समाचारं

आर आर नीलाम्यां स्टीव जॉब्स् संग्रहणीयवस्तूनाम् विशेषविक्रयणं भवति: जैकेट्, एप्पल्-१ कम्प्यूटर् इत्यादीनि

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य प्रथमे दिनाङ्के ज्ञापितं यत् आरआर नीलामगृहेण अद्यैव "स्टीव जॉब्स् एण्ड् द एप्पल् रिवोल्यूशन" इति विशेषनिलामस्य आरम्भः कृतः।एप्पल् तथा स्टीव जॉब्स् इत्येतयोः बहुविधवस्तूनि नीलामीयानि, यत्र एप्पल्-१ सङ्गणकं, ४जीबी अनाहृतं मूल-आइफोन्, स्टीव् जॉब्स् इत्यस्य बम्बर् जैकेट् इत्यादयः सन्ति ।


एप्पल्-१ सङ्गणकम्

एतत् कार्यरतं सङ्गणकं एप्पल्-संस्थायाः पूर्वकर्मचारिणः दाना-रेडिंग्टन-इत्यस्मात् आगतं, जॉब्स्-वोज्नियक्-इत्यनेन च रेडिङ्ग्टन्-इत्यस्मै दत्तम् ।


एप्पल्-१ विशेषज्ञः कोरी कोहेन् इत्यनेन यन्त्रस्य पुनर्स्थापनं कृतम्, अधुना बोली १,००,००० डॉलरस्य समीपं गच्छति, एप्पल्-१ इत्यस्य विक्रयणं ३,००,००० डॉलरात् अधिकं भविष्यति इति अपेक्षा अस्ति ।

स्टीव जॉब्स् इत्यनेन गृहीताः छायाचित्राः

एतानि छायाचित्राणि एप्पल्-१ इत्येतत् पॉल् टेरेल् इत्यस्मै दर्शयन् जॉब्स् इत्यस्य कैमरेण गृहीताः पोलारोइड्-चित्रम् अस्ति ।


टेरेल् इत्यनेन द बाइट् शॉप् इत्यत्र एप्पल्-१ यन्त्राणि विक्रयणार्थं आदेशितानि आसन्, पोलारॉइड्-चित्रं च विक्रय-पिचस्य भागः आसीत् यत् ३०,००० डॉलर-अधिकं धनं प्राप्तुं शक्नोति इति अपेक्षा आसीत् ।

मूल-आइफोन्-इत्यस्य अप्रकाशितं ४जीबी-संस्करणम्

अपि च विक्रयणार्थं मूलं 4GB iPhone अस्ति, यत् मूलस्थितौ अस्ति तथापि पेटीयां अस्ति। मूल-आइफोन्-इत्यस्य मूल्यं सर्वदा ५०,००० अमेरिकी-डॉलर्-अधिकं भवति, दुर्लभं ४जीबी-माडलं च एकदा १९०,००० अमेरिकी-डॉलर्-अधिकं विक्रीतम् ।


स्टीव जॉब्स् इत्यनेन धारितं जैकेटम्

न्यूयॉर्कनगरे IBM-चिह्नं दृष्ट्वा १९८३ तमे वर्षे नेत्राणि आवर्त्यमानस्य क्लासिक-फोटो-मध्ये जॉब्स्-इत्यनेन एतत् जैकेटं धारितम् । अस्य जैकेटस्य अनुमानितनिलाममूल्यं ७५,००० अमेरिकी-डॉलर्-अधिकं भविष्यति (IT House note: वर्तमानकाले प्रायः ५४४,००० युआन्) ।