समाचारं

Sorting |.हमास-नेता तेहरान-नगरे आक्रमणात् तस्य मृत्युः च पूर्वं प्रमुखा समयरेखा: इराक-इजरायलयोः मध्ये अन्धकारात् प्रकाशपर्यन्तं द्वन्द्वः

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसंस्थायाः रायटर्-पत्रिकायाः ​​उद्धृत्य प्रकाशितस्य प्रतिवेदनस्य अनुसारं ३१ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) एकं वक्तव्यं प्रकाशितम् यत् ईरान-राजधानी-तेहरान-नगरे हमास-पोलिट्-ब्यूरो-नेता इस्माइल-हनीयेहः मारितः इति

सीसीटीवी न्यूज इत्यस्य अनुसारं इराणस्य इस्लामिकक्रांतिकारीरक्षकदलस्य जनसम्पर्कविभागेन तस्मिन् दिने विज्ञप्तौ घोषितं यत् तेहराननगरे हनीयेहः एकस्य अंगरक्षकस्य च उपरि आक्रमणं कृत्वा मृतः। वक्तव्ये उक्तं यत् घटनायाः कारणं अन्वेषणं क्रियते, अन्वेषणस्य परिणामः पश्चात् घोषितः भविष्यति। तस्मिन् दिने इराणस्य नूतनराष्ट्रपतिपेझिचियान् इत्यस्य उद्घाटनसमारोहे भागं ग्रहीतुं हनीयेहः तेहराननगरे आसीत् इति कथ्यते।

पूर्वमाध्यमानां समाचारानुसारं हनीयेः १९६० तमे दशके गाजा-शरणार्थीशिबिरे जन्म प्राप्नोत् सः १९९० तमे वर्षे इजरायल-कारागारे समयं यापितवान्, एकदा लेबनान-इजरायल-योः मध्ये कोऽपि मनुष्यस्य भूमिः निर्वासितः अभवत्

हनीयेः २०१७ तमे वर्षे हमास-पोलिट्ब्यूरो-सङ्घस्य नेता निर्वाचितः, २०२० तमे वर्षात् कतार-देशस्य दोहा-नगरे कार्यं कुर्वन् अस्ति । हमास-देशे हनीयेह-संस्थायाः अतीव उच्च-पदवी अस्ति इति एजेन्सी-फ्रांस्-प्रेस्-इत्यनेन उक्तं यत् हनीयेह-इत्यस्य बहुवर्षेभ्यः इजरायल्-देशस्य "अत्यन्तं वांछित-लक्ष्यम्" अस्ति ।

१ एप्रिल, २०१४. इजरायल्-देशेन सीरिया-राजधानी-दमिश्क-नगरे आक्रमणं कृत्वा तत्रत्यं ईरानी-वाणिज्यदूतावासं प्रहारं कृत्वा कुलम् १३ ईरानी-सीरिया-देशवासिनां मृत्यौ अभवत्, येषु इस्लामिक-क्रान्ति-रक्षक-दलस्य वरिष्ठः सेनापतिः मोहम्मद-रेजा-जाहेदी अपि अस्ति मोहम्मद रेजा ज़ाहेदी जनरल् सोलेमानी इत्यस्य पश्चात् हतस्य वरिष्ठतमः आईआरजीसी सेनापतिः अपि आसीत् ।

सप्ताहद्वयेन बीजिंगसमयःअप्रैल १४ प्रातः ५ वादनस्य समीपे इरान्-देशेन इजरायल्-देशे ड्रोन्-क्षेपणास्त्रैः प्रतिकारात्मक-आक्रमणं कृतम्, यत्र नेवाटिम्-वायुसेना-स्थानकं सहितं केचन इजरायल्-लक्ष्याणि प्रहारितानि आईडीएफ-प्रवक्ता हगारी इत्यनेन उक्तं यत् केवलं चत्वारि क्षेपणास्त्राणि नेवाटिम्-आधारं प्रहारितवन्तः, येषु एकः धावनमार्गस्य समीपे आहतः, टैक्सीमार्गस्य लघुक्षतिः च अभवत्, येषु द्वौ आधारस्य मुक्तक्षेत्रे आहतः, येषु एकः निर्माणाधीनः १ भवनः आहतः , लघु क्षतिं जनयन् ।

१९ एप्रिल प्रातःकाले मध्य-इरान्-देशस्य इस्फाहान-प्रान्ते इत्यादिषु स्थानेषु विस्फोटाः श्रूयन्ते स्म, इरान्-देशस्य वायु-रक्षा-व्यवस्था च सक्रियताम् अवाप्तवती यत् अनेके ड्रोन्-यानानि अवरुद्धानि अमेरिकी-इजरायल-अधिकारिणः प्रकटितवन्तः यत् इजरायल्-देशः इरान्-विरुद्धं प्रतिकारार्थं "सीमित-वायु-प्रहारं कृतवान् । इराणस्य फार्स् न्यूज एजेन्सी इत्यनेन १९ दिनाङ्के उक्तं यत् इस्फाहानप्रान्तस्य काजवारिस्तानक्षेत्रात् एषः विस्फोटः अभवत्, यत् इस्फाहानविमानस्थानकस्य समीपे वायुसेनास्थानकस्य च समीपे स्थितम् अस्ति। ब्रिटिश-"फाइनेन्शियल टाइम्स्" इति पत्रिकायाः ​​समाचारः अस्ति यत् इजरायल्-देशः १८ दिनाङ्के सायं अमेरिका-देशं सूचितवान् यत् सः इरान्-देशे आक्रमणं करिष्यति इति । इरान्-इरान्-देशयोः द्वन्द्वः अधिकाधिकं पर्दापृष्ठतः प्रत्यक्षसङ्घर्षं प्रति गच्छति ।

इराणस्य पूर्वराष्ट्रपतिः रायसी दुर्भाग्येन स्वर्गं गतःमे १९ हेलिकॉप्टरदुर्घटने मृतः। इराणस्य नवनिर्वाचितः सुधारवादीराष्ट्रपतिः पेजेशिज्यान् राजधानी तेहराननगरे ६ जुलै दिनाङ्के अवदत् यत् देशस्य "अटङ्काः, आव्हानाः, संकटाः च" दूरीकर्तुं साहाय्यं करणं भविष्ये "प्रमुखपरीक्षा" भविष्यति।

यदा गतवर्षस्य अक्टोबर् मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनः दौरः प्रवृत्तः तदा इजरायल्-लेबनान-योः सीमायां इजरायल्-हिज्बुल-योः मध्ये गोलीकाण्डस्य आदान-प्रदानं न स्थगितम्।जूनं माह, इजरायलसेना लेबनानदेशे सैन्यकार्यक्रमं कर्तुं योजनायाः अनुमोदनं कृतवती, हिजबुल-सङ्घः च दृढं चेतावनीम् अयच्छत् यत् "लेबनान-इजरायल-देशयोः स्थितिः सहसा उष्णतां प्राप्नोत्" इतिसंयुक्तप्रमुखानाम् अध्यक्षः जनरल् ब्राउनःजून २४लेबनानदेशे इजरायल्-देशस्य आक्रमणेन व्यापक-सङ्घर्षस्य जोखिमः वर्धते, हिज्बुल-सङ्घस्य साहाय्यार्थं इरान्-देशः अपि आनेष्यति इति चेतवति स्म ।

जुलै २७ , इजरायल्-देशेन उक्तं यत् लेबनान-हिजबुल-सशस्त्रसेनैः गोलान्-उच्चस्थले मजदाल्-शम्स्-नगरे प्रक्षिप्तं रॉकेटं तस्मिन् सायंकाले फुटबॉल-क्षेत्रे आहतवान्, यस्मिन् बालकाः सह १२ जनाः मृताः, अन्ये ३० तः अधिकाः घातिताः च। फुटबॉलक्षेत्रे आक्रमणात् पूर्वं इजरायलसेना २७ दिनाङ्के प्रारम्भे लेबनानदेशे हिजबुल-सङ्घस्य बहुषु लक्ष्येषु आक्रमणं कृतवती, यस्य परिणामेण बहवः सशस्त्रकर्मचारिणः मृताः प्रतिकाररूपेण हिज्बुल-सङ्घः रॉकेट्-ड्रोन्-इत्यनेन इजरायल-सैन्य-लक्ष्येषु बहुषु आक्रमणं कृतवान् । परन्तु लेबनानदेशस्य हिजबुल-सङ्घः मजदाल-शाम्स्-नगरस्य आक्रमणेन सह किमपि सम्बन्धं नकारितवान्, प्रधानमन्त्री च हिजबुल-सङ्घस्य “अपूर्वं मूल्यं” दातुं धमकीम् अयच्छत् इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन जुलै-मासस्य २७ दिनाङ्के सायं इजरायल-दूरदर्शनेन साक्षात्कारे उक्तं यत्, "वयं हिजबुल-विरुद्धं पूर्ण-परिमाणस्य युद्धस्य आरम्भस्य क्षणस्य समीपं गच्छामः... हिजबुल-सङ्घस्य आक्रमणेन रक्तरेखा पारिता अस्ति।

इराणस्य नूतनराष्ट्रपतिः पेजेश्चियान्२९ जुलै इजरायल्-देशं लेबनान-देशे आक्रमणं न कर्तुं चेतवति स्म । फ्रांसदेशस्य राष्ट्रपतिना मैक्रों इत्यनेन सह दूरभाषेण पेजेश्चियान् इत्यनेन उक्तं यत् एकवारं लेबनानदेशे आक्रमणं कृत्वा "गम्भीरं परिणामैः सह महतीं त्रुटिं करिष्यति" इति ।

३० जुलै २०१९. नूतनः राष्ट्रपतिः पेजेशिज्यान् शपथग्रहणं कृत्वा तेहराननगरे ईरानीसंसदे भाषणं कृतवान्। सः अवदत् यत् पाश्चात्यदेशैः इरान्-देशे स्थापितानां आर्थिकप्रतिबन्धानां निवारणाय तस्य सर्वकारः निरन्तरं कार्यं करिष्यति, विश्वस्य आर्थिकसम्बन्धानां सामान्यीकरणं च इरान्-देशस्य अविच्छिन्न-अधिकारः इति उक्तवान् शासनस्य सम्भावनायाः विषये पेजेश्चियान् अवदत् यत् अहं भविष्यस्य विषये अतीव आशावादी अस्मि ।

इजरायलसेना ३० जुलै दिनाङ्के उक्तवती यत् लेबनानराजधानी बेरूतस्य दक्षिण उपनगरेषु सप्तक्षेत्रेषु हिजबुलस्य प्रायः १० लक्ष्याणि प्रहारं कृतवती, तदतिरिक्तं हिजबुलस्य शस्त्रागारस्य, आधारभूतसंरचनायाः, सैन्यभवनानां च उपरि आक्रमणं कृतवती . पश्चात् हिज्बुल-सङ्घः अवदत् यत् लेबनान-देशस्य वायुक्षेत्रं लङ्घितानां इजरायल-युद्धविमानानाम् उपरि गोलीपातं कृत्वा तेषां पश्चात् गन्तुं बाध्यता अभवत् ।

इदानीं इजरायल्-हिज्बुल-सङ्घयोः व्यापकं युद्धं परिहर्तुं शक्यते इति अमेरिका-देशः अधुना एव विश्वासं प्रकटितवान् । व्हाइट हाउसस्य राष्ट्रियसुरक्षापरिषदः प्रवक्ता किर्बी इत्यनेन ३० जुलै दिनाङ्के उक्तं यत् सप्ताहान्ते अमेरिकी-इजरायल-अधिकारिणः बहुस्तरीयं वार्तालापं कृतवन्तः, तथा च "पूर्णपरिमाणेन द्वन्द्वः भवितुम् अर्हति" इति वक्तुं आतङ्कजनकम् "कोऽपि व्यापकं युद्धं न इच्छति, एतादृशं परिणामं वयं परिहर्तुं शक्नुमः इति मम विश्वासः अस्ति।"