समाचारं

CICC तथा China Galaxy इत्येतयोः पुनः विलयस्य चर्चा अस्ति, उभयपक्षयोः प्रतिक्रिया अभवत् यत् घोषणा प्रबलं भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै दिनाङ्के विपण्यां वार्ता आसीत् यत् “हुइजिन् इत्यनेन सीआईसीसी गैलेक्सी इत्यस्य विलयस्य अनुमोदनं कृतम्” इति । तदनन्तरं ९.सीआईसीसी(६०१९९५.श) 、 .चीन आकाशगंगा(६०१८८१.श) २. मध्याह्नसमाप्तिपर्यन्तं चाइना गैलेक्सी ए इत्यस्य शेयर्स् ६.९३% वर्धिताः, उभयोः कम्पनीयोः हाङ्गकाङ्ग् स्टॉक् मूल्येषु ९% अधिकं वृद्धिः अभवत् तदतिरिक्तं ए-शेयर-प्रतिभूतिक्षेत्रे समग्ररूपेण ६.४९% वृद्धिः अभवत्, मध्याह्ने सर्वोत्तमप्रदर्शनक्षेत्रं जातम् ।

अस्मिन् विषये . यिनशी वित्तं सत्यापनार्थं सीआइसीसी संचालकमण्डलस्य सचिवं आहूतवान् अन्यपक्षः अवदत् यत् तावत्पर्यन्तं कोऽपि प्रासंगिकः सूचना नास्ति तथा च कम्पनीयाः घोषणा प्रबलः भविष्यति। चीनगैलेक्सी इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अपि अवदत् यत् विपण्यां लघुलेखाः बहु सन्ति, अतः आधिकारिकवार्तानां प्रतीक्षा अनुशंसिता अस्ति।

प्रमुखप्रतिभूतिसंस्थाद्वयत्वेन सीआइसीसी, चाइना गैलेक्सी च द्वयोः स्वामित्वं सेण्ट्रल् हुइजिन् इत्यस्य अस्ति । तियानन्चा इत्यस्य मते सेण्ट्रल् हुइजिन् इत्यस्य प्रत्यक्षतया सीआईसीसी इत्यस्य इक्विटी इत्यस्य ४०.११% भागः अस्ति, येन सः सीआईसीसी इत्यस्य बृहत्तमः भागधारकः अस्ति, तत्सह, गैलेक्सी फाइनेन्शियल होल्डिङ्ग्स् इत्यस्य नियन्त्रणस्य माध्यमेन चाइना गैलेक्सी इत्यस्य इक्विटी अप्रत्यक्षरूपेण धारयति

गतवर्षस्य नवम्बरमासे चीनप्रतिभूतिनियामकआयोगेन उक्तं यत् सः प्रमुखप्रतिभूतिसंस्थानां व्यावसायिकनवाचारस्य, समूहसञ्चालनस्य, विलयस्य च अधिग्रहणस्य पुनर्गठनस्य च माध्यमेन उत्तमाः सशक्ताः च भवितुम्, प्रथमश्रेणीयाः निवेशबैङ्कस्य निर्माणार्थं च समर्थनं करिष्यति।फलतः हुइजिन् इत्यस्य अधीनस्थौ सीआईसीसी, चाइना गैलेक्सी च द्वौ अपि प्रतिभूतिकम्पनीभिः बहुप्रतीक्षितेषु विलयेषु अधिग्रहणेषु अन्यतमः अभवत्, द्वयोः कम्पनीयोः विलयस्य वार्ता समये समये विपण्यां श्रूयते।

गतवर्षस्य नवम्बर्-मासस्य १३ दिनाङ्के मार्केट्-उद्घाटनात् पूर्वं चाइना-गैलेक्सी-सीआईसीसी-इत्येतयोः विलय-पुनर्गठन-विषयेषु स्पष्टीकरण-घोषणानि जारीकृतानि, येषु उक्तं यत्, अफवाः विषये सर्वकारीय-विभागेभ्यः, नियामक-एजेन्सीभ्यः, अथवा कम्पनी-नियन्त्रण-शेयरधारकेभ्यः, वास्तविक-नियन्त्रकेभ्यः च तेषां लिखित-सूचना न प्राप्ता पक्षद्वयस्य विलयस्य पुनर्गठनस्य वा मौखिकसूचनायाः वा।

गतवर्षस्य अक्टोबर् मासे उभयकम्पनी कोचिंग् परिवर्तनस्य घोषणां कृतवन्तौ । तेषु चीन गैलेक्सी इत्यस्य पूर्वाध्यक्षः चेन् लिआङ्गः सीआईसीसी इत्यस्य अध्यक्षः अभवत्, चाइना गैलेक्सी इत्यस्य पूर्वाध्यक्षः वाङ्ग शेङ्गः अध्यक्षपदे पदोन्नतः अभवत् तस्य जीवनवृत्ते ज्ञायते यत् वाङ्ग शेङ्गः केवलं २०२२ तमस्य वर्षस्य जुलैमासे एव चाइना गैलेक्सी-सङ्घस्य सदस्यः अभवत् सीआईसीसी इत्यस्मिन् अनेके महत्त्वपूर्णाः पदाः आसन् ।