समाचारं

सर्वे १२ संयुक्त-शेयर-बैङ्काः "व्याज-दरेषु कटौतीं कुर्वन्ति", संस्थाः च भविष्यवाणीं कुर्वन्ति यत् एतत् बैंक-समूहानां कृते सकारात्मकं भविष्यति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रमुखराज्यस्वामित्वयुक्तानां बङ्कानां अनन्तरं २९ जुलैपर्यन्तं औद्योगिकबैङ्कः, चाइना एवरब्राइट्बैङ्कः च समाविष्टाः १२ संयुक्तशेयरबैङ्काः अपि निक्षेपव्याजदराणि न्यूनीकृतवन्तः

उद्योगविशेषज्ञाः मन्यन्ते यत् वर्तमानबैङ्कस्य शुद्धव्याजमार्जिनं ऐतिहासिकरूपेण न्यूनस्तरं यावत् संकुचितं जातम् अस्मिन् समये निक्षेपव्याजदरेषु बैंकस्य समायोजनं दायित्वव्ययस्य स्थिरीकरणे सहायकं भविष्यति तथा च वास्तविक अर्थव्यवस्थायाः कृते वित्तीयसेवानां स्थायित्वं वर्धयिष्यति।



संयुक्त-शेयर-बैङ्काः “व्याज-दर-कटाहस्य” अनुवर्तनं कुर्वन्ति ।

२९ जुलै दिनाङ्के चीन-सिटिक-बैङ्कः, औद्योगिकबैङ्कः, चीन-झेशाङ्ग-बैङ्कः, बोहाई-बैङ्कः, हेङ्गफेङ्ग-बैङ्कः, शङ्घाई-पुडोङ्ग-विकास-बैङ्कः, चीन-एवरब्राइट्-बैङ्कः, अन्ये च राष्ट्रिय-संयुक्त-शेयर-बैङ्काः आरएमबी-निक्षेपाणां सूचीकृतव्याजदराणि न्यूनीकरिष्यन्ति इति घोषणां कृतवन्तः अद्य आरभ्य।

न बहुकालपूर्वं षट् प्रमुखाः राज्यस्वामित्वयुक्ताः बङ्काः केवलं सामूहिकरूपेण स्वस्य आरएमबी-निक्षेपव्याजदराणि न्यूनीकृतवन्तः, समायोजनं च व्यापकं आसीत्, यत्र सर्वेषां निक्षेपप्रकाराः यथा माङ्गनिक्षेपाः, समयनिक्षेपाः, सम्झौतानिक्षेपाः, सूचनानिक्षेपाः च सम्मिलिताः आसन् ५ तः २० आधारबिन्दुपर्यन्तं परिधिः आसीत् ।

विशेषतः, माङ्गनिक्षेपाणां कृते सूचीकृतव्याजदरं 0.2% तः 0.15% यावत् न्यूनीकृतम्, त्रिमासस्य, अर्धवर्षीयस्य, एकवर्षीयस्य च व्याजदराणि 1.05%, 1.25%, 1.35 यावत् न्यूनीकृतानि % , सर्वेषां द्विवर्षीय, त्रिवर्षीय, पञ्चवर्षीय व्याजदराणि क्रमशः 1.45%, 1.75%, 1.80% यावत् न्यूनीकृतानि, सर्वाणि 20 आधारबिन्दुभिः न्यूनीकृतानि। तदतिरिक्तं सम्झौतनिक्षेपाणां, कालनिक्षेपाणां च व्याजदराणि अपि १० आधारबिन्दुभिः न्यूनीकृतानि ।

उद्योगविशेषज्ञाः मन्यन्ते यत् बङ्कानां निक्षेपव्याजदराणि न्यूनीकर्तुं बहवः कारणानि सन्ति, यथा आर्थिकवातावरणं तथा विपण्यव्याजदरपरिवर्तनं, बैंकसञ्चालनदबावः दायित्वव्ययः च, उपभोगस्य निवेशस्य च मार्गदर्शनं, नीतिआवश्यकता, बाजारप्रतिस्पर्धा च एते कारकाः मिलित्वा बङ्कान् पक्षपातानां तौलनानन्तरं निक्षेपव्याजदराणि न्यूनीकर्तुं निर्णयं कर्तुं प्रेरयन्ति ।

बैंकस्य लाभप्रदता वर्धते इति अपेक्षा अस्ति

अवगम्यते यत् २०२२ तमस्य वर्षस्य एप्रिल-मासात् आरभ्य यदा चीनस्य जनबैङ्केन व्याजदर-स्व-अनुशासन-तन्त्रस्य मार्गदर्शनं कृत्वा निक्षेप-व्याजदराणां कृते विपण्य-आधारित-समायोजन-तन्त्रं स्थापितं तदा आरभ्य वाणिज्यिक-बैङ्कैः सूचीकृतनिक्षेप-व्याज-दराणि बहुवारं न्यूनीकर्तुं उपक्रमः कृतः . समायोजनस्य एषः दौरः निक्षेपव्याजदराणां कृते विपण्य-आधारित-समायोजन-तन्त्रस्य स्थापनायाः अनन्तरं वाणिज्यिक-बैङ्कैः स्वस्य परिचालन-स्थितेः, विपण्य-स्थितेः च आधारेण कृतस्य सक्रिय-समायोजनस्य पञ्चमः दौरः अस्ति

यथा वयं सर्वे जानीमः, निक्षेपव्याजदरेण प्रत्यक्षतया निक्षेपकानां बङ्केषु निक्षेपात् व्याज-आयस्य न्यूनता भविष्यति, निक्षेपकर्तृणां भण्डार-आयस्य संकोचनं च भविष्यति अतः केचन बचतकर्तारः स्वस्य बचतस्य न्यूनीकरणं कृत्वा उपभोगव्ययस्य वृद्धिं कर्तुं शक्नुवन्ति, तस्मात् उपभोगं किञ्चित्पर्यन्तं प्रवर्धयितुं शक्नुवन्ति ।

केचन स्वराः मन्यन्ते यत् अधिकं प्रतिफलं प्राप्तुं बचतकर्तारः बैंकनिक्षेपात् अन्यनिवेशमार्गेषु धनं स्थानान्तरयितुं शक्नुवन्ति, यथा स्टॉक्, बाण्ड्, फण्ड् इत्यादिषु एषः व्यवहारः पूंजीविपण्यस्य क्रियाकलापं प्रवर्धयिष्यति

उद्यमानाम् कृते निक्षेपव्याजदरेषु न्यूनता सामान्यतया ऋणव्याजदरेषु न्यूनता भवति । विशेषतः तेषां कम्पनीनां कृते ये विस्तारार्थं बैंकऋणानां उपरि अवलम्बन्ते, यथा अचलसम्पत्, आधारभूतसंरचनाकम्पनयः, वित्तपोषणव्ययस्य न्यूनीकरणेन महत्त्वपूर्णं लाभं भविष्यति, अतः तेषां स्टॉकानां आकर्षणं वर्धते

बङ्कानां कृते निक्षेपव्याजदराणां न्यूनता बङ्कानां दायित्वव्ययस्य न्यूनीकरणे, शुद्धव्याजमार्जिनस्य दबावं न्यूनीकर्तुं, बङ्कानां लाभप्रदतायां सुधारं कर्तुं च सहायकं भविष्यति

"यद्यपि बैंक-स्टॉकेषु अल्पकालीनरूपेण किञ्चित् अधोगति-दबावः भवितुम् अर्हति यतः निक्षेप-दराः पतन्तः बङ्कानां शुद्धव्याज-मार्जिनं संकुचन्ति, तथापि दीर्घकालीनरूपेण ऋण-दराः पतन्ति, अर्थव्यवस्था च पुनः स्वस्थतां प्राप्नोति, तथापि बङ्कानां समग्र-व्यापाराणां सम्भावना अस्ति यत् अन्ततः सुधारः उत्तमः भविष्यति for bank stocks." Zhongtai Securities इत्यस्य बैंकिंग विश्लेषकाः अवदन् यत् बैंकस्य लाभप्रदतायां सुधारः स्टॉक मार्केट् इत्यस्य कृते अपि अधिकं वित्तीयसमर्थनं करिष्यति।



विशिष्टप्रदर्शनात् न्याय्यं चेत्, अद्यतनकाले बैंक-समूहानां शेयर-मूल्यानि अभिलेख-उच्चतां प्राप्तवन्तः । २३ जुलै दिनाङ्के समग्ररूपेण बैंकक्षेत्रे उतार-चढावः अभवत्, सुदृढं च अभवत्, यतः चीनस्य औद्योगिक-वाणिज्यिकबैङ्कः, चीनस्य कृषिबैङ्कः, चीनस्य ब्याङ्कः इत्यादीनां अनेकानां बैंक-समूहानां शेयरमूल्यानि तीव्ररूपेण वर्धितानि तदतिरिक्तं यथा सूचीकृतबैङ्कैः प्रथमार्धस्य कार्यप्रदर्शनप्रतिवेदनानि क्रमशः घोषितानि, अनेके बङ्काः राजस्वस्य शुद्धलाभस्य च द्विगुणवृद्धिं प्राप्तवन्तः, येन विपण्यविश्वासः अधिकं वर्धितः

व्याजदरेषु कटौतीयाः एषः दौरः बृहत्-बैङ्कानां कृते प्रथमः समायोजितः अस्ति, यत्र लघु-मध्यम-आकारस्य बङ्काः चयनात्मकरूपेण अनुसरणं कुर्वन्ति