समाचारं

एआइ चिप्-माङ्गं चालयति, सैमसंग-लाभः प्रायः १५ गुणान् वर्धते

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता वु किङ्ग् बीजिंगतः वृत्तान्तं दत्तवान्

२०२३ तमे वर्षे मन्दतां अनुभवित्वा सैमसंगस्य अर्धचालकव्यापारः अधः उत्पद्यते इति कारणेन सैमसंगस्य प्रदर्शनं दृढतया पुनः प्राप्तम् अस्ति ।

चीन बिजनेस न्यूज इत्यस्य एकः संवाददाता सैमसंग इत्यस्मात् ज्ञातवान् यत् ३१ जुलै दिनाङ्के सैमसंग इलेक्ट्रॉनिक्स इत्यनेन २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं द्वितीयत्रिमासिकवित्तीयपरिणामाः प्रकाशिताः । अस्मिन् वर्षे द्वितीयत्रिमासे Samsung Electronics इत्यस्य राजस्वं वर्षे वर्षे २३.४२% वर्धितम्, तस्य परिचालनलाभः वर्षे वर्षे १,४५८.२% इत्येव वर्धितः राजस्वं लाभप्रदर्शनं च विपण्यस्य अपेक्षां अतिक्रान्तम् । २०२२ तमस्य वर्षस्य तृतीयत्रिमासे अनन्तरं प्रथमवारं यत् Samsung Electronics इत्यस्य त्रैमासिकं परिचालनलाभः १० खरब-वॉन्-अधिकः अभवत् ।

अनेकाः उद्योगस्य अन्तःस्थजनाः संवाददातृभिः सह साक्षात्कारेषु अवदन् यत् एकतः २०२३ तमे वर्षे तलरेखा, कार्यक्षमतायाः न्यूनः आधारः च, अपरतः एआइ-उत्साहेन स्मृतिचिप्-व्यापारस्य माङ्गल्याः उदयः जातः, तथा च सैमसंगस्य सशक्तः द्वितीयत्रिमासे प्रदर्शनमपि अपेक्षितम् अस्ति। मेमोरी चिप मार्केट् सदैव एकः विशिष्टः चक्रीयः उद्योगः अस्ति आर्थिकस्थितिः तथा च अधःप्रवाहस्य उपभोक्तृविद्युत्, वाहनम् इत्यादीनां उद्योगानां अर्धचालक-उद्योगे महत्त्वपूर्णः प्रभावः भवति २०२४ तमस्य वर्षस्य उत्तरार्धे उपभोक्तृविद्युत्, वाहनम्, अर्धचालकक्षेत्राणि इत्यादीनां अधःप्रवाहस्य उद्योगानां पुनर्प्राप्तिः, कार्यप्रदर्शनं च द्रष्टव्यम् अस्ति यत् निश्चितं यत् विभिन्नक्षेत्रेषु कम्पनीनां मध्ये स्पर्धा अद्यापि तीव्रा भविष्यति

एआइ-सञ्चालितः चिप्-व्यापारः पुनः स्वस्थः भवति, प्रदर्शनं च अधः प्रत्यावर्तते

कृत्रिमबुद्धेः उल्लासस्य कारणेन अर्धचालकमूल्यानां पुनः उत्थानस्य कारणेन सैमसंगस्य द्वितीयत्रिमासे लाभः वर्धितः ।

वित्तीयप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे सैमसंगस्य राजस्वं ७४.०७ खरब वोन (प्रायः ३८८.१ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे २३.४२% वृद्धिः अभवत् परिचालनलाभः १०.४ खरब वोन (प्रायः ५४.७ अरब आरएमबी) यावत् वर्धितः, यत् वर्षे वर्षे १४५८.२% वृद्धिः अभवत् ।

कार्यक्षमतायाः उदयस्य कारणानां विषये, Samsung China इत्यनेन संवाददातृभ्यः प्रदत्ता सूचना दर्शयति यत् HBM (उच्च-बैण्डविड्थ-स्मृतिः) इत्यस्य अपि च पारम्परिक-DRAM (स्मृतिः) तथा सर्वर-SSD (solid) इत्यस्य प्रबल-माङ्गल्याः कारणेन जननात्मक-कृत्रिम-बुद्धिः प्रफुल्लिता अस्ति -state drive).

पूर्वं महामारी-उत्तरकाले उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादानाम् वैश्विक-माङ्गल्याः दुर्बलतायाः कारणात् २०२३ तमे वर्षे सैमसंग-इत्यस्य अर्धचालक-व्यापारे न्यूनतायाः कारणात् अद्यापि सैमसंग-इत्यनेन एकदशकाधिकेषु सर्वाधिकं दुष्टं वित्तीय-प्रतिवेदनं समर्पितं २०२३ तमे वर्षे २००८ तमे वर्षे वैश्विकवित्तीयसंकटात् परं १५ वर्षेषु प्रथमवारं सैमसंगस्य परिचालनलाभः १० खरब वोन इत्यस्मात् न्यूनः भविष्यति । अधुना एआइ-इत्यनेन उत्साहितः चिप् विभागः पुनः प्रौद्योगिकीविशालकायस्य "नगदगौ" अभवत् ।

सैमसंगस्य चिप्स् इत्यनेन सह प्रत्यक्षतया सम्बद्धौ मुख्यौ व्यापारविभागौ स्तः, यथा डिवाइस सॉल्यूशन्स् बिजनेस डिपार्टमेण्ट् (DS) तथा फाउंड्री बिजनेस डिपार्टमेण्ट् (Foundry Business) इति । पूर्वः मुख्यतया सैमसंगस्य मेमोरी चिप्-व्यापारस्य उत्तरदायी अस्ति, यः सर्वाधिकं निर्यातयति, प्रतिवर्षं च विपण्यां सर्वाधिकं अनुपातं प्राप्नोति । उत्तरार्द्धं मुख्यतया अर्धचालक-फाउण्ड्री-सेवाः प्रदाति, यत्र अन्येषां कम्पनीनां कृते चिप्स्-निर्माणं, निर्माणं च भवति ।

तेषु सैमसंगस्य DS विभागेन निर्मिताः DRAM तथा NAND Flash मेमोरी चिप्स् वर्षभरि कम्पनीयाः राजस्वस्य ६०% अधिकं योगदानं ददति, येन सः बृहत्तमः राजस्वविभागः अस्ति

वित्तीयप्रतिवेदने दर्शितं यत् द्वितीयत्रिमासे Samsung Electronics इत्यस्य चिप् व्यापारविक्रयः २८.६ खरब वोन, परिचालनलाभः ६.४५ खरब वन् च अभवत् । २०२३ तमस्य वर्षस्य प्रथमत्रिमासे अनन्तरं प्रथमवारं व्यावसायिक-एककस्य त्रैमासिक-लाभः प्राप्तः ।

अर्धचालक-आपूर्ति-शृङ्खला-स्रोताभ्यः पूर्वं संवाददातारः ज्ञातवन्तः यत् अर्धचालक-चिप्-कारखानानां संख्याभिः टर्मिनल-निर्मातृभ्यः मूल्यवृद्धि-पत्राणि प्रेषितानि, उपभोक्तृ-इलेक्ट्रॉनिक्स-संस्थायाः मूल्यवृद्धि-चक्रस्य नूतन-चक्रं प्रविष्टम् अस्ति "सम्प्रति स्मृतिचिप्सस्य मूल्यवृद्धिः स्थापिता अस्ति। चिप्सकारखानानि अस्मिन् क्षणे मालस्य निर्यातस्य त्वरिततां न कुर्वन्ति तथा च २०२४ तमे वर्षे अनुबन्धमूल्यानि निरन्तरं वर्धयितुं योजनां कुर्वन्ति।

यद्यपि सैमसंग इलेक्ट्रॉनिक्स उद्योगे बृहत्तमः मेमोरी चिप् निर्माता अस्ति तथापि उदयमान एच् बी एम मार्केट् इत्यस्मिन् मन्दप्रारम्भस्य कारणेन एसके हाइनिक्स इत्यस्य अस्मिन् क्षेत्रे स्पष्टः लाभः अस्ति मार्केट रिसर्च कम्पनी ट्रेण्ड्फोर्स् इत्यस्य आँकडानुसारं एसके हाइनिक्स इत्यनेन गतवर्षे ५३% मार्केट् भागं कृत्वा एच् बी एम मार्केट् इत्यस्य नेतृत्वं कृतम्, तदनन्तरं सैमसंग इलेक्ट्रॉनिक्स (३८%), माइक्रोन् (९%) च अभवत्

निष्क्रियस्थितिं विपर्ययितुं सैमसंग इत्यनेन अस्मिन् वर्षे मेमासे अर्धचालकविभागस्य प्रमुखं परिवर्त्य नूतनपीढीयाः एच् बी एम प्रौद्योगिक्याः अनुसन्धानं विकासं च त्वरितुं नूतनं एच् बी एम विकाससमूहं स्थापितं मोर्गन स्टैन्ले विश्लेषकः शौन् किमः अवदत् यत् एच् बी एम मार्केट् इत्यस्मिन् सैमसंगस्य भागः २०२५ तमवर्षपर्यन्तं न्यूनातिन्यूनं १०% यावत् वर्धते इति अपेक्षा अस्ति, येन तस्य राजस्वं प्रायः ४ अरब अमेरिकी डॉलरं वर्धयितुं शक्यते

काउण्टरपॉइण्ट् रिसर्च इत्यस्य शोधस्य उपाध्यक्षः नीलशाहः अवदत् यत्, "एसके हाइनिक्स्, माइक्रोन् च स्मृतिक्षेत्रे सैमसंग इत्यस्य चुनौतीं निरन्तरं दास्यन्ति, भवेत् तत् द्रुतगत्या वर्धमानस्य एच् बी एम क्षेत्रे वा एआइ स्मार्टफोन्, पीसी मार्केट् इत्यत्र वा।

सैमसंग इलेक्ट्रॉनिक्स इत्यस्य अपेक्षा अस्ति यत् एच् बी एम, एस एस डी इत्यादीनां सर्वर-उत्पादानाम् माङ्गं वर्षस्य उत्तरार्धे दृढवृद्धिं निर्वाहयिष्यति। सैमसंग इलेक्ट्रॉनिक्स इत्यनेन उक्तं यत् - "२०२४ तमस्य वर्षस्य उत्तरार्धे यथा यथा प्रमुखाः क्लाउड् सेवाप्रदातारः उद्यमाः च एआइ निवेशस्य विस्तारं कुर्वन्ति तथा तथा एआइ सर्वराः बृहत्तरं (स्मृति) विपण्यभागं धारयिष्यन्ति इति अपेक्षा अस्ति

उच्चस्तरीयस्थाननिर्धारणं एआइ-कार्यं च सुदृढं कर्तुं मोबाईलफोनव्यापारे वर्षे वर्षे न्यूनता अभवत्

परन्तु चिप् विभागः यदा अधः पुनः उच्छ्रितः तदा सैमसंगस्य स्मार्टफोनविभागस्य विक्रयः न्यूनः अभवत् ।

विशेषतः सैमसंगस्य डिवाइस एक्सपीरियन्स (DX) विभागस्य विक्रयः ४२.०७ खरब वोनः, परिचालनलाभः केवलं २.७२ खरब वोनः च अभवत् । स्मार्टफोन-आच्छादनस्य मोबाईल-अनुभवस्य (MX)-व्यापारस्य विक्रयः मासे मासे न्यूनः अभवत् । तुलनायै अर्धचालकव्यापारस्य उत्तरदायी सैमसंगस्य डीएस-विभागस्य विक्रयः २८.५६ खरब-वन्, परिचालनलाभः ६.४५ खरब-वन् च अभवत्

सैमसंग इत्यनेन उक्तं यत् द्वितीयत्रिमासे सैमसंग-स्मार्टफोनानां विक्रयः मासे मासे न्यूनः अभवत्, मुख्यतया प्रथमत्रिमासे "नवीनमाडल-प्रक्षेपणस्य आधारप्रभावस्य" कारणम् तदतिरिक्तं मुख्यघटकानाम् मूल्यवृद्ध्या स्मार्टफोनव्यापारस्य लाभप्रदता अपि न्यूनीभवति ।

परन्तु सैमसंग इत्यनेन अपि उक्तं यत् गैलेक्सी एस २४ श्रृङ्खलायाः मागः अद्यापि प्रबलः अस्ति । स्मार्टफोनस्य उच्चस्तरीयविपण्यं वर्षस्य उत्तरार्धे वर्धते इति अपेक्षा अस्ति, परन्तु मध्य-निम्न-अन्त-विपण्येषु मन्दतायाः अनुभवः भवितुम् अर्हति कम्पनी स्वस्य उच्चस्तरीय-गैलेक्सी अल-उत्पादानाम् प्रचारं निरन्तरं कर्तुं योजनां करोति । गैलेक्सी जेड् फोल्ड्६, जेड् फ्लिप्६, वॉच अल्ट्रा, रिंग् इत्यादीनां गैलेक्सी श्रृङ्खलानां उपकरणानां वैश्विकरूपेण प्रारम्भः भविष्यति ।

संवाददाता अवलोकितवान् यत् १७ जुलै दिनाङ्के सैमसंग इलेक्ट्रॉनिक्स इत्यनेन चीनीयबाजारस्य कृते षष्ठपीढीयाः तहस्क्रीन् मोबाईलफोनः सैमसंग गैलेक्सी जेड् फोल्ड्६ तथा गैलेक्सी जेड् फ्लिप्६ इत्येतत् अपि प्रक्षेपितम् . सैमसंग-चीन-देशस्य एकः कर्मचारी पत्रकारैः सह अवदत् यत् एतानि उपकरणानि परस्परं सम्बद्धाः भवितुम् अर्हन्ति, पारिस्थितिक-लाभान् च प्रकाशयितुं शक्यन्ते ।

सैमसंग इलेक्ट्रॉनिक्स ग्रेटर चाइना इत्यस्य अध्यक्षः कुई शेङ्गझी इत्यनेन उक्तं यत्, "२०२४ तमस्य वर्षस्य आरम्भे गैलेक्सी एआइ इत्यस्य आगमनेन अस्मान् अधिकानि संभावनानि प्रदत्तानि। अधुना गैलेक्सी एआइ इत्यस्य अग्रे अनुकूलनेन विस्तारेण च वयं अधिकं सम्पूर्णं गैलेक्सी एआइ पारिस्थितिकीतन्त्रं निर्मितवन्तः, गैलेक्सी एआइ इत्येतत् अग्रिमस्तरं प्रति नेतुम्” इति ।

उपर्युक्ताः उपभोक्तृविद्युत्-उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् विदेशेषु गमनस्य घरेलु-मोबाईल-फोनस्य सन्दर्भे सैमसंगस्य मोबाईल-फोन-विक्रयः किञ्चित्पर्यन्तं न्यूनीकृतः अस्ति, तत्सह, सजातीय-मूल्य-युद्धानि परिहरितुं राजस्व-लाभ-प्रदर्शनं च सुदृढं कर्तुं , सैमसंगस्य मोबाईलफोनव्यापारेण उच्चस्तरीयस्थानं सुदृढं कृतम् अस्ति तथा च एआइ अवधारणाः सर्वाणि अवगम्यन्ते। तस्मिन् एव काले प्रमुखानां मोबाईलफोननिर्मातृणां कृते अपि स्वस्य पारिस्थितिकलाभान् सुदृढं कर्तुं एकदा एव अनेकाः परस्परसम्बद्धाः इलेक्ट्रॉनिकोत्पादाः प्रक्षेपणं कुर्वन्ति "किन्तु घरेलुमोबाइलफोनब्राण्ड् अपि एतानि कार्याणि कुर्वन्ति। परिणामः किं भविष्यति इति वक्तुं कठिनम्। अन्ते उत्पादशक्तिः, मूल्यशक्तिः, ब्राण्ड्शक्तिः च स्वयमेव वदिष्यन्ति।

(सम्पादक: झांग जिंगचाओ समीक्षा: ली झेन्घाओ प्रूफरीडर: झांग गुओगांग)