समाचारं

हमासः - नेता हनियेहस्य हत्यायाः प्रभावः न भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज रिपोर्टरः झू युएहोङ्ग सम्पादकः झाङ्ग लेईप्रूफरीडर चेन दियाँ

सिन्हुआ न्यूज एजेन्सी इत्यनेन ईरानी राज्यदूरदर्शनस्य उद्धृत्य उक्तं यत्, स्थानीयसमये ३१ जुलै दिनाङ्के इराणस्य इस्लामिकक्रांतिकारी गार्डकोर् इत्यस्य जनसम्पर्कविभागेन एकस्मिन् वक्तव्ये घोषितं यत् प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिक ब्यूरो इत्यस्य नेता इस्माइल हनीयेहः and इराणस्य राजधानी तेहराननगरे आक्रमणे एकः अंगरक्षकः मृतः। वक्तव्ये उक्तं यत् घटनायाः कारणस्य अन्वेषणं क्रियते। (सम्बन्धित पठन : १.

▲डेटा नक्शा : प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) राजनीतिक ब्यूरो इत्यस्य नेता हनीयेह। चित्र/IC फोटो

एसोसिएटेड् प्रेस-पत्रिकायाः ​​अनुसारं एतस्य हत्यायाः उत्तरदायित्वं कोऽपि न स्वीकृतवान्, परन्तु विश्लेषकाः शीघ्रमेव इजरायल्-देशस्य शङ्काम् अकरोत् यत् हनीयेह-इत्यस्य अन्येषां हमास-नेतृणां वधस्य प्रतिज्ञां कृतवान् अस्ति

इराणस्य मीडिया-माध्यमेषु हनिया-महोदयस्य तेहरान-नगरस्य यात्रा इराणस्य सर्वोच्चनेतारं मिलितुं इराणस्य नूतनराष्ट्रपतिस्य शपथग्रहणसमारोहे भागं ग्रहीतुं च अभवत् इति ज्ञापितम्।

सीसीटीवी न्यूज इत्यस्य अनुसारं ३१ जुलै दिनाङ्के स्थानीयसमये प्यालेस्टिनी इस्लामिक प्रतिरोध आन्दोलनस्य (हमास) वरिष्ठसदस्यः सामी अबु जुहरी मीडियासञ्चारमाध्यमेन अवदत् यत् हमासः एकः संस्था विचारधारा च अस्ति यस्याः प्रभावः कस्यचित् नेतारस्य वधेन न भविष्यति। सः अवदत् यत् हमासः जेरुसलेमस्य मुक्तिं कर्तुं मुक्तयुद्धं कुर्वन् अस्ति, यत्किमपि मूल्यं दातुं सज्जः अस्ति।

सीसीटीवी न्यूज इत्यस्य अनुसारं हनीयेः १९६३ तमे वर्षे गाजापट्टे शरणार्थीशिबिरे जन्म प्राप्य गाजापट्टे हमासस्य नेतारूपेण कार्यं कृतवान् । २००६ तमे वर्षे विधानपरिषद्निर्वाचने हमास-सङ्घस्य विजयस्य अनन्तरं हनीयेहः प्रधानमन्त्री अभवत् । २००७ तमे वर्षे जनवरीमासे हमास-सङ्घस्य प्यालेस्टिनी-राष्ट्रपति-अब्बासस्य नेतृत्वे प्यालेस्टिनी-राष्ट्रिय-मुक्ति-आन्दोलनस्य (फतह) च द्वन्द्वस्य अनन्तरं अब्बासः हनीयेह-महोदयस्य प्रधानमन्त्रीपदस्य निष्कासनस्य घोषणां कृतवान् २००७ तमे वर्षे जूनमासे हमास-सङ्घटनेन फतह-संस्थायाः गाजा-पट्टिकायाः ​​नियन्त्रणं बलात् जप्तम् ।

सम्पादक चेन यांटिंग स्रोत सीसीटीवी न्यूज

कर्तव्य सम्पादक गु ली