद्धान्तम् अनुसृत्य जलनलिकां शीतलजलनलिकानां उपरि उष्णजलनलिकां अपि भवन्ति । वयं जलपाइपस्य लीकं यथाशीघ्रं ज्ञातुं शक्नुमः। यदि भवन्तः अधः गच्छन्ति तर्हि जलस्य पाइपः लीकं भवति तर्हि अधः स्थिताः प्रतिवेशिनः दुःखं प्राप्नुयुः तदतिरिक्तं तस्य मरम्मतं सुलभं नास्ति।



भित्तिखानस्य सावधानताः

1. ऊर्ध्वं अधः च गन्तुं सुकरं भवति, लम्बवत्त्वं च सुलभं भवति ।

2. ऊर्ध्वाधरस्लाट् परिपथस्य अनुरक्षणाय अनुकूलाः भवन्ति यदि भविष्ये भित्तिमध्ये कीलकाः चालिताः भवन्ति तर्हि तारानाम् दिशा सॉकेटस्य आधारेण निर्धारयितुं शक्यते, येन प्रभावीरूपेण पाइपस्य क्षतिः न भवति।

3. ऊर्ध्वाधरखानानां उद्घाटनं सरलं द्रुतं च भवति



सर्वेषां स्मर्तव्यं यत् सर्वे परिपथाः एकस्मिन् अन्तरे सम्बद्धाः सन्ति येन तारानाम् अन्ताः विद्युत्पेटिकायां भवितुमर्हन्ति । प्रबलाः दुर्बलाः च धाराः परस्परं कवचयुक्ताः भवेयुः, क्षैतिजरूपेण लम्बरूपेण च स्लॉट् करणीयम्, एतादृशेन प्रकारेण भविष्ये यदि समस्याः उत्पद्यन्ते तर्हि तस्य मरम्मतं सुकरं भविष्यति



कॅसेट्-अन्तः तारानाम् अन्ताः विद्युत्-टोपीभिः आवृताः भवेयुः । एतत् कृत्वा भविष्ये निरीक्षणं, परिपालनं च सुलभं कर्तुं कैसेट् डिस्पोजेबल आवरणेन आच्छादयन्तु ।