समाचारं

ऋक्षमहोत्सवः : ट्रम्पस्य मञ्चे बिटकॉइनस्य भविष्यं नास्ति, आँकडा एकः तत्त्वः अस्ति, चीनदेशे च तस्य अन्यः भविष्यः अस्ति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ जुलै दिनाङ्के स्थानीयसमये अमेरिकादेशस्य टेनेसी-नगरस्य नैशविल्-नगरे आयोजिते बिटकॉइन-२०२४-सम्मेलने पूर्व-अमेरिका-राष्ट्रपतिः रिपब्लिकन-पक्षस्य २०२४-अमेरिका-राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः स्वभाषणे बिटकॉइन-इत्यस्य सामरिक-आरक्षित-सम्पत्त्याः रूपेण सूचीं दातुं प्रतिज्ञां कृतवान्

ट्रम्पः दावान् अकरोत् यत् अमेरिकीसर्वकारः बिटकॉइनस्य बृहत्तमेषु धारकेषु अन्यतमः अस्ति, "प्रायः २१०,००० बिटकॉइनस्य स्वामित्वं धारयति, कुलप्रदायस्य १% भागं भवति" तथा च उक्तवान् यत् यदि निर्वाचितः भवति तर्हि सः वर्तमानकाले यत् स्वामित्वं धारयति वा धारयिष्यति वा तत् धारयिष्यति एव future.

तदतिरिक्तं ट्रम्पः इदमपि प्रकटितवान् यत् सः "क्रिप्टोमुद्रादानं स्वीकुर्वन् प्रथमः प्रमुखः दलस्य उम्मीदवारः" इति सः दावान् अकरोत् यत् सः २५ मिलियन डॉलरं संग्रहितवान्, यस्य बृहत् भागः बिटकॉइन, क्रिप्टोमुद्रा इत्यादीनां सम्पत्तिः आसीत्

क्रिप्टोमुद्राणां विषये ट्रम्पस्य दृष्टिकोणं १८०° परिवर्तनं जातम् अस्ति । ट्रम्पस्य पूर्वप्रशासने सः स्पष्टं कृतवान् यत् सः “क्रिप्टोमुद्राणां प्रशंसकः नास्ति” तथा च बिटकॉइन इत्यादीनां क्रिप्टोमुद्राणां मूल्यं “कृशवायुना आधारितम्” इति वर्णितवान् अन्तिमेषु वर्षेषु क्रिप्टोमुद्राविषये तस्य दृष्टिकोणः अधिकाधिकं "मैत्रीपूर्णः" अभवत्, अपि च सः स्वस्य एनएफटी-प्रकल्पमपि प्रारब्धवान् । अस्मिन् समये सः सार्वजनिकभाषणे अवदत् यत् बिटकॉइनं अमेरिकादेशस्य सामरिकभण्डारसम्पत्त्याः रूपेण सूचीकृतं भविष्यति।

पूर्वं केचन जनाः मन्यन्ते स्म यत् ट्रम्पस्य वर्तमानकाले क्रिप्टोमुद्रासु बलं अमेरिकी-डॉलरस्य पतनस्य सज्जतायै एव अस्ति ।

अस्मिन् विषये पूर्वी चीनसामान्यविश्वविद्यालयस्य अन्तर्राष्ट्रीयसञ्चारसंस्थायाः वैश्विकदक्षिणसंशोधनकेन्द्रस्य निदेशकः क्षियोङ्ग जी इत्यस्य मतं यत् एतत् कदमः ट्रम्पस्य वर्तमाननिर्वाचनआवश्यकतानां कारणेन अधिकं भवितुम् अर्हति, तथा च क्रिप्टोमुद्रां धारयन्तः मतदातानां समर्थनं आकर्षयितुं भवितुम् अर्हति .

बिटकॉइनस्य विपण्यस्य नियमनार्थं कोऽपि तन्त्रः नास्ति, तस्य विकेन्द्रीकृत-डिजाइन-तन्त्रम् अपि निर्धारयति यत् अमेरिकी-डॉलरस्य ऋणस्य समर्थनं किमपि न, यदि भविष्ये अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीय-स्थितिः न्यूनीभवति तर्हि एषा भारी स्थितिः in Bitcoin सकारात्मकं भूमिकां न निर्वहति।

क्षियोङ्ग जी इत्यस्य मतं यत् पञ्चमप्रकारस्य उत्पादनकारकत्वेन आँकडासंपत्तिः ऋणस्य आधारः भविष्यति तथा च अर्थशास्त्रस्य इतिहासे प्रमुखा सफलता भवितुम् अर्हति, तथा च चीनदेशस्य अन्येषां च "वैश्विकदक्षिणदेशानां" देशानाम् अस्मिन् लाभाः भवितुम् अर्हन्ति इति दर्शयति सादर। प्रत्युत अमेरिका संस्थागतहानिकारणात् अस्य प्रगतेः चक्रं त्यक्ष्यति ।

Observer.com तथा Bear Festival इत्येतयोः मध्ये सम्भाषणस्य प्रतिलिपिः निम्नलिखितम् अस्ति ।

पर्यवेक्षकजालम् : १.बिटकॉइन-समर्थने ट्रम्पस्य एतादृशानां उच्चस्तरीय-टिप्पणीनां विषये भवतः किं मतम्?

ऋक्षदिवसः : १.

अमेरिकादेशे असीमितपरिमाणात्मकशिथिलीकरणनीतेः अन्तिमपरिक्रमणस्य अनन्तरं महामारीकाले "मुद्राक्षेपणस्य" अनन्तरं बहवः अमेरिकनजनाः धनं गृहीत्वा क्रिप्टोमुद्राः क्रीतवन्तः एतस्य मनोवैज्ञानिककारकाः भवितुम् अर्हन्ति, यतः सर्वथा, एतत् "प्रबलवायुना उड्डीयमानं धनम्" अस्ति, तथा च प्रबलद्यूत-अभ्यासयुक्तानां जनानां कृते उच्च-जोखिम-विपण्येषु निवेशः अवगम्यते

मया दृष्टानि आँकडानि यत् अमेरिकनप्रौढानां ४०% क्रिप्टोमुद्रायाः स्वामित्वं वर्तते, तेषु ६०% जनाः अधिकं स्वामित्वं प्राप्तुं स्वस्य धारणानां वर्धनं कर्तुं आशां कुर्वन्ति । तथा च हैरिस् (अमेरिकादेशस्य उपराष्ट्रपतिः, बाइडेनस्य निर्वाचनात् निवृत्तेः अनन्तरं डेमोक्रेटिकपक्षस्य नूतनः अनुमानितः नामाङ्कितः) इत्यस्य क्रिप्टोमुद्रायाः प्रति दृष्टिकोणः अद्यापि अस्पष्टः अस्ति, अहं मन्ये यत् एषः ट्रम्पस्य मतं प्राप्तुं मार्गः भवितुम् अर्हति, प्रत्यक्षतया in 40% जनाः एकं बिन्दुं योजितवन्तः।

द्वितीयः बिन्दुः अभियानवित्तस्य विषयः भवितुम् अर्हति। पूर्वं केचन जनाः मन्यन्ते स्म यत् यदि ट्रम्पः क्रिप्टोमुद्रायां महतीं चालनं कर्तुं निर्वाचितः भवति तर्हि सः वित्तीयविकासं निरन्तरं कर्तुं अमेरिकीडॉलरस्य पतनस्य सज्जतां करिष्यति इति। परन्तु अहं न अवगच्छामि यथा, कल्पयामः यत् अमेरिकी-डॉलरेण व्याजदरेषु कटौती भवति, ततः अमेरिकी-डॉलरस्य अन्तर्राष्ट्रीय-स्थितिः न्यूनीभवति, तथा च विविध-मुद्रा-प्रकारः त्वरितः भवति परन्तु किम् किं एतस्य बिटकॉइन-मध्ये भारी-स्थानेन सह सम्बन्धः अस्ति? अतः अहं मन्ये यत् एतत् तस्य (ट्रम्पस्य) वर्तमाननिर्वाचन आवश्यकताभ्यः अधिकं बहिः अस्ति।

पर्यवेक्षकजालम् : १. अमेरिकनप्रौढानां ४०% क्रिप्टोमुद्रायाः स्वामित्वं वर्तते, यत् रोचकं घटना अस्ति । पूर्वं भवान् उक्तवान् यत् क्रिप्टोमुद्रायाः विषये अस्माभिः अवगन्तुं आवश्यकं यत् तस्य ऋणस्य आधारः किम् अस्ति? अमेरिकी-डॉलरेण सह तस्य सम्बन्धः कः ? यदि क्रिप्टोमुद्रायाः श्रेयः सम्पूर्णतया अमेरिकी-डॉलरतः आगच्छति तर्हि तत् केवलं अमेरिकी-डॉलर-देयता-चैनेल्-तुल्यम् अस्ति, तथा च अमेरिकी-डॉलर्-क्रेडिट् एव बिटकॉइन-समर्थनं करोति

अपरपक्षे, यदि आँकडा एकः तत्त्वः अस्ति, तर्हि क्रिप्टोमुद्रा आँकडानां लंगरीकरणं तथा गणनाशक्तिः एकः व्यवहार्यः विकल्पः अस्ति वा?

ऋक्षदिवसः : १. बिटकॉइन अथवा अन्ये क्रिप्टोमुद्राः कथं एतत् साधयन्ति? यतः तस्य विपण्यस्य नियमनार्थं तन्त्रं नास्ति ।

बिटकॉइन मूलतः विकेन्द्रीकृततन्त्ररूपेण निर्मितम् आसीत् यदि कोऽपि ५०% अधिकं कम्प्यूटिंगशक्तिं नियन्त्रयति तर्हि तस्य नियन्त्रणस्य उपायः अस्ति तथापि वास्तविकतायाम् एतत् प्राप्तुं अतीव कठिनम् अस्ति विशालः। तदतिरिक्तं, द्वौ stablecoins USDT तथा USDC अमेरिकी-डॉलरेण सह लंगरितौ स्तः, तथा च तेषां मूल्यं वस्तुतः अमेरिकी-डॉलरस्य उतार-चढावैः प्रभावितं भविष्यति ते अपि अन्यथा अमेरिकी-डॉलरस्य स्वरं निर्वाहयितुं न शक्नुवन्ति।

अपरपक्षे बिटकॉइनस्य डिजाइनतन्त्रं निर्धारयति यत् तस्य कुलराशिः सीमितः अस्ति तथा च तस्य आपूर्तिः निरन्तरं न्यूनीभवति यत् एतत् वस्तुतः "प्राचीन" अस्ति ।

पर्यवेक्षकजालम् : १. पूर्वस्मिन् भाषणे शिक्षाविदः सन निङ्गुई इत्यनेन पेट्रोलियम-पेट्रोकेमिकल-उद्योगेन सह आँकडा-तत्त्वानां तुलना कृता: आँकडा कच्चे तैलस्य सदृशाः सन्ति, तदनन्तरं एकेन प्रकारेण एकत्रितुं "खननं" च कर्तुं आवश्यकम् अस्ति दत्तांशस्य तुलना पेट्रोकेमिकल-उद्योगेन सह कर्तुं शक्यते, विशेषतः एआइ-युगे, सम्पूर्ण-उद्योगस्य दक्षतायां सामाजिक-सञ्चालनस्य कार्यक्षमतायाः च उन्नयनार्थं भिन्न-भिन्न-औद्योगिक-प्रतिरूपेषु आँकडानां परिष्कारः कर्तुं शक्यते एतादृशे दीर्घे औद्योगिकशृङ्खले प्रत्येकं कडिः अनिवार्यः अस्ति ।

यथा भवान् दृष्टवान्, C-पक्षे बृहत्-माडल-प्रत्यक्ष-प्रयोगः सम्प्रति लूप्-इत्येतत् बन्दं कर्तुं कठिनम् अस्ति ।

अस्मात् दृष्ट्या अवलोकितं यत् पश्चिमे सम्पूर्णस्य औद्योगिकशृङ्खलायाः अभावः नास्ति, अपितु अन्येषु स्तरेषु सम्बद्धानां आधारभूतसंरचनानां अभावः अपि अस्ति अतः अद्यतनस्य प्रमुखप्रौद्योगिकीकम्पनीनां विपण्यमूल्यं आँकडा-उद्योगे अथवा The imagination इत्यस्य आधारेण भवति कृत्रिमबुद्धेः कतिपयेषु पक्षेषु एकाधिकारस्य, परन्तु चीनदेशे अथवा वैश्विकदक्षिणे आभासीभौतिकसत्तानां संयोजनस्य मार्गात् एतत् भिन्नम् अस्ति

अतः यदा भवान् उक्तवान् यत् बिटकॉइनः कथं अमेरिकी-डॉलरस्य अथवा विद्यमानस्य पाश्चात्य-आर्थिक-व्यवस्थायाः समर्थनं कर्तुं शक्नोति तदा विशिष्टः कडिः नास्ति यतोहि सः अभावितः अस्ति

ऋक्षदिवसः : १. अमेरिकादेशस्य शासकानाम् अभिजातवर्गस्य पूंजीपतयः च वास्तवमेव दीर्घकालीनयोजना अस्ति इति मम अधिकाधिकं शङ्का वर्तते। आँकडानां नूतनं पेट्रोलियम-पेट्रोकेमिकल-उद्योगं परिणतुं दीर्घ-औद्योगिक-शृङ्खलायाः आवश्यकता वर्तते, यस्य अर्थः अस्ति यत् बहुधा आधारभूत-निवेशः, अत्यन्तं दीर्घः प्रतिफल-चक्रः च, यत् पश्चिमेभ्यः अस्वीकार्यं भवितुम् अर्हति

यदि अर्थव्यवस्था अङ्कीय अर्थव्यवस्थायां सफलतां प्राप्तुम् इच्छति तर्हि अङ्कीय अर्थव्यवस्थायां सफलतां प्राप्तुं पूर्वं तस्याः सञ्चयस्य सञ्चयस्य च प्रक्रियायाः माध्यमेन गन्तव्यम्।

यथा, अमेरिकी-प्रौद्योगिकी-भण्डारस्य "सप्तभगिनीनां" मध्ये मूलभूतं कार्यं कर्तुं कोऽपि परिश्रमं कुर्वन् अस्ति ? कदाचित् तुलने, २.न्विडिया ते मूलभूतकार्यं कुर्वन्ति, परन्तु एषा एव तेषां सीमा। अमेरिकीसर्वकारः सर्वदा उक्तवान् यत् सः आधारभूतसंरचनायाः निर्माणं कर्तुम् इच्छति, परन्तु मया किमपि वास्तविकं कार्यं न दृष्टम्।

पर्यवेक्षकजालम् : १.केन प्रकारेण भवन्तः मन्यन्ते यत् दत्तांशसम्पत्तयः कानूनीमुद्रायाः ऋणमूलः भविष्यन्ति?

ऋक्षदिवसः : १. दत्तांशं पञ्चमप्रकारस्य उत्पादनकारकत्वेन गणयितुं अतीव सहजम् । मानवीय उत्पादनं जीवनक्रियासु च दत्तांशः उत्पद्यते स्म, पूर्वं दत्तांशस्य उपयोगः न भवति स्म अथवा केवलं अल्पः उपयोगस्य व्याप्तिः आसीत् । उत्पादनस्य नूतनकारकाणां विषये तेषां मूल्यनिर्धारणं, संसाधनं इत्यादीनां आवश्यकता वर्तते।कानूनीमुद्रारूपेण ऋणमूलस्य दृष्ट्या अधुना अस्माकं कृते अतिरिक्तप्रकारस्य उत्पादनकारकाः सन्ति।

किमपि सम्पत्तिः अस्ति वा इति अन्ते तत् तुलनपत्रे लिखितुं शक्यते वा इति अवलम्बते । वित्तमन्त्रालयेन २०२३ तमे वर्षे जारीकृताः "उद्यमदत्तांशसंसाधनसम्बद्धलेखाव्यवहारविषये अन्तरिमप्रावधानाः" आँकडासम्पत्त्याः लेखाव्यवहारविषये स्पष्टमार्गदर्शनं प्रददातिप्रौद्योगिकी-नवीनीकरणस्य अनन्तरं संस्थागत-नवीनीकरणस्य एतत् अनिवार्यं परिणामम् अस्ति ।

पर्यवेक्षकजालम् : १. यदि पश्चिमः चीनः च द्वौ अपि प्रत्येकस्य ऋण-आधाररूपेण आँकडा-सम्पत्त्याः उपयोगं कर्तुम् इच्छन्ति तर्हि कः सफलः भवितुम् अर्हति ? कः अधिकं लाभप्रदः ?

ऋक्षदिवसः : १. अहं मन्ये एषः विषयः "ग्लोबल साउथ्" कृते उत्तमः अस्ति, अमेरिकायाः ​​कृते दुष्टः च अस्ति। अमेरिकादेशस्य प्रमुखानां अन्तर्जालकम्पनीनां तुलनपत्रेषु कदापि दत्तांशसम्पत्तयः न सन्ति यतोहि ते तान् दर्शयितुं न इच्छन्ति ।

यदि कम्पनी स्पष्टतया प्रदर्शयितुं शक्नोति यत् तस्याः कियत् दत्तांशः अस्ति, दत्तांशस्य मूल्यं कथं भवति, कियत् मूल्यं च अस्ति तर्हि तस्य अर्थः भवितुम् अर्हति यत् कम्पनीयाः विपण्यमूल्यस्य २०% भागं दत्तांशसम्पत्तौ आरोपितव्यम् इति तदा उपयोक्तृभ्यः प्रश्नाः भविष्यन्ति यत् एतत् २०% विपण्यमूल्यं कस्य अस्ति? अमेरिकनराज्यस्य इच्छा वस्तुतः बुर्जुआवर्गस्य इच्छां प्रतिनिधियति सम्पूर्णं बुर्जुआवर्गं स्पष्टतया दत्तांशसम्पत्त्याः मापनं कर्तुं न इच्छति, यतः मापनानन्तरं अन्तर्जालप्रयोक्तारः एतेषां (दत्तांशसम्पत्त्याः) मूल्यं तेषां उपयोक्तृभिः निर्मितं इति अनुभविष्यन्ति, परन्तु ते are all पूंजीपतयः तत् अपहृतवन्तः।

वैश्विकदक्षिणस्य कृते एतत् वस्तुतः लाभप्रदं भवति, यतः इदानीं ते दत्तांशं न नियन्त्रयन्ति, मूलतः च अमेरिकन-अन्तर्जाल-कम्पनीभिः नियन्त्रितम् अस्ति एतेन तेभ्यः प्रेरणा भविष्यति, अर्थात् दत्तांशस्य एव आर्थिकमूल्यं भवति

अधुना बहवः देशाः यूरोपस्य GDPR (General Data Protection Regulation) इत्यस्य अनुसरणं कुर्वन्ति । आर्थिकमूल्यं कथं साक्षात्कर्तव्यं इति विषये तु अनुभवः, शिक्षणं च बहु अस्ति । अस्माकं देशं उदाहरणरूपेण गृहीत्वा, आँकडा-सम्पत्तयः राज्यस्वामित्वयुक्तानां उद्यमानाम् सम्पत्ति-मानकेषु लिख्यन्ते, आँकडा-मात्रायाः विस्तारेण, आँकडा-उपयोग-विधिनाम् निरन्तर-नवीनीकरणेन च, डिजिटल-सम्पत्त्याः मूल्य-वर्धितं मूल्य-वर्धितस्य बराबरम् अस्ति of state-owned assets अन्ते एतानि राज्यस्वामित्वयुक्तानां उद्यमानाम् माध्यमेन पुनः दीयन्ते यः उपयोक्ता दत्तांशं निर्मितवान् । एषः मार्गः वैश्विकदक्षिणे कल्पनीयः अस्ति ।

उत्पादनस्य नूतनकारकत्वेन अर्थशास्त्रस्य इतिहासे आँकडासंपत्तिः प्रमुखा सफलता भवितुम् अर्हति तथापि संस्थागतदोषाणां कारणात् अमेरिकादेशः अस्याः दिशि तालमेलं स्थापयितुं कष्टं अनुभविष्यति।

प्रथमं, उत्पादनस्य नूतनं कारकं रूपेण दत्तांशस्य दिशायाः विषये विदेशीयानां ध्यानं टिप्पणी च अत्यल्पं भवति, द्वितीयं च, यदि वयं तस्य विषये वदामः चेदपि ते अस्मान् बदनाम करिष्यन्ति, तेषां वैचारिकरूपेण विकृतदृष्टिकोणाः च करिष्यन्ति them अस्य प्रमुखस्य आर्थिकस्य उन्नतिं त्यजन्ति।

अस्य प्रगतेः दौरस्य अभावः तेषां संस्थागतहानिः भवति यत् तदनन्तरं किं प्रकारस्य प्रभावः भविष्यति न्यूनातिन्यूनम् एकः सम्भाव्यः दिशा अस्ति यत् समग्रसमाजस्य लाभाय दत्तांशस्य उपयोगः कथं करणीयः। यतो हि तेषां संस्थागतबाधाः सन्ति, तेषां निजी उद्यमाः भवितुमर्हन्ति ते राज्यस्वामित्वस्य उद्यमानाम् अथवा पूंजीकरणस्य विषये वक्तुं न शक्नुवन्ति।

तेषां व्यवस्थायाः सीमाः जनान् एतानि कल्पयितुं न शक्नुवन्ति ।

यथा, इदानीं Xiongan New Area यत् करोति तत् अस्ति यत् सम्पूर्णस्य नगरस्य आँकडा एकत्र आनयन्ति, ततः सर्वं Xiongan Group इत्यादिभिः राज्यस्वामित्वयुक्तैः उद्यमैः संचालितं भवति ततः वस्तुतः अनेकेषां कल्पनाशीलानाम् अनुप्रयोगानाम् जन्म भविष्यति scenarios, such as यातायातदत्तांशस्य सुरक्षादत्तांशस्य च किमर्थं उपयोगः कर्तुं शक्यते?

अन्यस्य उदाहरणस्य कृते वृद्धानां स्वास्थ्यनिरीक्षणार्थं पूर्वसूचनातन्त्रं भविष्यति। यदि कश्चन एकान्तः वृद्धः गृहे अस्ति तथा च जलमापकं ४ घण्टां यावत् न चलति तर्हि पूर्वसूचना निर्गतं भविष्यति यदि खलु समस्या अस्ति इति पुष्टिः भवति तर्हि एम्बुलेन्सः तत्क्षणमेव उपरि गमिष्यति एम्बुलेन्सः यथाशीघ्रं आगन्तुं शक्नोति इति सर्वं मार्गं हरितवर्णीयं भविष्यति .

अस्मिन् उदाहरणे वस्तुतः अनेकक्षेत्राणां दत्तांशः सम्मिलितः अस्ति ।

अधुना वयं ये परिदृश्याः कल्पयितुं शक्नुमः ते वस्तुतः अद्यापि अतीव प्रारम्भिकाः सन्ति । नूतनप्रकारस्य उत्पादनकारकत्वेन दत्तांशैः अधुना कल्पयितुं न शक्यते

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।