समाचारं

इन्टेल् इत्यस्य शेयर् मूल्यं ५० वर्षेषु सर्वाधिकं पतनं कृतवान्, सीईओ गेल्सिङ्गर् इत्यस्य पुनरुत्थानस्य स्वप्नः भग्नः?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ध्यानं ददातु

Tencent Technology News अगस्तमासस्य ३ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं पैट् गेल्सिङ्गर् इत्यस्य कृते इन्टेल् इत्यस्य कार्यभारग्रहणं कदाचित् तस्य स्वप्नकार्यम् आसीत् । परन्तु मुख्यकार्यकारीरूपेण वर्षत्रयाधिकं यावत् कार्यं कृत्वा कम्पनीं कष्टात् बहिः नेतुम् तस्य सम्भावना अधिकाधिकं निराशाजनकाः अभवन् ।

अमेरिकादेशे शुक्रवासरे स्थानीयसमये इन्टेल् इत्यस्य शेयरमूल्ये ५० वर्षेषु सर्वाधिकं न्यूनता अभवत्, २०१३ तमे वर्षात् न्यूनतमस्तरं यावत् पतितम्। पूर्वं चिपनिर्मातृकम्पनी कार्यप्रदर्शने तीव्रक्षयम् अकरोत्, तस्य तृतीयत्रिमासिकस्य राजस्वस्य लाभमार्जिनस्य च पूर्वानुमानं विपण्यविश्लेषकाणां अपेक्षां पूरयितुं असफलम् अभवत्

शुक्रवासरे व्यापारस्य समाप्तेः समये इन्टेल् इत्यस्य शेयरमूल्यं २६% न्यूनीकृतम्, अन्ततः इन्टेल् इत्यस्य स्टॉक् मूल्यस्य इतिहासे एषः द्वितीयः दुष्टतमः दिवसः आसीत्, १९७४ तमे वर्षे जुलैमासे द्वितीयः, इन्टेल् सार्वजनिकरूपेण प्राप्तस्य वर्षत्रयानन्तरं, यदा it स्टॉकस्य मूल्यं ३१% न्यूनीकृतम् । एतेन डुबनेन प्रत्यक्षतया इन्टेल्-संस्थायाः विपण्यमूल्यं ३० अरब अमेरिकी-डॉलर्-अधिकं वाष्पितम् अभवत्, तस्य वर्तमान-विपण्य-मूल्यं च १०० अब्ज-अमेरिकीय-डॉलर्-अधिकं न्यूनम् अस्ति ।

अनेके निवेशकाः विश्लेषकाः च प्रश्नं कृतवन्तः यत् २०२१ तमस्य वर्षस्य आरम्भे यदा गेल्सिङ्गर् इत्यनेन इन्टेल् इत्यस्य कार्यभारं स्वीकृत्य आरब्धा महती व्यापारपुनर्गठनयोजना अद्यत्वे अपि सम्भवति वा इति। तस्मिन् समये गेल्सिङ्गर् महत्त्वाकांक्षया प्रतिज्ञां कृतवान् आसीत् यत् सः व्याकुलं प्रौद्योगिकीविशालकायं पुनः वैभवं प्रति नेष्यति ।

सम्पत्तिप्रबन्धनविशालकायस्य स्पीयरस्य मुख्यनिवेशपदाधिकारिणी इवाना डेलेव्स्का इत्यनेन स्पष्टतया उक्तं यत्, “प्रौद्योगिकी-उद्योगे पुनर्प्राप्तेः मार्गः कण्टकैः परिपूर्णः अस्ति, तदर्थं च अनेकानां परिस्थितीनां सम्यक् अनुकूलतायाः आवश्यकता वर्तते, विशेषतः प्रौद्योगिकी-स्तरस्य सफलताः The impact of a नेतृत्वे परिवर्तनम् अन्ततः सीमितम् अस्ति" इति स्पीयरः अवदत्, यः चिप् स्टॉक्स् इत्यस्य स्वामित्वं धारयति, इन्टेल् इत्यस्य मूल्याङ्कनं च कृतवान् ।

गम्भीरस्थितेः सम्मुखे इन्टेल् इत्यनेन विशालपुनर्गठनयोजनायाः घोषणा कृता स्वस्य १० अरब डॉलरस्य व्ययनिवृत्तिरणनीत्याः प्रमुखभागत्वेन कम्पनी स्वस्य १५% परिच्छेदनस्य घोषणां कृतवती, यत् १५,००० कर्मचारिणः प्रभाविताः भविष्यन्ति अस्मिन् वर्षे एव कार्यान्वयनम् केन्द्रीकृतं भविष्यति, तस्य परिमाणं च अपूर्वम् अस्ति । किं अधिकं आश्चर्यजनकं यत् इन्टेल् इत्यनेन अपि ३० वर्षाणाम् अधिके अस्तित्वे अपूर्वः निर्णयः कृतः-चतुर्थत्रिमासे लाभांशं स्थगयितुं

गेल्सिङ्गर् अवदत् यत् - "40 वर्षपूर्वं स्मृतिसूक्ष्मप्रोसेसरस्य परिवर्तनात् परं वयं इन्टेल् इत्यस्य परिवर्तनस्य महत्त्वपूर्णं कालखण्डं गच्छामः। वयं कम्पनीं पुनरुत्थानाय भव्यं खाका निर्मितवन्तः, अन्त्यपर्यन्तं एतां साहसिकयात्रां कर्तुं प्रतिबद्धाः स्मः।

विश्लेषकैः सह सम्मेलन-कौले गेल्सिङ्गर् इत्यनेन स्वीकृतं यत् कृत्रिम-बुद्धि-कार्यभारस्य कृते अनुकूलितस्य कोर-अल्ट्रा-पीसी-चिप्सस्य उत्पादनस्य त्वरितीकरणस्य रणनीतिः अद्यतनहानिषु प्रमुखः कारकः अस्ति कम्पनी इत्यनेन दर्शितं यत् द्वितीयत्रिमासे तस्याः मूल्यनिर्धारणरणनीतिः मूलतः योजनायाः अपेक्षया अधिका आक्रामकः आसीत्, यस्य उद्देश्यं एएमडी, क्वालकॉम इत्यादिभ्यः प्रतियोगिभ्यः विपण्यभागस्य युद्धस्य निरन्तरतीव्रतायाः सामना कर्तुं भवति कृत्रिमबुद्धिक्षेत्रे अस्मिन् युद्धे इन्टेल् मुख्यप्रतियोगिभ्यः महत्त्वपूर्णतया पश्चात् अस्ति ।

कर्मचारिभ्यः लिखिते पत्रे गेल्सिङ्गर् इत्यनेन व्ययस्य कटौतीयाः निर्णयः स्वस्य करियरस्य कठिनतमः कार्यः इति उक्तः, परन्तु तदनन्तरं साक्षात्कारे सः स्वस्य संकल्पस्य पार्श्वे स्थितवान् सः अवदत् यत् - "सत्यं यत् अस्माकं कृते अद्यापि बहवः आव्हानाः पारितव्याः सन्ति, परन्तु इन्टेल् इत्यस्य पुनराविष्कारस्य योजना महत्त्वाकांक्षी भविष्यति। अधुना, परिवर्तनं स्थायि आर्थिकप्रतिरूपे एकीकृत्य नूतनपदे गच्छामः।

गेल्सिङ्गर् इत्यस्य कृते इन्टेल् इत्यस्य पुनर्जीवनं न केवलं व्यक्तिगतमिशनस्य निरन्तरता, अपितु व्यापारपरिवर्तने गहनः केस-अध्ययनः अपि अस्ति । तस्य करियरं इन्टेल्-संस्थायाः निकटतया सम्बद्धम् अस्ति, यत्र गेल्सिङ्गर् किशोरावस्थायां पेन्सिल्वेनिया-देशस्य एलेन्टाउन-नगरस्य व्यावसायिकविद्यालयात् स्नातकपदवीं प्राप्त्वा कम्पनीं सम्मिलितवान्

१९८० तमे १९९० तमे दशके गेल्सिङ्गर् इत्यनेन मूलसदस्यत्वेन इन्टेल् इत्यस्य अनेकानाम् प्रतिष्ठितानां व्यक्तिगतसङ्गणकचिपानां विकासे भागः गृहीतः, पौराणिकस्य मुख्यकार्यकारी एण्डी ग्रोव् इत्यस्य शिष्यः च अभवत् एकविंशतिशतके प्रवेशानन्तरं गेल्सिङ्गर् इत्ययं इन्टेल्-संस्थायाः प्रथमः मुख्यप्रौद्योगिकी-अधिकारीरूपेण पदोन्नतः अभवत् । परन्तु २००९ तमे वर्षे तस्य उत्तरदायी ग्राफिक्स् चिप् परियोजनायाः विफलतायाः कारणात् गेल्सिङ्गर् इत्ययं गन्तुं बाध्यः अभवत् ।

तदनन्तरं वर्षेषु इन्टेल्-इत्यनेन गौरवस्य अवधिः आनन्दितः, परन्तु अति-लघु-अति-द्रुत-ट्रांजिस्टर्-चिप्स-इत्यस्य भयंकर-दौडस्य मध्ये प्रायः दशकपूर्वं स्थगितम् अभवत् अस्मिन् प्रौद्योगिकीप्रतियोगितायां TSMC तथा दक्षिणकोरियादेशस्य Samsung Electronics इति संस्था अन्ततः विशिष्टतां प्राप्य चिप् निर्माणप्रौद्योगिक्यां अग्रणीः अभवन् ।

२०२१ तमे वर्षे गेल्सिङ्गर् इत्ययं प्रभारं ग्रहीतुं इन्टेल्-संस्थां प्रति प्रत्यागतवान् सः एतत् "स्वस्य करियरस्य पराकाष्ठा" इति मन्यते स्म, तत्क्षणमेव महत्त्वाकांक्षी व्यापकं परिवर्तनस्य खाचित्रं घोषितवान् । सः प्रतिज्ञां कृतवान् यत् इन्टेल् चतुर्वर्षेभ्यः अन्तः चिप् निर्माणप्रौद्योगिक्यां पञ्च प्रमुखाणि कूर्दनानि प्राप्स्यति, यस्य उद्देश्यं उद्योगे अग्रणीस्थानं पुनः प्राप्तुं भवति ।

एतत् लक्ष्यं प्राप्तुं इन्टेल् स्वस्य निर्माणपदचिह्नस्य विस्तारं त्वरयति, एरिजोना, ओरेगन्, ओहायो, यूरोप् अपि नूतनानां कारखानानां निर्माणार्थं दशकोटिरूप्यकाणि व्यययति तस्मिन् एव काले इन्टेल् इत्यनेन अपि स्वस्य फाउण्ड्री-व्यापारः पुनः आरब्धः, सुदृढः च कृतः, बाह्य-सर्किट-निर्मातृभिः सह चिप्स्-निर्माणार्थं अनुबन्धः कृतः, यद्यपि एतत् क्षेत्रं पूर्वं इन्टेल्-इत्यस्य विफलता आसीत्

प्रारम्भे एव गेल्सिङ्गर् इत्यस्य रणनीत्याः लाभः अभवत् यत् वैश्विकचिप्-अभावः, महामारी-काले व्यक्तिगत-सङ्गणकस्य माङ्गल्याः च वृद्धिः अभवत् । मुख्यकार्यकारीरूपेण प्रथमत्रिमासे इन्टेल् इत्यनेन प्रायः १९.७ अब्ज डॉलरस्य राजस्वं प्राप्तम्, यत् अद्यतनतमस्य त्रैमासिकस्य अपेक्षया प्रायः ७ बिलियन डॉलर अधिकम् अस्ति ।

परन्तु महामारी-उत्तर-युगे कार्य-प्रतिमानस्य क्रमिक-पुनर्प्राप्तेः कारणात् पर्सनल-सङ्गणकस्य, डाटा-सेण्टर-चिप्स-इत्यस्य (इण्टेल्-संस्थायाः अन्यः प्रमुखः व्यापारिकस्तम्भः) विक्रयणं विघ्नं जातम् २०२२ तमस्य वर्षस्य मध्यभागे गेल्सिङ्गर् "आर्थिकक्रियाकलापस्य तीव्रमन्दतायाः" तीव्रस्थितेः सामनां कृतवान्, निवेशकानां कृते प्रतिज्ञां च कृतवान् यत् "अस्माभिः उत्तमं कर्तव्यं, करिष्यामः च" इति ।

तस्मिन् एव काले, २.जननी कृत्रिम बुद्धि अशान्तिस्य तरङ्गः आगच्छति, यत् इन्टेल्-संस्थायाः दुःखं अधिकं वर्धयति ।यतःOpenAI२०२२ तमस्य वर्षस्य अन्ते प्रारम्भःChatGPT ततः परं एआइ कम्प्यूटिंग् आधारभूतसंरचनायां निवेशः स्वस्य मुख्यप्रतिद्वन्द्वी एनविडियायां प्रवाहितः, यस्य एआइ प्रशिक्षणक्षेत्रे चिप् आपूर्तिस्य दीर्घकालीनप्रभुत्वात् बहु लाभः अभवत् एषा प्रवृत्तिः प्रत्यक्षतया ग्राहकानाम् इन्टेल् चिप्स् कृते क्रयणबजटं दुर्बलं करोति । एकदा एनवीडिया इत्यस्य मूल्याङ्कनं ३ खरब डॉलरात् अधिकं यावत् उच्छ्रितम् आसीत् तस्य विपरीतम् शुक्रवासरस्य पतनस्य पूर्वं अपि तस्य मूल्यं वर्षस्य कृते ४२% अधिकं पतितम् आसीत् ।

चुनौतीनां सम्मुखे गेल्सिङ्गर् संसाधनानाम् निवेशं निरन्तरं कुर्वन् अस्ति तथा च सुधारद्वारा वित्तीयदक्षतायां महत्त्वपूर्णं सुधारं प्राप्तुं प्रयतते। आगामिषु कतिपयेषु वर्षेषु १०० अरब डॉलरात् अधिकं भवितुम् अर्हति इति कारखानाविस्तारव्ययस्य सन्तुलनार्थं सः निवेशकम्पनीभिः सह साझेदारी कर्तुं प्रयतितवान् अस्ति तथा च २०२२ तमे वर्षे प्रवर्तितस्य चिप्-अधिनियमस्य उपयोगेन ८.५ अरब-डॉलर्-रूप्यकाणां सर्वकारीयवित्तपोषणं सुरक्षितवान्

तदतिरिक्तं गेल्सिङ्गर् इत्यनेन व्ययस्य सख्यं नियन्त्रणार्थं अधिकविवेकी विस्ताररणनीतिः अपि स्वीकृता । सः ओहायो-नगरस्य एकस्य कारखानस्य आरम्भिकनिर्माण-कार्यक्रमे विलम्बं कृतवान् तथा च गत-फेब्रुवरी-मासे व्यय-कटन-योजनानां प्रथम-चक्रं कार्यान्वितवान् यस्मिन् गहन-लाभांश-कटाहः (६६% यावत्) परिच्छेदः च अन्तर्भवति स्म

गुरुवासरे अर्जनस्य प्रतिवेदनस्य प्रकाशनस्य परदिने गेल्सिङ्गर् सर्वेभ्यः कर्मचारिभ्यः ईमेल प्रेषितवान् यत् यद्यपि व्ययस्य अधिकं कटनं, बृहत्-परिमाणस्य परिच्छेदस्य नूतन-चक्रस्य आरम्भः च कठिनाः सोपानाः सन्ति तथापि ते कम्पनीं विकट-स्थित्याः बहिः नेष्यन्ति, साधयिष्यन्ति च इति सुधारः एकमात्रः उपायः ।

सः ईमेलपत्रे बोधितवान् यत् "अस्माभिः अस्माकं निष्पादनक्षमतां सुदृढं कर्तव्यं, शीघ्रं विपणस्य नूतनसामान्यस्य अनुकूलनं करणीयम्, अधिकचपलं लचीलं च उद्यमं परिणतं कर्तव्यम्। वर्तमानकाले कृतानां उपायानां श्रृङ्खला यद्यपि आव्हानैः परिपूर्णा अस्ति तथापि निर्माणं कर्तुं उद्दिश्यते अस्माकं कृते दृढतरग्राहकसेवाः, आगामिषु वर्षेषु व्यापारवृद्ध्यर्थं ठोसमूलं स्थापयन्ति” इति ।

एषा चालनानां श्रृङ्खला, इन्टेल्-समूहस्य शेयर-मूल्ये तीक्ष्ण-उतार-चढावः च निवेशकानां धैर्यस्य परीक्षणं कुर्वन्ति ये दृढतया मन्यन्ते यत् गेल्सिङ्गर् कम्पनीयाः परिवर्तनस्य नेतृत्वं कर्तुं शक्नोति इति। न्यूयॉर्कनगरे मुख्यालयं कृत्वा प्रायः १४ अरब अमेरिकीडॉलर्-मूल्यकं सम्पत्तियुक्तं एरियल इन्वेस्टमेण्ट्स् इत्यनेन गतवर्षस्य अन्ते इन्टेल् स्टॉक् इत्यस्मिन् स्थानं स्थापितं यत् गेलसिङ्गर् इन्टेल् इत्यस्य पुनरुत्थानस्य नेतृत्वं कर्तुं शक्नोति तथा च चिप् निर्माणप्रौद्योगिक्याः पराकाष्ठां प्रति प्रत्यागन्तुं शक्नोति इति विश्वासस्य आधारेण।

एरियल इन्वेस्टमेण्ट्स् इत्यस्य पोर्टफोलियो प्रबन्धकः मिकी जगिरदारः अवदत् यत् सामरिकदृष्ट्या गेलसिङ्गरस्य प्रौद्योगिकी खाका ठोसरूपेण एव तिष्ठति, तथा च कम्पनीयाः भविष्यस्य विकासाय चिप् एक्ट् इत्यस्य माध्यमेन अमेरिकीसर्वकारात् सशक्तसमर्थनं सफलतया प्राप्तवती अस्ति। परन्तु सः इदमपि स्वीकृतवान् यत् शुक्रवासरे स्टॉकमूल्यानां तीव्रक्षयस्य अनन्तरं एरियल इन्वेस्टमेण्ट्स् इन्टेल् इत्यस्य सम्भावनानां सावधानीपूर्वकं पुनर्मूल्यांकनं करिष्यति, ततः पूर्वं स्वस्य भागं वर्धयितव्यं वा इति निर्णयं करिष्यति। (संकलित/सुवर्णमृग) २.