समाचारं

त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण न्यूनतया उद्घाटिताः, एआइ-अवधारणा-स्टॉक् सामान्यतया च पतिताः ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ एव बाह्यबाजारेण प्रभाविताः त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण अगस्त-मासस्य २ दिनाङ्के न्यूनतया उद्घाटिताः । तेषु शङ्घाई-समष्टिसूचकाङ्कः ०.६६% न्यूनः २९१३.०२ अंकैः, शेन्झेन्-घटकसूचकाङ्कः ०.८६% न्यूनः ८५९९.०६ अंकैः, चुआङ्ग-सूचकाङ्कः ०.९७% न्यूनः भूत्वा १६४९.८४ अंकैः च उद्घाटितः

बाजारात् न्याय्यं चेत्, अमेरिकीचिप-भण्डारः पुनः रात्रौ एव पतितः, एआइ-अवधारणा-भण्डारः सामान्यतया पतितः, सीपीओ, कम्प्यूटिंग्-शक्तिः, जीपीयू-अवधारणाः च शीर्ष-अवरोधकेषु अन्यतमाः आसन्

पवनस्य आँकडानि दर्शयन्ति यत् द्वयोः नगरयोः कुलम् ३८५ स्टॉक्स् तथा बीजिंग स्टॉक एक्सचेंजः वर्धिताः, ४,३३५ स्टॉक्स् पतिताः, ६३३ स्टॉक्स् च सपाटाः आसन् ।

वित्तपोषणस्य दृष्ट्या केन्द्रीयबैङ्केन नियतव्याजदरेण परिमाणनिविदाविधानेन च २ अगस्तदिनाङ्के १.१७ अरब युआन् ७ दिवसीयं ऋणं प्रारब्धम् ।विपर्यय रेपो संचालन, परिचालनव्याजदरः १.७०% अस्ति । वायुदत्तांशैः ज्ञायते यत् तस्मिन् दिने ३५८.०५ अरब युआन् रिवर्स रेपो इत्यस्य अवधिः समाप्तः ।

वित्तपोषणस्य दृष्ट्या द्वयोः नगरयोः वित्तपोषणशेषः २.२७ अरब युआन् वर्धितः, कुलम् १.४१४९४ अरब युआन् ।

विनिमयदरस्य दृष्ट्या अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.१३७६ इति ज्ञातः, यत् ५३ आधारबिन्दुभिः अवमूल्यनं कृतम् ।