समाचारं

विकासे विश्वासं सुदृढं कुर्वन्तु, सामरिकं ध्यानं च निर्वाहयन्तु

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झोंगयिन्

"अस्माभिः विकासे अस्माकं विश्वासः सुदृढः करणीयः, सामरिकं ध्यानं निर्वाहयितुम्, समस्यानां चुनौतीनां च सक्रियरूपेण प्रतिक्रियां दातुं, चीनस्य अर्थव्यवस्थायाः उज्ज्वलसिद्धान्तं गायितुं मूर्त उच्चगुणवत्तायुक्तविकासपरिणामानां उपयोगः करणीयः च महासचिवः शी जिनपिङ्गः एकं भद्रं कर्तुं स्पष्टानि आवश्यकतानि अग्रे स्थापयति वर्षस्य उत्तरार्धे आर्थिककार्यस्य कार्यं।

अस्मिन् वर्षे न्यूचीन-संस्थायाः स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति । सहकर्मी शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमितेः सशक्तनेतृत्वेन जटिलस्य नित्यं परिवर्तनशीलस्य च घरेलु-अन्तर्राष्ट्रीय-स्थितेः सम्मुखे वयं दबावं सहित्वा सक्रियरूपेण कार्यं कृतवन्तः वर्षस्य प्रथमार्धे अर्थव्यवस्था निरन्तरं भवति स्म | to rebound for the better, तथा च वयं नूतनानां चालकानां नूतनानां लाभानाञ्च संवर्धनं त्वरितवन्तः, उच्चगुणवत्तायुक्तं विकासं च प्राप्तवन्तः। प्रशंसनीयाः उपलब्धयः "महत्त्वपूर्णवर्षस्य" विकासगुणवत्तां प्रतिबिम्बयन्ति तथा च सम्पूर्णवर्षस्य आर्थिकसामाजिकविकासलक्ष्याणां प्राप्त्यर्थं ठोसमूलं स्थापयन्ति, आत्मविश्वासं च सुदृढां कुर्वन्ति।

परिवर्तनस्य सम्यक् पहिचानेन संकटानाम् अवसरेषु परिणतुं च आत्मविश्वासः भवति । सम्प्रति विश्वे एकशताब्द्यां अपूर्वरूपेण प्रमुखाः परिवर्तनाः भवन्ति, मम देशस्य विकासः च एतादृशे कालखण्डे प्रविष्टः यस्मिन् सामरिकावकाशाः जोखिमाः च आव्हानाः च सह-अस्तित्वं प्राप्नुवन्ति, अनिश्चिताः अप्रत्याशित-कारकाः च वर्धन्ते |. संकटानाम् समाधानस्य, कठिनतानां निवारणस्य, परिस्थितीनां अनुकूलनस्य च कुञ्जी परिवर्तनं ज्ञातुं बुद्धिः, अनुकूलतां प्राप्तुं साधनानि, परिवर्तनस्य साहसं च भवति वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः वर्षे वर्षे ५.०% वर्धितः, तथा च त्रैमासिकवृद्धिः अष्टत्रिमासिकानां कृते सकारात्मका अस्ति वयं विविधजोखिमानां चुनौतीनां च प्रभावीरूपेण प्रतिक्रियां दातुं, संकटेषु नूतनावकाशानां संवर्धनं कर्तुं, परिवर्तनेषु नूतनानां क्रीडाणां उद्घाटनं कर्तुं, अधिकाधिकं तीव्र-अन्तर्राष्ट्रीय-प्रतियोगितायां रणनीतिक-उपक्रमं जितुम्, दीर्घकालीन-स्थिर-विकासं प्राप्तुं च अधिक-समर्थाः स्मः |.

स्थिरतायाः मध्ये प्रगतिम् अन्वेष्टुं प्रगतेः माध्यमेन स्थिरतां प्रवर्धयितुं च आत्मविश्वासः आगच्छति। उच्चगुणवत्तायुक्तः विकासः नूतनयुगे अन्तिमः शब्दः अस्ति। उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं "स्थिरता" आधारः समग्रस्थितिश्च, "उन्नतिः" च दिशा प्रेरणा च । केवलं "स्थिरतां धारयन् प्रगतिः कृत्वा" वयं शान्ततया प्रतिक्रियां दातुं शक्नुमः, "स्थिरतां धारयन् प्रगतिः कृत्वा" स्थिरतां समेकयितुं प्रवर्धयितुं च शक्नुमः अस्मिन् वर्षे प्रथमार्धे CR450 उच्चगति-EMU-प्रोटोटाइप्-इत्यस्य तीव्र-अनुसन्धान-विकासात् आरभ्य शेन्झेन्-झोङ्गशान-चैनलस्य उद्घाटनात् आरभ्य, यत् बहुविधविश्व-अभिलेखं स्थापितवान्, 3D-मुद्रणस्य वर्षे वर्षे 51.6% वृद्धिः यावत् उपकरणनिर्माणं, नवीन ऊर्जावाहनविक्रये वर्षे वर्षे ३२% वृद्धिः, उच्चप्रौद्योगिकीनिर्माणउद्योगाय निवेशः उच्चप्रौद्योगिकीसेवाउद्योगनिवेशः च द्वयोः अपि द्वि-अङ्कीयवृद्धिः प्राप्ता...अन्वेषणस्य सामान्यस्वरस्य पालनम् progress while maintaining stability, transforming and upgrading traditional industries, cultivating and strengthening emerging industries, laying out and building future industries, accelerating the development of new productive forces, चीनस्य आर्थिकमात्रा वर्धिता अस्ति , भवन्तः उत्तम आकारे भविष्यन्ति तथा च चालयितुं अधिकं सहनशक्तिः भविष्यति "द्वितीयार्धे" सम्यक् ।

युगपत् भङ्गं कृत्वा निर्माणं कृत्वा प्रथमं निर्माणं ततः भङ्गं कृत्वा आत्मविश्वासः आगच्छति। विकासे एकं पदं अग्रे गन्तुं सुधारस्य एकं पदं आवश्यकं भवति, सुधारस्य निरन्तरप्रगतिः अपि विकासाय दृढं प्रेरणादातुम् अर्हति । बाजारस्य जीवनशक्तिं वर्धयितुं "खाद्यव्यापार-अनुज्ञापत्राणां परीक्षणार्थं सामान्यनियमानां" संशोधनं कृत्वा विमोचनं कृतम्, तथा च एकः "ककड़ी-शॉट्" प्रशासनिक-अनुज्ञापत्र-सुधारस्य तीव्रताम् प्रतिबिम्बयति गुणवत्तायां सुधारं कृतवान् कवरेजं च विस्तारितवान्, तथा च चिकित्साबीमासुधारस्य तापमानं "स्लिमिंग्" चिह्नितवान् अस्ति, उपभोगक्षमतां मुक्तुं, अनेकस्थानेषु प्रतिस्थापनसहायतानीतयः प्रवर्तन्ते, प्रासंगिककम्पनयः सकारात्मकरूपेण प्रतिक्रियां दत्तवन्तः, तथा च पुरातन-नवीनतया नीतिः कार्यान्विता अस्ति यत् कारानाम्, गृहोपकरणानाम् इत्यादीनां उपभोगस्य उन्नयनं कर्तुं साहाय्यं करोति "यत् स्थापनीयं तत् सक्रियरूपेण स्थापितं भवितुमर्हति, यत् च भग्नं कर्तव्यं तस्य आधारेण "विरामं कुर्वन्तु" गभीरं प्रवर्धयितुं च सुधारस्य विकासस्य च एकीकरणं कुशलसम्बन्धं च कृत्वा वयं जटिलविकासस्थितौ अनुकूलतां प्राप्तुं स्थिरं अग्रे गतिं च निर्वाहयितुं पूर्णतया समर्थाः स्मः।

बाह्यवातावरणे परिवर्तनस्य वर्तमानप्रतिकूलप्रभावाः वर्धन्ते, घरेलुप्रभावीमागधा अपर्याप्ताः सन्ति, आर्थिकसञ्चालनं विचलितं भवति, प्रमुखक्षेत्रेषु अद्यापि बहवः जोखिमाः खतराश्च सन्ति, पुरातनात् नूतनचालकशक्तयोः संक्रमणे अद्यापि वेदनाः सन्ति एते विकासे परिवर्तने च विषयाः सन्ति अस्माभिः न केवलं जोखिमजागरूकतां तलरेखाचिन्तनं च वर्धयितुं तेषां सक्रियरूपेण प्रतिक्रियां च दातव्या, अपितु सामरिकं ध्यानं निर्वाहयितुं विकासविश्वासं च सुदृढं कर्तव्यम्। अस्माकं देशे समाजवादी-बाजार-अर्थव्यवस्थायाः संस्थागत-लाभाः, अत्यन्तं बृहत्-परिमाणस्य विपण्यस्य माङ्ग-लाभाः, सम्पूर्ण-औद्योगिक-व्यवस्थायाः आपूर्ति-लाभाः, उच्च-गुणवत्ता-युक्तानां श्रमिकानाम् उद्यमिनः च बहूनां प्रतिभा-लाभाः सन्ति The economy | दृढं लचीलापनं, पर्याप्तक्षमता, युक्त्या विस्तृतं च अस्ति अस्य दीर्घकालीनप्रवृत्तयः सन्ति उत्तममूलभूताः परिवर्तनं न कृतवन्तः।

अग्रे गच्छन् मार्गे वायुः वर्षा च इति नियमः । आर्थिकस्थितेः कोररूपेण सहचरः शी जिनपिङ्गं कृत्वा दलस्य केन्द्रीयसमितेः विश्लेषणेन, निर्णयेन, निर्णयनिर्माणव्यवस्थाभिः सह विचारान् कार्यान् च एकीकृत्य, दलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां कार्यान्वितुं, आत्मविश्वासं सुदृढं कर्तुं च in victory, maintain a normal mind, and enhance enterprising spirit सुदृढहृदयेन, स्थिरवृद्धिं प्रवर्धयितुं, संरचनां समायोजयितुं, जोखिमान् निवारयितुं च सुधारस्य चालकशक्तिरूपेण उपयुज्य वयं निश्चितरूपेण वार्षिकं आर्थिकसामाजिकविकासलक्ष्यं पूर्णं कर्तुं समर्थाः भविष्यामः तथा च कार्याणि ।

"जनदैनिक" (पृष्ठ ०१, अगस्त २, २०२४)