समाचारं

तंबाकू ब्यूरो क्रीडासम्बद्धानां प्रमुखानां सह खाताप्रबन्धकानां नियुक्तिं करोति, आधिकारिकप्रतिक्रिया

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के एकेन ब्लोगरेन सामाजिकमञ्चे स्थापिता भर्तीसूचना ध्यानं आकर्षितवती ।गुइयांग तंबाकू एकाधिकार ब्यूरो (कम्पनी) नानमिंग जिला ब्यूरो (शाखा) तथा युन्यान् जिला ब्यूरो (शाखा) सिगरेट ग्राहक सेवा विभागस्य कृते खाता प्रबन्धकानां नियुक्तिं कुर्वन्ति आवश्यकाः प्रमुखाः शारीरिकशिक्षा, क्रीडाप्रशिक्षणं अन्ये च सम्बद्धाः प्रमुखाः एव सीमिताः सन्ति, तथा च विशेषताः अवश्यं भवन्ति be indicated छात्राणां कृते, येषां कृते राष्ट्रियद्वितीयस्तरस्य फुटबॉलक्रीडकस्य योग्यता अस्ति वा ततः परं प्राधान्यं दीयते। एतादृशाः पदाः “गाजरगर्ताः” सन्ति वा इति ब्लोगरः प्रश्नं कृतवान् । टिप्पणीक्षेत्रे केचन नेटिजनाः अपि प्रश्नं कृतवन्तः यत् क्रीडायाः अन्येषां च सम्बद्धानां प्रमुखानां नियुक्तिः व्यापारेण सह सम्बद्धा अस्ति वा इति।

संवाददाता गुइझोउ प्रान्तीयतम्बाकू एकाधिकार ब्यूरो इत्यस्य पोर्टलजालस्थलस्य जाँचं कृतवान् २०२४ तमस्य वर्षस्य गुइझोउ प्रान्तीयतम्बाकू एकाधिकार ब्यूरो (कम्पनी) सार्वजनिकभर्तीपदस्य समयसूचनानुसारं ११ मे, ११ दिनाङ्के प्रकाशितम्।गुइयांग तंबाकू एकाधिकार ब्यूरो (कम्पनी) इत्यस्य नानमिंग जिला ब्यूरो (शाखा) इत्यस्य सिगरेटग्राहकसेवाविभागस्य खाताप्रबन्धकपदस्य कृते आवश्यकाः प्रमुखाः वास्तवमेव शारीरिकशिक्षा, क्रीडाप्रशिक्षणं अन्ये च सम्बद्धाः प्रमुखाः सन्ति ध्यानं कुर्वन्तु यत् विशेषप्रतिभायुक्तानां छात्राणां राष्ट्रियद्वितीयत्वं भवितुमर्हति -स्तरस्य फुटबॉलक्रीडकानां वा ततः परं योग्यान् अभ्यर्थिनः प्राथमिकता दीयते। युन्यान्-जिल्लाब्यूरो (शाखा) इत्यस्मिन् खाताप्रबन्धकपदस्य आवश्यकताः समानाः सन्ति, केवलं येषां राष्ट्रियद्वितीयस्तरीयबास्केटबॉलक्रीडकयोग्यता वा ततः अधिका अस्ति, तेषां प्राथमिकता दीयते। उभयपदयोः नियुक्तिसङ्ख्या १ व्यक्तिः अस्ति ।


कार्यसूची दर्शयति यत् द्वयोः पदयोः कृते आवश्यकाः प्रमुखाः क्रीडासम्बद्धाः प्रमुखाः सन्ति । (स्रोत/गुइझोउ तम्बाकू एकाधिकार ब्यूरो वेबसाइट)

गुइझोउ तम्बाकू एकाधिकार ब्यूरो (कम्पनी) द्वारा 22 जुलाई दिनाङ्के विमोचितस्य प्रस्तावितानां कर्मचारिणां 2024 तमस्य वर्षस्य खुले भर्तीघोषणानुसारं उपर्युक्तयोः पदयोः शङ्घाई क्रीडाविश्वविद्यालयात् एकः स्नातकः स्नातकः क्रीडा अर्थशास्त्रं प्रबन्धनं च प्रमुखः अस्ति तथा च एकः गुइझोउ सामान्यविश्वविद्यालयात् स्नातकः शारीरिकशिक्षायां स्नातकोत्तरपदवीं प्राप्तवती।संवाददाता अवलोकितवान् यत् प्रवेशितानां २४२ जनानां मध्ये सिगरेट् ग्राहकसेवाविभागस्य खाताप्रबन्धकपदे कुलम् ७ जनानां नियुक्तिः अभवत् उपर्युक्तौ जनाभ्यां विहाय शेषाः ५ जनाः अर्थशास्त्रे अथवा वित्तसम्बद्धेषु प्रमुखेषु विषयेषु मुख्यशिक्षकाः आसन्।

३१ जुलै दिनाङ्के गुइझोउ तम्बाकू एकाधिकार ब्यूरो इत्यस्य मानवसंसाधनविभागस्य एकः कर्मचारी अवदत् यत् भर्तीकार्यं समाप्तम् अस्ति।प्रक्रिया पूर्णतया अनुरूपा अस्ति, तथा च सत्यं यत् क्रीडासम्बद्धानां प्रमुखानां स्नातकानाम् खाताप्रबन्धकरूपेण कार्यं कर्तव्यम् अस्ति "यदि भवतः अन्ये प्रश्नाः सन्ति तर्हि भवन्तः तेषां कम्पनीं (शिक्षणार्थं) गन्तुं शक्नुवन्ति।

गुइझोउ प्रान्तीयतम्बाकू एकाधिकार ब्यूरो इत्यस्य पोर्टलजालस्थले सूचनानुसारं गुइझोउ प्रान्तीयतम्बाकू एकाधिकार ब्यूरो तथा गुइझोउ प्रान्तीय तंबाकू कम्पनी एकत्र कार्यं कुर्वन्ति, "एकं एजेन्सी, द्वौ ब्राण्ड्" कार्यान्वयन्ति, तथा च मुख्यतया प्रान्तस्य तम्बाकू इत्यस्य प्रशासनिककानूनप्रवर्तनस्य उत्तरदायी भवन्ति एकाधिकारः, सिगरेटस्य थोकविक्रयः, तम्बाकूपत्रकृषिः च पुनः सेकप्रक्रियायाः अन्यकार्यस्य च अधिग्रहणम्। गुइझोउ प्रान्तीयतम्बाकू एकाधिकार ब्यूरो (कम्पनी) १० नगरपालिका (स्वायत्तप्रान्त, नवीनमण्डल) ब्यूरो (कम्पनी) अन्तर्गतं ८८ काउण्टी-स्तरीयब्यूरो (शाखाकार्यालयाः) सन्ति

एकदा जिओक्सियाङ्ग मॉर्निंग न्यूज इत्यनेन ज्ञापितं यत् २०१२ तमस्य वर्षस्य हुनान् तम्बाकू प्रणाली भर्ती योजनायां चेन्झौ तंबाकू ब्यूरो सहितं नियोक्तारः केषाञ्चन पदानाम् प्रतिबन्धेषु निर्धारितवन्तः यत् तेषां बास्केटबॉलक्रीडायां स्नातकपदवीं प्राप्तव्या, राष्ट्रियक्रीडकयोग्यता च भवितुमर्हति चेन्झौ तम्बाकू एकाधिकार ब्यूरो प्रतिवदति यत्, “अधुना वयम् निगमरूपेण कार्यं कुर्मः, एषा च नियुक्तिः वस्तुतः निगमव्यवहारः एव ।"बास्केटबॉल-स्वर-संगीत-विषये मुख्यशिक्षकाणां छात्राणां नियुक्तिः निगमसंस्कृतेः निर्माणं समृद्धीकर्तुं भवति। कतिपयविशेषताभिः सह कर्मचारिणां समूहस्य आरक्षणं आवश्यकम्। तेषां देशेन मान्यताप्राप्ताः औपचारिकशैक्षणिकयोग्यताः भवितुमर्हन्ति। तेषां लक्ष्यं एकं वा एकं वा न भवति अल्पाः विशिष्टाः जनाः 'गाजरस्य' नियुक्तिः नास्ति'" इति ।

स्रोतःवार्तायाः अवलोकनम्

सम्पादन丨झांग ज़ोंग

प्रभारी सम्पादक丨गुओ किदी

समीक्षा丨लियू पेङ्ग