समाचारं

३१ जुलै, विदेशीयमाध्यमविज्ञानजालस्थलस्य सारांशः : आर्द्रतायाः कारणेन उच्चतापमानं अधिकं घातकं भवति वा?वैज्ञानिकाः विभक्ताः सन्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३१ जुलै (बुधवासर) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्‌जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।

"प्रकृति" इति जालपुटम् (www.nature.com)

कृत्रिमबुद्धिः साहित्यचोरीं अधिकं जटिलं करोति वैज्ञानिकाः प्रकाशकाः च कथं प्रतिक्रियां दद्युः?

अकादमी चिरकालात् साहित्यचोरीभिः पीडितः अस्ति । परन्तु शैक्षणिकलेखने एकः बृहत्तरः विषयः उद्भूतः अस्ति यत् बृहत्भाषाप्रतिमानानाम् (LLM) आधारितजननात्मककृत्रिमबुद्धिसाधनं, यथा ChatGPT, तीव्रगत्या लोकप्रियतां प्राप्नोति, येन ते साहित्यचोरीः भवन्ति वा, केषु परिस्थितौ तेषां उपयोगस्य अनुमतिः भवितुमर्हति इति विषये चर्चाः प्रवर्तन्ते

एतानि साधनानि समयस्य रक्षणं कुर्वन्ति, पाठस्य स्पष्टतायाः उन्नतिं कुर्वन्ति, भाषायाः बाधाः च सुलभं कुर्वन्ति । सम्प्रति अनेके शोधकर्तारः मन्यन्ते यत् एतेषां साधनानां समुचितः उपयोगः कतिपयेषु परिस्थितिषु स्वीकार्यः अस्ति परन्तु तस्य पूर्णतया प्रकटीकरणं करणीयम् ।

परन्तु एतेषां साधनानां कारणात् अन्येषां कार्यस्य अनुचितप्रयोगस्य विषये विवादः उत्पन्नः अस्ति । एलएलएम प्रकाशितलेखानां बहूनां संख्यायां विश्लेषणं कृत्वा पाठं जनयति, अतः तस्य उपयोगेन साहित्यचोरी-सदृशव्यवहारः उत्पन्नः भवितुम् अर्हति । यथा - यदि कश्चन शोधकः यन्त्रजनितपाठस्य उपयोगं न स्वीकृत्य करोति, अथवा यदि यन्त्रजनितः पाठः कार्यस्य अत्यन्तं सदृशः अस्ति परन्तु स्रोतः न सूचयति । एतेषां साधनानां उपयोगः इच्छित-चोरी-गोपनार्थं अपि भवितुं शक्नोति, येन तेषां उपयोगः कठिनः भवति ।

सम्प्रति अनेकेषु पत्रिकासु एतादृशीः नीतयः स्थापिताः येषु एलएलएम-इत्यस्य उपयोगः किञ्चित्पर्यन्तं भवति । १०० बृहत् शैक्षणिकप्रकाशकानां १०० उच्चपदवीधारिणां पत्रिकाणां च विश्लेषणेन ज्ञायते यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासपर्यन्तं २४% प्रकाशकानां ८७% पत्रिकाणां च जननात्मक-एआइ-उपयोगस्य मार्गदर्शिकाः सन्ति मार्गदर्शनप्रदातृषु प्रायः सर्वेषु एजेन्सीषु एआइ-उपकरणानाम् उल्लेखः लेखकत्वेन न भवितुं शक्यते इति नियमः अस्ति, परन्तु एआइ-अनुमतस्य प्रकारेषु, प्रकटीकरणस्य आवश्यकतासु च भेदाः सन्ति विशेषज्ञाः मन्यन्ते यत् शैक्षणिकलेखने कृत्रिमबुद्धेः उपयोगं नियन्त्रयितुं स्पष्टतरमार्गदर्शिकानां तत्कालीनावश्यकता वर्तते।

"विज्ञान" जालपुटम् (www.science.org)

आर्द्रता किं तापः तत् अधिकं घातकं करिष्यति ?वैज्ञानिकाः विभक्ताः सन्ति

गतग्रीष्मकाले उत्तरगोलार्धे अभिलेखात्मकं उच्चतापमानं जातम् । पर्यावरणस्वास्थ्यदृष्टिकोणेषु (EHP) एकः पत्रः दर्शयति यत् आर्द्रतायाः कारणेन उष्णमौसमं अधिकं घातकं भवति वा इति विषये शोधकर्तृणां द्वयोः समूहयोः मध्ये महत्त्वपूर्णः असहमतिः अस्ति।

शरीरविज्ञानिनः आर्द्रतायाः महत्त्वस्य समर्थनार्थं दृढं प्रमाणं प्राप्तवन्तः : एकस्मिन् निश्चिते तापमाने आर्द्रतायाः वर्धने शरीरस्य सुरक्षितं कोर-तापमानं निर्वाहयितुं अधिकं कठिनं भवति, येन ताप-आघातस्य जोखिमः वर्धते तस्य विपरीतम् महामारीविज्ञानिनां अध्ययनेन ज्ञातं यत् केवलं तापमानं तापसम्बद्धमृत्युः समीचीनतया पूर्वानुमानं करोति, यदा तु पूर्वानुमानरूपेण आर्द्रतां योजयित्वा न्यूनतया सहायकं दृश्यते

अस्य विषयस्य सम्बोधनं महत्त्वपूर्णम् अस्ति। वैश्विकतापमानस्य वर्धनेन अधिकाधिकजनाः तापसम्बद्धमृत्युस्य जोखिमे स्थापयन्ति, विशेषतः दक्षिण एशिया, दक्षिणपूर्व एशिया, फारसखाड़ी इत्यादिषु विश्वस्य उष्णतमक्षेत्रेषु, येषु अपि अत्यन्तं तापः आर्द्रता च भवति फलतः आर्द्रतायाः भूमिकायाः ​​विषये वैज्ञानिकानां अवगमनं सर्वकारीयतापचेतावनीनां सीमातः आरभ्य अनुशंसितशीतलनविधिपर्यन्तं सर्वं प्रभावितुं शक्नोति

शुष्कतापात् आर्द्रतापः अधिकं कठिनः भवति, सद्कारणात् च अधिकं घातकः भवति : एकदा तापमानं ३५ डिग्री सेल्सियसतः अधिकं भवति तदा शरीरं केवलं स्वेदस्य वाष्पीकरणद्वारा एव शीतलं भवति वायुस्य आर्द्रता यथा अधिका भवति तथा न्यूनः स्वेदः वाष्पितः भवति, येन शीतलनतन्त्ररूपेण न्यूनः प्रभावी भवति ।

महामारीविज्ञानिनः आर्द्रतायाः प्रभावं न अवलोकितवन्तः इति सम्भाव्यं कारणं अस्ति यत् तेषां दत्तांशसमूहाः शीतलतरं, शुष्कतरं वैश्विकं उत्तरं प्रति बहुधा तिर्यक् कृतवन्तः, येन तेषां कृते आर्द्रतायाः वास्तविकप्रभावं द्रष्टुं कठिनं जातम् स्यात् country in the Global South, especially in एते क्षेत्राणि सन्ति यत्र सटीकं मृत्युदत्तांशं प्राप्तुं कठिनं भवति।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. नासा-संस्थायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कः अस्तिपृथ्वीअभिलेखे सर्वाधिकं उष्णदिनम्

नासा-संस्थायाः दैनिकवैश्विकतापमानदत्तांशस्य विश्लेषणस्य अनुसारं २०२४ तमस्य वर्षस्य जुलै-मासस्य २२ दिनाङ्कः (अमेरिका-समये) अभिलेखेषु सर्वाधिकं उष्णदिनम् अभवत् । तस्मिन् दिने तापमानं २०२३ तमस्य वर्षस्य जुलैमासे निर्धारितं ऐतिहासिकं अभिलेखं अतिक्रान्तम् । एते अभिलेख-भङ्ग-तापमानाः मानव-क्रियाकलापैः, मुख्यतया ग्रीनहाउस-वायु-उत्सर्जनेन, प्रेरितस्य जलवायुस्य दीर्घकालीन-ताप-प्रवृत्तेः भागः सन्ति नासा-संस्था पृथिव्याः परिवर्तनस्य विषये अस्माकं अवगमनस्य विस्तारार्थं स्वस्य प्रयत्नस्य भागरूपेण महत्त्वपूर्णानां दीर्घकालीनजलवायुपरिवर्तनानां आँकडानां संग्रहणं निरन्तरं करोति ।

प्रारम्भिकनिष्कर्षाः आधुनिकयुगस्य अनुसन्धान-अनुप्रयोग-समीक्षा-विश्लेषण-संस्करण-2 (MERRA-2) तथा गोडार्ड-पृथ्वी-अवलोकन-प्रणाली-अग्रे-प्रक्रियाकरणस्य (GEOS FP)-प्रणालीभ्यः आँकडानां विश्लेषणात् आगताः, ये भू-आधारित-वैश्विक-निरीक्षण-आँकडानां आँकडानां एकीकरणं कुर्वन्ति, येषां एकत्रीकरणं कृतम् अस्ति समुद्रे, वायुषु, उपग्रहेषु च कोटि-कोटि-यन्त्राणि सन्ति ।

GEOS FP प्रणाली द्रुतं, वास्तविकसमयस्य समीपे मौसमस्य आँकडान् प्रदाति, यदा तु MERRA-2 जलवायुपुनर्विश्लेषणं विश्लेषणार्थं उत्तमनिरीक्षणानाम् उपयोगः भवति इति सुनिश्चित्य अधिकं समयं लभते

नासा-संस्थायाः विश्लेषणं यूरोपीयसङ्घस्य कोपर्निकस-पृथ्वी-निरीक्षण-कार्यक्रमस्य स्वतन्त्र-विश्लेषणेन सह सङ्गतम् अस्ति यद्यपि कालान्तरे तापमाने परिवर्तनं भवति, इतिहासस्य उष्णतम-दिनस्य अभिलेखः च इति विषये लघु-लघु-अन्तराणि सन्ति

2. मातुः तीव्रः फ्लू भ्रूणस्य मस्तिष्कं प्रभावितं करोति : नूतनः मूषकप्रयोगः व्याख्यायते

गर्भावस्थायां मातृगम्भीर इन्फ्लूएन्जा भ्रूणस्य तंत्रिकाविकासविकारानाम्, यथा सिजोफ्रेनिया, आत्मकेन्द्रितवर्णक्रमविकारस्य च जोखिमं वर्धयति । परन्तु एतानि क्षतिं न तु विषाणुः एव करोति, अपितु मातुः प्रतिरक्षाप्रतिक्रिया एव।

इलिनोयविश्वविद्यालयस्य अर्बना-चैम्पेन (UIUC) इत्यस्य नूतनसंशोधनेन मूषकाणां उपयोगः जीवित इन्फ्लूएन्जावायरसस्य अनुकूलतायै कृतः, पूर्वप्रयोगानाम् आधारेण कोशिकीय-आणविकस्तरयोः एतस्याः प्रक्रियायाः व्याख्यानार्थम् एतदपि सूचयति यत् भ्रूणस्य मस्तिष्कस्य परिवर्तनस्य सम्भावना तदा एव अधिका भवति यदा मातुः संक्रमणं निश्चितं तीव्रताम् प्राप्नोति ।

अध्ययनं मनुष्येषु ऋतुकाले इन्फ्लूएन्जा-प्रकोपस्य प्रतिकृतिं कुर्वन्तः जीवितस्य इन्फ्लूएन्जा-वायरसस्य मात्रां उपयुज्य स्वप्रकारस्य कतिपयेषु अन्यतमम् अस्ति । "अस्य अर्थः अस्ति यत् अस्माकं निष्कर्षाः मनुष्येषु रोगात्मकसंक्रमणानां विषये अधिकं प्रासंगिकाः सन्ति" इति अध्ययनस्य प्रमुखलेखकः अवदत् ।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. प्राचीनजीवाश्म-आविष्कारेण दक्षिण-अमेरिका-आफ्रिका-देशयोः कथं पृथक्करणं जातम् इति ज्ञायते

अङ्गोलादेशे आविष्कृतस्य दीर्घकालं यावत् विलुप्तस्य समुद्रीयसरीसृपस्य प्राचीनशिलाः जीवाश्माः च दक्षिण-अमेरिका-आफ्रिका-योः पृथक्त्वस्य दक्षिण-अटलाण्टिक-महासागरस्य निर्माणस्य च स्पष्टं प्रमाणं प्रददति इति दक्षिण-मेथोडिस्ट-विश्वविद्यालयस्य (SMU ) नेतृत्वे शोध-दलस्य सूचना अस्ति घटना पृथिव्याः इतिहासे एकः महत्त्वपूर्णः क्षणः आसीत् ।

आफ्रिकादेशस्य पश्चिमतटः दक्षिण अमेरिकादेशस्य पूर्वतटः च कदाचित् अतिमहाद्वीपे गोण्डवाना-नगरे निकटतया सम्बद्धौ आस्ताम् इति चिरकालात् ज्ञायते, यथा आरा-प्रहेलिका-खण्डद्वयम्

दलस्य कथनमस्ति यत् अङ्गोलादेशस्य दक्षिणतटस्य समीपे तेषां उत्खननं वादतः तस्य भूखण्डस्य अद्यपर्यन्तं सम्पूर्णतमं भूवैज्ञानिकं अभिलेखं प्रददाति यत् द्वयोः महाद्वीपयोः पृथक्करणं कृत्वा दक्षिण अटलाण्टिकं उद्घाटितवान्। तेषां कृते १३ कोटितः ७१ मिलियनवर्षपूर्वस्य शिलाः जीवाश्मः च प्राप्ताः ।

शोधदलस्य क्षेत्रकार्यं २००५ तमे वर्षे अङ्गोलादेशस्य नामिबे-प्रान्ते आरब्धम् । तस्मिन् समये शोधदलेन विशिष्टप्रकारस्य अवसादस्य पहिचानः कृतः ये कोटिकोटिवर्षपूर्वं आफ्रिकादेशस्य पश्चिमतटस्य परिदृश्यं सूचयन्ति स्म । यथा, लावाक्षेत्राणि ज्वालामुखीक्रियाकलापस्य प्रमाणानि प्रकाशयन्ति, दोषाः अथवा दराराः दर्शयन्ति यत् महाद्वीपाः कुत्र विदीर्णाः आसन्, तलछटस्य लवणस्य च स्तराः समुद्रस्य जलप्लावनं वाष्पीकरणं च दर्शयन्ति, यदा तु तस्य उपरि समुद्रस्य अवसादः, समुद्रीयसरीसृपाणां जीवाश्माः च दर्शयन्ति

इदानीं अङ्गोलादेशस्य जीवाश्मविज्ञानिनः बृहत् समुद्री सरीसृपाणां जीवाश्मान् आविष्कृतवन्तः ये क्रीटेशसकालस्य अन्ते निवसन्ति स्म, यदा अटलाण्टिकमहासागरः केवलं निर्माणं विस्तारं च कुर्वन् आसीत्

2. वैज्ञानिकाः सन्तिक्षीरोदमार्गःदुर्लभा द्वितीया पीढी बहिः प्राप्यतेनक्षत्र

नक्षत्राणां प्रथमजन्मना विश्वं सदा परिवर्तितम् । तेषां कोरेषु मूलभूतं हाइड्रोजनं हीलियमं च विविधतत्त्वेषु संलयनं कुर्वन्ति । यदा एतानि ताराणि समाप्ताः तदा तेषां विस्फोटः अभवत्, एते नूतनाः तत्त्वानि विश्वे विकीर्णानि अभवन् । अस्माकं रक्तवाहिनीषु लोहं, दन्तयोः कैल्शियमं, मस्तिष्के सोडियमं च सर्वं चिरकालं मृतस्य तारकस्य हृदयात् आगच्छति ।

प्रथमपीढीयाः तारकं कोऽपि प्राप्तुं न शक्तवान्, परन्तु वैज्ञानिकाः एकं अद्वितीयं आविष्कारं घोषितवन्तः यत् अस्माकं स्वतः परे आकाशगङ्गायां निर्मितस्य द्वितीयपीढीयाः तारकस्य आविष्कारः

शिकागोविश्वविद्यालयस्य पोस्टडॉक्, पत्रस्य प्रथमलेखकः च अनिरुद्धचितिः तथाकथिततारकपुरातत्वशास्त्रे विशेषज्ञः अस्ति: ताराणां प्रारम्भिकपीढयः ब्रह्माण्डं कथं परिवर्तयन्ति इति पुनर्निर्माणम्।

परन्तु एतान् प्रथमपीढीयाः ताराणाम् अद्यापि कोऽपि प्रत्यक्षतया अवलोकनं कर्तुं न शक्तवान्, यदि ब्रह्माण्डे तादृशाः तारकाः सन्ति । अपि तु चिट्टी तस्य सहकारिभिः सह प्रथमपीढीयाः ताराणां भस्मना निर्मिताः ताराः अन्विषन्ति स्म ।

एतत् परिश्रमः यतः द्वितीयपीढीयाः तारा अपि अधुना अतीव वृद्धाः दुर्लभाः च सन्ति । अस्माकं स्वस्य सूर्यसहितं ब्रह्माण्डे अधिकांशः तारा सहस्राणि दशसहस्राणि यावत् पीढयः यावत् विकसिताः सन्ति, प्रतिवारं अधिकाधिकं गुरुतत्त्वानि उत्पादयन्ति सम्भवतः क्षीरोदमार्गे एकलक्षतारकाणां मध्ये १ तः न्यूनः एषः प्रकारः द्वितीयपीढीयाः तारा अस्ति, यः यथार्थतया तृणसमूहे सुई-इत्यस्य कार्यम् अस्ति

अस्य अध्ययनस्य कृते किट्टी तस्य सहकारिभिः सह स्वस्य दूरदर्शनं असामान्यं लक्ष्यं प्रति लक्ष्यं कृतम्: तानि ताराणि ये बृहत् मैगेलेनिकमेघं निर्मान्ति ।

बृहत् मैगेलेनिकमेघः दक्षिणगोलार्धे नग्ननेत्रेण दृश्यमानः ताराणां उज्ज्वलः मेखला अस्ति । अधुना वयं मन्यामहे यत् एषा कदाचित् स्वतन्त्रा आकाशगङ्गा आसीत्, या क्षीरमार्गस्य गुरुत्वाकर्षणेन कोटिकोटिवर्षपूर्वं गृहीता आसीत् । एतेन विशेषतया रोचकं भवति यतोहि अस्य प्राचीनतमतारकाः क्षीरोदमार्गात् बहिः निर्मिताः, येन खगोलशास्त्रज्ञाः प्रारम्भिकब्रह्माण्डस्य परिस्थितयः समानाः आसन् वा अन्यत्र भिन्नाः वा इति ज्ञातुं अवसरं प्राप्नुवन्ति

वैज्ञानिकाः बृहत् मैगेलेनिकमेघे एतेषां विशेषतया पुरातनतारकाणां प्रमाणानि अन्विष्य तेषु १० ताराणां सूचीं कृतवन्तः । एकः तारा विचित्रः दृश्यते स्म । अस्मिन् बृहत् मैगेलेनिकमेघस्य कस्यापि तारकस्य अपेक्षया दूरं न्यूनानि गुरुतत्त्वानि सन्ति । तस्य अर्थः अस्ति यत् सम्भवतः प्रथमपीढीयाः ताराणां निर्माणानन्तरं तस्य निर्माणं जातम्, अतः ताराणां पुनः पुनः जन्मनः मृत्युः च इति कारणतः तस्य गुरुतरतत्त्वानि न सञ्चितानि (लिउ चुन) ९.