समाचारं

निकॉन्, कैनन् च कर्मचारिणः परिच्छेदं कुर्वन्ति, कारखानानि च बन्दं कुर्वन्ति।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.प्रशांत प्रौद्योगिकी

अचिरेण पूर्वं अमेरिकीराष्ट्रपतिस्य पूर्वस्य ट्रम्पस्य आक्रमणस्य छायाचित्रेण ४०,००० युआन्-मूल्येन अधिकमूल्येन सोनी ए९एम३ इति व्यावसायिकं कॅमेरा अन्तर्जाल-माध्यमेन सहसा लोकप्रियं जातम् तथा च एषः "निर्णायकः क्षणः" व्यावसायिककैमराणि अपि पुनः जनदृष्टौ आनयत् ।

परन्तु गौरवपूर्णस्य सोनी ए९एम३ इत्यस्य विपरीतम्, कॅमेरानिर्मातारः हिमस्य अग्निस्य च परीक्षणं अनुभवन्ति ।

अधुना एव सुझौ कैनन् इत्यनेन नूतनं परिच्छेदस्य समूहः आरब्धः इति समाचाराः प्राप्यन्ते, यत्र विपण्यसंकोचनस्य कारणेन सहस्राणि जनाः सम्मिलिताः सन्ति । अगस्तमासस्य प्रथमे दिने "सुझोउ कैननस्य छंटनीयाः क्षतिपूर्तिः N+12 अथवा 2N+12" इति ऑनलाइन-अफवाः प्रतिक्रियारूपेण सुझोउ कैननस्य आधिकारिकजालस्थले संचालकेन प्रतिक्रिया दत्ता यत् कम्पनी श्रमिकान् परिच्छेदयति वा कर्मचारिणः पुनः नियोजयति वा, तथा च... पुनः नियोजनं भवता कर्तुं शक्यते इति विकल्पः आसीत्।

कथ्यते यत् कैनन् इत्यनेन अन्तिमेषु वर्षेषु चीनीयव्यापाराणां संख्या क्रमशः बन्दीकृता अस्ति, २०२१ तमे वर्षे जनवरीमासे कैनन् चीनस्य कर्मचारिणां संख्या प्रायः १५०० तः १३०० तः अधिका अभवत्, तथा च देशे सर्वत्र १० कार्यालयानि बन्दं कृतम्, यथा तथा च तियानजिन्, किङ्ग्डाओ, डालियान्, हार्बिन् शाखायां ४ कार्यालयानि सन्ति । २०२२ तमस्य वर्षस्य आरम्भे कैनन्-संस्थायाः झुहाई-कारखानस्य बन्दीकरणस्य घोषणा अभवत्, यत् ३२ वर्षाणि यावत् प्रचलति स्म ।

अन्यः प्रमुखः कॅमेरानिर्मातृकम्पनी निकॉन् इत्यस्य अपि कष्टं भवति । अस्मिन् वर्षे एप्रिलमासे निकॉन् २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं २४०० कर्मचारिणः परिच्छेदं करिष्यति इति मार्केट्-वार्ता आसीत् ।

स्मार्टफोनस्य जन्मनः अनन्तरं कैमरा-विपण्यं बहुकालात् संकुचति स्म, कैमरा-निर्मातृणां क्षयः सर्वेषां निहित-अनुभूति-सङ्गतिं दृश्यते - पारम्परिक-कैमराणां स्थाने अधिकाधिक-शक्तिशालिनः स्मार्टफोन-प्रतिबिम्ब-प्रणाल्याः स्थानं गृह्णन्ति |.

परन्तु अपरपक्षे गतवर्षद्वये कैमराणां लोकप्रियता अधिकांशजनानां कल्पनाम् अतिक्रान्तवती अस्ति । अस्मिन् वर्षे मार्चमासे फुजीफिल्मस्य ९० तमे वर्षे सीमितसंस्करणम् ई-वाणिज्यमञ्चे अस्य कॅमेरा-आरक्षणस्य संख्या १२ लक्षं यावत् अस्ति, यत् २०२३ तमे वर्षे घरेलुदर्पणरहितकॅमेराविक्रयस्य समीपे अस्ति । यद्यपि त्वरित-क्रयण-जनसमूहे बहवः स्कैलपर्-जनाः सन्ति ये अधिकमूल्येन पुनः विक्रयन्ति, तथापि आरएमबी-१०,००० तः अधिकमूल्यानां डिजिटल-उत्पादानाम् एतावत् लोकप्रियता अद्यापि अत्यन्तं दुर्लभम् अस्ति

संयोगवशम् अस्मिन् वर्षे जूनमासे निकॉन् Z6III इत्यस्य आधिकारिकमूल्येन १८,९९९ युआन् इति विमोचनं जातम् । पूर्वपीढीयाः तुलने निकॉन् Z6III इत्यस्य मूल्यं पूर्णतया ५,००० युआन् अधिकं महत्त्वपूर्णम् अस्ति ।

एकतः कॅमेरानिर्मातारः कर्मचारिणः परिच्छेदं कुर्वन्ति, कारखानानि च बन्दं कुर्वन्ति अपरतः कॅमेरा-आपूर्तिः माङ्गं अतिक्रान्तं भवति, मूल्यानि च तीव्र-उष्ण-समये, कॅमेरा-उद्योगः कुत्र गतः?

कॅमेरा-विपण्यं संकुचति, परन्तु निर्मातारः अद्यापि वर्धन्ते

बाजारसंशोधनसङ्गठनेन GEFK इत्यनेन प्रकाशितस्य आँकडानुसारं चीनदेशः २०२३ तमे वर्षे विश्वस्य बृहत्तमः एककैमराविपण्यः भविष्यति ।गतवर्षे चीनदेशस्य दर्पणरहितकैमराणां खुदराविक्रयः १३६४ मिलियनं यूनिट् आसीत्, यत् २०२२ तमे वर्षे कार्डस्य ८७२,००० यूनिट् इत्यस्य तुलने ५६.४% महत्त्वपूर्णं वृद्धिः अभवत् cameras also २०२२ तमे वर्षे ४५४,००० यूनिट् तः २०२३ तमे वर्षे ६९१,००० यूनिट् यावत् वर्धते ।

विपण्यप्रदर्शनात् न्याय्यं चेत्, घरेलुकैमराविपण्ये खलु असामान्यतया उष्णविक्रयप्रवृत्तिः दर्शिता अस्ति । परन्तु चीनीयविपण्यस्य उत्कृष्टं प्रदर्शनं सम्पूर्णं कॅमेरा-उद्योगं रक्षितुं न शक्नोति तुलने वैश्विकविपण्यस्य प्रदर्शनं तावत् प्रभावशाली नास्ति ।

कैमरा एण्ड् इमेजिंग प्रोडक्ट्स् एसोसिएशन् (CIPA) इत्यनेन प्रकाशितस्य २०२३ तमे वर्षे वैश्विक-डिजिटल-कैमरा-शिपमेण्ट्-आँकडानां अनुसारं गतवर्षे कुलवैश्विक-कैमरा-शिपमेण्ट्-रूप्यकाणि ७.७२ मिलियन-इकायिकाः आसन्, यत् वर्षे वर्षे ३.६% न्यूनता अभवत् प्रायः ७१४.३ अरब यूनिट् (प्रायः ३५ अरब आरएमबी) आसीत्, वर्षे वर्षे ४.९% वृद्धिः ।

एषः आँकडा-समूहः दर्शयति यत् यद्यपि वैश्विक-कॅमेरा-उद्योगस्य विपण्य-आकारः संकुचमान-प्रवृत्तिं निरन्तरं दर्शयति तथापि समग्र-कॅमेरा-निर्मातारः अद्यापि किञ्चित् वृद्धिं लाभप्रदतां च निर्वाहयन्ति

विशेषतः त्रयः प्रमुखाः कॅमेरानिर्मातारः सर्वे उत्तमं प्रदर्शनं कृतवन्तः ।

अस्मिन् वर्षे मेमासे निकॉन् २०२४ तमस्य वर्षस्य मार्चमासे समाप्तस्य पूर्णवित्तवर्षस्य वित्तीयप्रतिवेदनं प्रकाशितवान् (१ अप्रैल २०२३ - मार्च ३१, २०२४) वित्तीयप्रतिवेदने दर्शितं यत् तस्य वित्तवर्षस्य कुलविक्रयराजस्वं ७१७.२ अरबम् आसीत् येन वर्षे वर्षे १४.२% वृद्धिः अभवत् । तेषु इमेजिंगव्यापारविभागेन सर्वाधिकं उत्कृष्टं प्रदर्शनं कृतम्, वार्षिकविक्रयराजस्वं २७९.७ अरब येन् यावत् अभवत्, यत् गतवर्षस्य समानकालस्य २२७.१ अरब येन इत्यस्मात् प्रायः २३.२% वृद्धिः अभवत् -वर्षे ४६.५ अरब येन यावत् । अस्य वित्तवर्षस्य उत्तमप्रदर्शनस्य आधारेण निकॉन् इत्यनेन आगामिवित्तवर्षस्य विक्रयराजस्वस्य पूर्वानुमानं ७४५ अरब येन इति निर्धारितम्, यत् पूर्ववित्तवर्षस्य तुलने ३.८% वृद्धिः अस्ति

कैनन् इत्यनेन राजस्वस्य लाभस्य च वृद्धिः अपि दृष्टा । २५ जुलै दिनाङ्के कैनन् समूहेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं घोषितम् ।अस्मिन् त्रैमासिके कैनन् समूहस्य राजस्वं वर्षे वर्षे १४.४% वर्धितम्, १.१६७ खरब येन् यावत् अभवत्, तस्य शुद्धलाभः वर्षे वर्षे ३७.४% वर्धितः . तेषु अस्मिन् त्रैमासिके इमेजिंग्-व्यापारस्य राजस्वं २४४.७ अर्ब येन् आसीत्, यत् वर्षे वर्षे ११.६% वृद्धिः अभवत् । कैनन् इत्यनेन स्वस्य वित्तीयप्रतिवेदने उक्तं यत् मुख्यतया पूर्णचक्रस्य EOS R6 Mark II तथा APS-C format EOS R50 इत्यादीनां उत्पादानाम् प्रबलविक्रयणस्य कारणेन अभवत्, लघु-डिजिटल-कैमराणां विक्रयः अपि वर्धितः

सोनी इत्यस्य कृते यद्यपि तस्य राजस्वमपि वर्धितम् अस्ति तथापि अन्ययोः प्रमुखनिर्मातृयोः समानगत्या तस्य लाभः न वर्धितः । २०२३ वित्तवर्षे (१ अप्रैल २०२३ - मार्च ३१, २०२४) सोनी इत्यस्य इमेजिंग् एण्ड् सेन्सिङ्ग् समाधानव्यापारविक्रयराजस्वं वर्षे वर्षे १४% वर्धमानं १.६ खरब येन् यावत् अभवत्, परिचालनलाभः वर्षे वर्षे १९३.५ अरबं यावत् न्यूनीकृतः येन।

कॅमेरा-विपण्यस्य वृद्धिः सीमितः अस्ति, निर्मातारः परिवर्तनं कर्तुं व्यस्ताः सन्ति

यद्यपि वित्तीयप्रतिवेदनं आशाजनकं दृश्यते तथापि कॅमेराविपण्यस्य निरन्तरं संकोचनं सामान्यप्रवृत्तिः अस्ति, प्रत्येकं कम्पनीं परिवर्तनविषयेषु विचारं कर्तुं अर्हति

मार्केट रिसर्च फर्म मोरडोर इंटेलिजेन्स् इत्यस्य अनुसारं २०२४ तमे वर्षे वैश्विकडिजिटलकैमराबाजारस्य आकारः प्रायः ५.३९ अरब अमेरिकीडॉलर् भविष्यति, २०२९ तमे वर्षे ६.८३ अरब अमेरिकीडॉलर् यावत् भविष्यति इति अपेक्षा अस्ति, पूर्वानुमानकालस्य कालखण्डे केवलं ४.८५% चक्रवृद्धिवार्षिकवृद्धिः भविष्यति .

वस्तुतः कॅमेरानिर्मातृणां कृते परिवर्तनं पूर्वमेव आरब्धम् अस्ति । यथा, निकॉन् इत्यनेन पूर्वं घोषितं यत् सः लेन्सकारखानानां इत्यादीनां आधारभूतसंरचनानां उन्नयनार्थं परिवर्तनार्थं च १०० अरब येन निवेशं करिष्यति, तस्य स्थाने प्रकाशनियन्त्रणघटकानाम्, विशेषतः लेन्सप्रौद्योगिक्याः गहन अन्वेषणं च केन्द्रीक्रियते वर्तमान समये, एतत् सामरिकसमायोजनं प्रारम्भिकपरिणामान् प्राप्तवान् अस्ति

तदतिरिक्तं प्रमुखः कैमरानिर्मातृत्वेन निकॉन् लेन्सप्रौद्योगिक्यां केन्द्रितः अस्ति तथा च अन्तरिक्ष-उद्योगे अत्याधुनिक-अर्धचालकक्षेत्रेषु च तत् प्रयोक्तुं योजनां करोति, तथैव धातु-3D-मुद्रणस्य क्षेत्रे अपि संलग्नः भवति एकं महत्त्वपूर्णं कार्यं बृहत् प्रकाशशिलालेखनयन्त्रेषु निवेशं वर्धयितुं भवति ।

सम्प्रति, डच् एएसएमएल वैश्विक लिथोग्राफी मशीन बाजार भागस्य 62% भागं धारयति, प्रथमस्थाने अस्ति, निकॉन 31% भागं धारयति, परन्तु केवलं 7% भागं धारयति, यत् प्रथमद्वयं बहु पृष्ठतः अस्ति

पूर्वं निकॉन् इत्यनेन उक्तं यत् २०२४ तमे वर्षे नूतनं लिथोग्राफीयन्त्रं प्रक्षेपणं करिष्यति, यस्मिन् i-Line प्रकाशस्रोतप्रौद्योगिक्याः उपयोगः भवति, यस्य उपयोगेन स्थायित्वस्य आवश्यकतां जनयति शक्ति अर्धचालकानाम् निर्माणं कर्तुं शक्यते परिपक्व प्रौद्योगिक्याः उपयोगेन . अस्य शिलालेखनयन्त्रस्य मुख्यविक्रयलक्ष्येषु अन्यतमं चीनदेशः अस्ति । निकोनस्य परिशुद्धयन्त्रव्यापारस्य प्रमुखः मासाटो हामाया इत्यनेन उक्तं यत् सः जापानस्य अर्थव्यवस्था, व्यापारः, उद्योगः च मन्त्रालयेन सह चर्चां कुर्वन् अस्ति तथा च नूतनस्य प्रकाशशिलालेखनयन्त्रस्य समस्या नास्ति इति मन्यते, चीनीयविपण्ये सक्रियरूपेण विक्रीयते इति।

कैननस्य इमेजिंग्-व्यापारः केवलं तस्य समग्र-आयस्य प्रायः २०% भागं धारयति विकारः स्वतःस्फूर्तता च ।

२०१८ तमे वर्षे कैनन् इत्यनेन रॉकेट-प्रक्षेपण-विपण्ये प्रवेशस्य घोषणा कृता, जापानस्य प्रथमं निजी-रॉकेट-प्रक्षेपणस्थलं च निर्मास्यति । अस्मिन् वर्षे मार्चमासस्य १३ दिनाङ्के कैनन् इलेक्ट्रॉनिक्स इत्यनेन निवेशितायाः जापानी-एरोस्पेस् स्टार्टअप-कम्पनी "स्पेस् वन" इत्यनेन प्रथमं वाणिज्यिकं रॉकेटं प्रक्षेपितम् प्रथमस्य उड्डयनस्य समये रॉकेटस्य उत्थानानन्तरं विस्फोटः जातः, प्रक्षेपणं च विफलम् अभवत् परिवर्तनेन सम्यक् मार्गः अवश्यमेव अन्वेष्टव्यः इति भाति।

निकॉन-कैनन्-इत्येतयोः विपरीतम्, येषां इमेजिंग्-व्यापारः मुख्यतया कॅमेरा-इत्यत्र अवलम्बते, सोनी-इत्येतत् कॅमेरा-इत्येतत्, इमेज-सेन्सर्-इत्येतयोः उत्पादनं करोति, ये कॅमेरा-इत्यस्य मूल-घटकाः सन्ति

२०२३ तमे वर्षे सोनी इत्यनेन २८% मार्केट्-भागेन सह मोबाईल्-फोन्-कॅमेरा-सीएमओएस-विक्रये प्रथमं स्थानं प्राप्तम् । अतः संकुचमानस्य कॅमेरा-विपण्यस्य मुख्यदोषी स्मार्टफोनाः इति कारणतः प्रवृत्तिम् अनुसरणं उत्तमः विकल्पः अस्ति ।

अस्मिन् वर्षे मेमासे सोनी-कार्यकारीभिः निवेशक-समागमे उक्तं यत् गतत्रिमासे स्मार्टफोन-विपण्यस्य वृद्धिः पुनः आरब्धा, येन कम्पनीयाः इमेज-सेंसर-विभागस्य पुनः सजीवीकरणे साहाय्यं कृतम् अस्ति २०२४ तमे वर्षे सम्बद्धव्यापाराणां वृद्धिः भविष्यति, लाभः च ४०% पर्याप्तवृद्धिं प्राप्स्यति ।

एकत्र गृहीत्वा सोनी इमेजिंगस्य परिवर्तनं स्वस्य विकासेन सह अधिकतया सङ्गतम् अस्ति ट्रम्पस्य घटनां विना अपि सोनी इत्यस्य इमेजिंगव्यापारस्य महती क्षमता अस्ति।

तदतिरिक्तं जापानी-देशस्य अन्यः कैमरा-ब्राण्ड् फुजीफिल्म्-इत्यनेन चलच्चित्रयुगे सञ्चितस्य प्रौद्योगिक्याः उपयोगेन चिकित्सास्वास्थ्यं, उच्चप्रदर्शनसामग्री, सौन्दर्यप्रसाधनम् इत्यादिषु नूतनेषु विपण्येषु प्रवेशः कृतः यथा प्रसाधनसामग्रीषु एण्टीऑक्सिडेण्ट्-प्रौद्योगिक्याः प्रयोगः, औषधप्रक्रियासु नैनोप्रौद्योगिक्याः प्रयोगः इत्यादयः ।

कॅमेरानिर्माता द्वितीयः कोडक् नास्ति

२०१२ तमस्य वर्षस्य जनवरी-मासस्य १९ दिनाङ्के कोडक्-कम्पनी दिवालियापन-संरक्षणार्थं दाखिलवती कॅमेरा-विपण्येन निर्मूलितम्।

वस्तुतः यदा दशवर्षपूर्वं स्मार्टफोनतरङ्गः आहतः तदा बहवः जनाः मन्यन्ते स्म यत् डिजिटलकैमरानिर्मातारः द्वितीयः कोडक् भवितुम् अर्हन्ति इति । विशेषतः यदा स्मार्टफोनेषु अधिकाधिकाः कॅमेरा भवन्ति तथा च तेषां इमेजिंग् क्षमता अधिका शक्तिशालिनी भवति तदा स्थूलशरीरयुक्ताः, जटिलाः कार्याणि च युक्ताः व्यावसायिककैमराः सामूहिकप्रयोक्तृभ्यः अधिकाधिकं दूरं भवन्ति इति भासते

परन्तु अधुना विपणेन सिद्धं जातं यत् व्यावसायिककैमराणां अद्यापि वार्ता-चित्रकला, क्रीडा-चित्रकला, अपि च अधिक-प्रतिबिम्ब-आवश्यकताभिः सह व्यक्तिगत-चित्रकलायां महती माङ्गलिका वर्तते वैश्विक-कॅमेरा-विपण्यस्य विक्रय-मात्रायां न्यूनता अभवत्, परन्तु विक्रयः वर्धितः, येन ज्ञायते यत् यदा कॅमेरा-उपयोक्तृणां संख्या न्यूनीभवति, तदा कॅमेराणां औसतमूल्यं वर्धते, यस्य अर्थः अस्ति यत् उच्चस्तरीय-कॅमेरा-प्रवृत्तिः अधिका भवति अधिकं च स्पष्टम्।

सामान्यतया स्मार्टफोन-कॅमेरा-प्रौद्योगिक्याः तीव्र-विकासस्य चुनौतीनां अभावेऽपि वैश्विक-कॅमेरा-उद्योगस्य विपण्य-आकारः संकुचति तथापि सोनी-निकोन-इत्यादीनां कैमरा-निर्मातृणां कृते अद्यापि प्रौद्योगिकी-नवीनीकरणेन, विपण्य-समायोजनेन च किञ्चित् वृद्धिः, लाभप्रदता च निर्वाहिता अस्ति अपि च कोडक् इत्यस्मात् प्राप्तैः पाठैः कैमरानिर्मातारः परिवर्तनस्य विषये बहु अधिकं सक्रियं दृष्टिकोणं स्वीकृतवन्तः ।