समाचारं

ट्रम्पेन भृशं आलोचनां कृत्वा चीनदेशस्य ४८३ वारं उल्लेखं कृत्वा “२०२५ योजनायाः” प्रभारी व्यक्तिः राजीनामा दत्तवान् ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् झाङ्ग जिंगजुआन्] ३० तमे दिनाङ्के सीएनएन, एसोसिएटेड् प्रेस इत्यादिमाध्यमानां समाचारानुसारं अमेरिकी दक्षिणपक्षीयरूढिवादीनां चिन्तनसमूहस्य "२०२५ परियोजना" इत्यस्य प्रमुखः पौल डैन्स् इत्ययं पूर्व अमेरिकीराष्ट्रपतिः ट्रम्पः राजीनामा दत्तवान् इति समावेशितवान् तीव्र आलोचनानां मध्ये। यस्य योजनायाः उत्तरदायी डान्सः अस्ति तस्य पूर्णपाठः कुलम् ९२२ पृष्ठानि सन्ति, यस्मिन् "चीन" इति शब्दः ४८३ वारं दृश्यते इति द साउथ् चाइना मॉर्निङ्ग् पोस्ट् इत्यनेन पूर्वं ज्ञापितं यत् तस्य चीननीतौ "आश्चर्यजनकं दुर्भावना" दर्शिता

डान्सः ट्रम्पस्य वरिष्ठः सहायकः आसीत्, तस्य उत्तरदायी "२०२५ योजना" च अमेरिकादेशस्य रूढिवादीनां चिन्तनसमूहेन हेरिटेज फाउण्डेशन इत्यनेन आरब्धा नीतिप्रस्तावानां श्रृङ्खला आसीत्

१९७३ तमे वर्षे स्थापनातः आरभ्य हेरिटेज फाउण्डेशन इत्यनेन अमेरिकनजीवनस्य सर्वेषु पक्षेषु स्वस्य रूढिवादीनां कार्यसूचनायाः उन्नतिं कर्तुं स्वस्य संसाधनानाम् प्रभावस्य च उपयोगः कृतः, तेषु प्रमुखः गर्भपातस्य विरोधः, जलवायुनीतिः, समलैङ्गिकविरोधी प्रचारः, विस्तारितानां सैन्यबजटस्य आह्वानं च वाशिङ्गटनस्य च विश्वे भूमिका विविधस्थानेषु सैन्यभूमिका।

समाचारानुसारं हेरिटेज फाउण्डेशनस्य अध्यक्षः केविन् राबर्ट्स् इत्यनेन सीएनएन इत्यस्मै पुष्टिः कृता यत् डान्सः राजीनामा दत्तवान् अस्ति, सः संस्थां त्यक्ष्यति इति।

"डान्सस्य नेतृत्वे योजना २०२५ इत्यनेन स्वस्य उक्तलक्ष्याणि साधितानि" इति राबर्ट्स् अवदत् "एतस्याः योजनायाः उपयोगः भविष्यस्य केनापि प्रशासनेन कर्तुं शक्यते ।

हेरिटेज फाउण्डेशनस्य प्रवक्ता कथयति यत् डान्सस्य निवृत्तेः अभावेऽपि ट्रम्पस्य सामान्यसर्वकारस्य कर्मचारिणां कृते निष्ठावान् रूढिवादीनां राष्ट्रव्यापी अन्वेषणस्य परियोजना २०२५ इत्यस्य वर्तमानचरणस्य कार्यं निरन्तरं भविष्यति।

२०२३ तमस्य वर्षस्य एप्रिलमासे हेरिटेज फाउण्डेशन इत्यनेन "२०२५ योजना" इत्यस्य कृते ९९२ पृष्ठीयं दृष्टिदस्तावेजं प्रकाशितम्, तस्य समर्थनं च दर्जनशः दक्षिणपक्षीयसमूहैः कृतम् ।

दस्तावेजे बोधितं यत् कोऽपि रूढिवादी राष्ट्रपतिः अस्य कार्यक्रमस्य उत्तराधिकारं प्राप्य कार्यान्वितुं शक्नोति, ट्रम्पस्य नीतीनां प्रत्यक्षं कडिः स्पष्टतया न चिनोति। परन्तु सामग्रीतः न्याय्यं चेत् अधिकांशः दस्तावेजः ट्रम्पस्य नीतिलक्ष्यैः सह निकटतया सम्बद्धः अस्ति तथा च गर्भपातः, आप्रवासनशासनं, एफबीआई-सञ्चालनस्य मार्गं परिवर्तयितुं, शिक्षाविभागस्य उन्मूलनं च इत्यादीनि निर्वाचनविषयाणि समाविष्टानि सन्ति

अलजजीरा इत्यनेन उक्तं यत् अमेरिकीसर्वकारे आरोपं कर्तुं योजना दीर्घकालीनवामपक्षीयं आन्दोलनं प्रतिबिम्बयति यत् संघीयसर्वकारं नियन्त्रयति, अमेरिकननागरिकाणां प्रति वैरं करोति, तेषां स्वतन्त्रतां व्याप्तवान्, तेषां उपरि विचित्रं उदारमूल्यानि च आरोपयति।

योजनायाः उद्घाटनपरिच्छेदे राबर्ट्स् इत्यनेन योजना २०२५ इत्यस्य लक्ष्याणां संक्षेपेण सारांशः कृतः यत् अमेरिकादेशं रूढिवादीदेशं कर्तुं प्रतिबद्धता । एतत् कर्तुं अग्रिमराष्ट्रपतिप्रशासनेन चतुर्षु क्षेत्रेषु ध्यानं दातव्यं ये अमेरिकायाः ​​भविष्यं निर्धारयिष्यन्ति, यत्र अमेरिकनजीवनस्य केन्द्रत्वेन परिवारस्य पुनर्स्थापनं बालकानां रक्षणं च अमेरिकनजनानाम् कृते स्वशासनं प्रत्यागन्तुं च वैश्विकधमकीभ्यः राष्ट्रस्य सार्वभौमत्वं, सीमाः, संसाधनाः च स्वतन्त्रतया जीवितुं व्यक्तिगतं अधिकारं सुनिश्चित्य, ईश्वरेण दत्तं संविधानेन च गारण्टीकृतम्।

एसोसिएटेड् प्रेस इत्यस्य मतं यत् "२०२५ योजना" सम्भाव्यः सुदूरदक्षिणपक्षीयः व्हाइट हाउसः अस्ति, यदि ट्रम्पः द्वितीयं कार्यकालं जित्वा बहिः समूहाः कार्यवाही कर्तुं सज्जाः भविष्यन्ति।

"इतिहासः अस्मान् वदति यत् राष्ट्रपतिस्य कार्यसूचनायाः कार्यान्वयनस्य शक्तिः तस्य प्रशासनस्य प्रथमदिनेषु एव चरमपर्यन्तं गच्छति। कार्यान्वयनार्थं सुविचारितायाः, समन्विता, एकीकृता च योजना, तस्याः निर्वहणार्थं च प्रशिक्षितानां प्रतिबद्धानां च कर्मचारिणां दलस्य आवश्यकता वर्तते। योजनायाः परिचयः लिखितवान्।

रिपोर्ट्-अनुसारं विस्तृतनीतिसुझावानां समावेशस्य अतिरिक्तं यत् ट्रम्पः व्हाइट हाउस्-मध्ये प्रथमदिने कार्यान्वितुं शक्यते, योजनायाः उद्देश्यं सर्वेषां स्तरानाम् पदानाम् अभ्यर्थीनां समूहान् प्रेषयितुं विशालं "कन्जर्वटिव लिङ्क्डइन"-दत्तांशकोशं स्थापयितुं अपि अस्ति in the new government.

ट्रम्पः स्वं दूरीकर्तुं प्रयतते, डेमोक्रेट्-दलस्य जनाः आक्रमणार्थं तस्य उपयोगं कुर्वन्ति

अधुना एव ट्रम्पः योजना २०२५ इत्यस्य विषये आक्षेपं कृतवान्, तस्य केचन विचाराः "अत्यन्तं हास्यास्पदाः भयानकाः च" इति उक्तवान् । सः अस्मात् दूरं गन्तुं यथाशक्ति प्रयत्नं कृतवान्, सामाजिकमञ्चेषु सार्वजनिकरूपेण उक्तवान् यत् योजनायाः पृष्ठतः कः अस्ति इति सः न जानामि इति । ट्रम्प-अभियानस्य रणनीतिकसल्लाहकारः क्रिस लासिविटा इत्यनेन "२०२५ योजना" ट्रम्प-अभियानस्य कृते "वेदनाबिन्दुः" इति उक्तम् ।

ट्रम्प-अभियानस्य अन्यः रणनीतिकसल्लाहकारः लासिविटा, सुसी वाइल्स च एकस्मिन् वक्तव्ये बोधितवन्तौ यत् "ट्रम्प-दलः सर्वदा अतीव स्पष्टं कृतवान् यत् '२०२५ योजनायाः' अभियानेन सह किमपि सम्बन्धः नास्ति, अभियानस्य प्रतिनिधित्वं न करोति। न च सः कर्तव्यः अभियानेन वा ट्रम्पेन वा किमपि सम्बन्धः अस्ति” इति ।

परन्तु ट्रम्पस्य तथाकथितः “पर्दे पृष्ठतः पुरुषः” तस्य पुरातनः परिचितः अस्ति । सीएनएन-संस्थायाः ज्ञातं यत् ट्रम्प-प्रशासने कार्यं कृतवन्तः न्यूनातिन्यूनं १४० जनाः योजनायां सम्मिलिताः आसन्, तथा च २०२५ तमस्य वर्षस्य योजनायाः सल्लाहं दत्तवन्तः रूढिवादीसमूहेषु दर्जनशः कर्मचारीः पदं धारयन्ति स्म, येषु ट्रम्पस्य पूर्वः मुख्याधिकारी मार्क मीडौस्, दीर्घकालीनः सल्लाहकारः स्टीफन् मिलरः च सन्ति

अस्याः अतिरूढिवादी योजनायाः कारणात्, या "शासनस्य खाका" इति मन्यते, ट्रम्पस्य मौखिकरूपेण लेखने च आलोचना अपि डेमोक्रेटिकपक्षेण अन्यैः वामपक्षीयसमूहैः क्रियते। एसोसिएटेड् प्रेस इत्यनेन उक्तं यत् "२०२५ योजना" ट्रम्पस्य रिपब्लिकन् दलस्य च कृते भारः भवति ।

अमेरिकी उपराष्ट्रपतिः हैरिस्, सम्भाव्यः डेमोक्रेटिक-राष्ट्रपतिपदस्य नामाङ्कितः, स्वस्य प्रथमे प्रचार-सभायां प्रत्यक्षतया योजनां ट्रम्पेन सह बद्धवती, "ट्रम्पं तस्य चरमं च" २०२५ योजना 'एजेण्डा' पराजयितुं प्रतिज्ञां कृतवती

बाइडेन् इत्यस्य "अधिकारं गृह्णाति" हैरिस् अपि स्वस्य प्रारम्भिक-अभियानस्य केन्द्रबिन्दुरूपेण योजनायाः उपरि आक्रमणं करिष्यति । ३० तमे दिनाङ्के हैरिस् इत्यस्य अभियानदलेन स्पष्टं कृतं यत् नेतृत्वे परिवर्तनेन “२०२५ योजनायाः” सामग्रीं मतदाताभिः सह साझां कर्तुं तस्य प्रयत्नाः न स्थगिताः भविष्यन्ति ।

"एषः तस्य कार्यसूची, अस्माकं देशे तस्य कृते तस्य मित्रराष्ट्रैः लिखितः। अमेरिकनजनात् एतां योजनां गोपयित्वा तस्याः वास्तविकता न्यूना न भवति। वस्तुतः एतेन मतदातारः ट्रम्पस्य विषये तस्य विषये च अधिकं चिन्तिताः भवेयुः allies hiding" इति हैरिस् अभियानप्रबन्धिका जूली चावेज् रोड्रीग्जः अवदत् ।

२८ दिनाङ्के अमेरिकी-सीनेट्-बहुमत-नेता, डेमोक्रेट्-शुमरः च एकस्मिन् साक्षात्कारे अवदत् यत् "२०२५ योजना" चरमरूपेण अस्ति, यत् योजना दर्शयति यत् रिपब्लिकन्-पक्षः ट्रम्प-वैन्स्-अभियानस्य च संयोजनेन महिलानां अधिकारः इच्छा च वंचितः भविष्यति इति श्रमिकजनानाम् अधिकारान् अपहृत्य, केवलं अत्यन्तं धनिनां साहाय्यं कृत्वा, अस्माकं लोकतन्त्राय अपि खतरान् जनयति।

चीनं प्रति दुर्भावनापूर्णः

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य आँकडानुसारं "२०२५ योजना" इति दस्तावेजे "चीन" इति शब्दः ४८३ वारं दृश्यते, यत् तस्य चीननीतौ "आश्चर्यजनकं दुर्भावना" दर्शयति

राबर्ट्स् इत्यनेन योजनायाः भूमिकायां प्रत्यक्षतया उक्तं यत् "चीनदेशः अमेरिकादेशस्य शत्रुः अस्ति, न तु सामरिकः भागीदारः न्याय्यः प्रतियोगी वा" इति । वाशिङ्गटन-चिन्तन-समूहस्य स्टिमसन-केन्द्रस्य चीन-प्रकल्पस्य निदेशकः सन युन् दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्-पत्रिकायाः ​​साक्षात्कारे अवदत् यत्, अस्मिन् योजनायां चीन-देशस्य विषये नीति-दृष्टिकोणः अतीव स्पष्टः अस्ति ." "यदि ट्रम्पः पुनः निर्वाचितः भवति तर्हि चीनदेशस्य प्रति अमेरिकीनीतिः कठिना भविष्यति, चीनदेशः च स्पष्टतया अवगन्तुं अर्हति यत् विषयाः दुर्गता भविष्यन्ति।"

चीन-अमेरिका-व्यापारक्षेत्रे राबर्ट्स् योजनायां दावान् अकरोत् यत् "चीन-देशेन सह अप्रतिबन्धितः व्यापारः आपदा अस्ति", "अमेरिका-कारखानानि बन्दाः, कार्याणि बहिः प्रदत्तानि, निर्माण-अर्थव्यवस्थायाः वित्तपोषणं च कृतम् । सर्वदा कम्पनयः बन्दाः अभवन् failed अस्माकं मूल्यानां निर्यातं कृत्वा तस्य स्थाने ते चीनस्य अमेरिकनविरोधिमूल्यानि स्वस्य वरिष्ठप्रबन्धने प्रविष्टवन्तः” इति ।

भूराजनीतिकस्तरस्य ट्रम्पप्रशासनकाले पूर्वकार्यवाहकः रक्षासचिवः क्रिस्टोफरमिलरः स्वयोजनायां चीनदेशं प्रत्यक्षतया अपि उत्तेजितवान् यत् अमेरिकादेशेन स्वस्य रक्षायोजनां चीनदेशे विशेषतः "ताइवानविरुद्धं प्रभावशीलतायां" केन्द्रीक्रियताम् इति ," सः पञ्चदशपक्षं चीनस्य "एकमेखला, एकः मार्गः" इति उपक्रमस्य वैश्विकस्तरस्य सक्रियरूपेण प्रतिकारं कर्तुं अपि आह्वानं कृतवान् ।

चीन-अमेरिका-देशयोः मध्ये प्रौद्योगिकीप्रतिस्पर्धायाः क्षेत्रे ट्रम्पेन नियुक्तः संघीयसञ्चारआयोगस्य आयुक्तः ब्रेण्डन् कारः योजनायां प्रस्तावितवान् यत् टिकटोक् प्रतिबन्धः करणीयः इति तथा च "अमेरिका-संस्थाः चीनस्य प्रत्यक्षतया परोक्षतया वा योगदानं न दातुं" व्यापकयोजनां प्रस्तावितवान् दुर्भावनापूर्णाः कृत्रिमबुद्धिः लक्ष्याः।" योगदानं कुर्वन्तु"। परन्तु २०२४ तमस्य वर्षस्य मार्चमासे ट्रम्पः स्वयमेव "बूमरैङ्ग" इति क्षिप्तवान् प्रकाशस्य वेगेन न्यूनातिन्यूनम् यदा टिकटोक् प्रतिबन्धस्य विषयः आगच्छति तदा "योजना" परिवर्तनस्य तालमेलं स्थापयितुं न शक्नोति।

अस्याः दुर्भावनापूर्णयोजनायाः विषये ब्रूकिङ्ग्स् इन्स्टिट्यूशनस्य जॉन् एल. 2025 Plan" reflects रिपब्लिकनपक्षस्य मूलभूतं स्थितिः अस्ति यत् ते चीनदेशस्य विषये अतीव हॉकी-रूपेण धारयन्ति।

परन्तु तस्मिन् एव काले ली चेङ्ग इत्यनेन अपि दर्शितं यत् "हॉक-रिपब्लिकन्-जनानाम् विषये चिन्ता सम्यक् अस्ति, परन्तु ते चीन-विरुद्धं युद्धं कर्तुं दृढनिश्चयाः इति वक्तुं अतीव त्वरितम् अस्ति बीजिंग-नगरेण सह व्यवहारं कुर्वन् ।

नानजिङ्ग् विश्वविद्यालयस्य प्राध्यापकः झू फेङ्ग् इत्यनेन “चीनदेशस्य कृते अहं मन्ये यत् अस्माकं पूर्णतया सज्जतायाः आवश्यकता वर्तते” इति । सः दर्शितवान् यत् हेरिटेज फाउण्डेशनस्य "२०२५ योजना" तथा च सद्यः एव स्वीकृतः "रिपब्लिकन् पार्टी २०२४ मञ्चः" च चीनदेशस्य दमनं संयुक्तराज्यसंस्थायाः कृते नूतन औद्योगिकविकासं प्राप्तुं स्वस्य वैश्विकं वर्चस्वं च सुदृढं कर्तुं महत्त्वपूर्णं मार्गं मन्यते।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।