समाचारं

इण्डिया Q2 रिपोर्ट् : शाओमी प्रथमस्थाने, ओप्पो पञ्चमस्थाने, सैमसंग तृतीयस्थाने च पतति

2024-08-01

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यद्यपि भारतीयस्मार्टफोनविपण्यं विश्वस्य द्वितीयं बृहत्तमं विपण्यं भवति तथापि तस्य कारणं सर्वे जानन्ति। तदपि घरेलुमोबाइलफोनाः अस्मिन् विपणौ अनेकानि कष्टानि अतिक्रम्य स्थानीयविपण्यस्य राजा अभवन् । पुनः च सैमसंगः अधः आकर्षितवान्।



३१ जुलै दिनाङ्के काउण्टरपॉइण्ट् रिसर्च इति प्रसिद्धेन विपण्यसंशोधनसङ्गठनेन भारतीयविपण्यविषये द्वितीयत्रिमासिकसर्वक्षणप्रतिवेदनं आधिकारिकतया प्रकाशितम् प्रतिवेदने ज्ञातं यत् भारतीयविपण्ये विगतद्वितीयत्रिमासे माङ्गल्यं मन्दं जातम्, तथा च मालवाहनानि २ न्यूनीकृतानि % वर्षे वर्षे । प्रथमस्थाने शाओमी अस्ति, यस्य विपण्यभागः १८.९% अस्ति, यत् वर्षे वर्षे ३.९ प्रतिशताङ्कस्य वृद्धिः अस्ति । विवो द्वितीयस्थानं प्राप्तवान्, यत्र १८.८% विपण्यभागः अस्ति, यत् वर्षे वर्षे १.४ प्रतिशताङ्कस्य वृद्धिः अभवत् । तृतीयस्थाने सैमसंगः अस्ति, यस्य विपण्यभागः १८.१% अस्ति, यः ०.३ प्रतिशताङ्केन न्यूनः अभवत् । चतुर्थस्थानं realme अस्ति, यस्य मार्केट्-भागः १२.५% अस्ति, वर्षे वर्षे ०.५ प्रतिशताङ्कस्य वृद्धिः । पञ्चमस्थाने ओप्पो अस्ति, यस्य विपण्यभागः ११.४% अस्ति, यत् वर्षे वर्षे ०.१ प्रतिशताङ्कस्य वृद्धिः अस्ति । समग्रदत्तांशतः न्याय्यं चेत् केवलं सैमसंगस्य भागः वर्षे वर्षे न्यूनः अभवत्, शेषचतुर्णां घरेलुब्राण्ड्-समूहानां सर्वेषां वर्षे वर्षे वृद्धिः अभवत् ।



उपरिष्टाद् क्रमाङ्कनं मालवाहनस्य मात्रायाः आधारेण भवति अधुना प्रेषणमात्रायाः आधारेण क्रमाङ्कनं पश्यामः । अस्मिन् समये सैमसंग प्रथमस्थानं प्राप्तवान्, यस्य विपण्यभागः २४.५% अस्ति, यत् वर्षे वर्षे १.३ प्रतिशताङ्कस्य वृद्धिः अभवत् । विवो १६.८% विपण्यभागेन द्वितीयस्थानं प्राप्तवान्, यत् वर्षे वर्षे ०.८ प्रतिशताङ्कस्य वृद्धिः अभवत् । तृतीयस्थाने एप्पल् अस्ति, यस्य विपण्यभागः १६.३% अस्ति, यत् वर्षे वर्षे ०.१ प्रतिशताङ्कस्य वृद्धिः अस्ति । चतुर्थे स्थाने शाओमी अस्ति, यस्य विपण्यभागः १०.८% अस्ति, यत् वर्षे वर्षे २.७ प्रतिशताङ्कस्य वृद्धिः अस्ति । पञ्चमस्थाने ओप्पो अस्ति, यस्य विपण्यभागः १०.१% अस्ति, यत् वर्षे वर्षे ०.५ प्रतिशताङ्कस्य वृद्धिः अस्ति ।

पुनश्च: प्रेषणस्य मात्रा वस्तुतः निर्यातितानां मोबाईल-फोनानां मूल्यं भवति, एतत् एल्गोरिदम् प्रत्येकस्य ब्राण्ड्-माडलस्य औसत-विक्रय-मूल्ये निर्भरं भवति, परन्तु एतत् वास्तविक-विक्रय-मात्रा न भवति । यथा प्रेषणं विक्रयस्य समं न भवति।



दत्तांशतः द्रष्टुं शक्यते यत् घरेलुब्राण्ड्-संस्थाः विविधान् क्षोभान् त्यक्त्वा निरन्तरं वर्धन्ते । विशेषतः इदानीं Xiaomi इति संस्था अन्यायपूर्णव्यवहारस्य अनुभवं कृत्वा भारतीयविपण्ये प्रथमक्रमाङ्कस्य स्थाने पुनः आगता अस्ति । आशासे यत् घरेलुमोबाइलफोनाः निरन्तरं परिश्रमं करिष्यन्ति, भारतीयस्मार्टफोनविपण्ये वर्चस्वं स्थापयितुं एकरूपेण एकीभवन्ति च।