समाचारं

तुर्किये नाटो-संस्थायाः निष्कासनं कर्तुं प्रवृत्तः अस्ति?

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तुर्किये नाटो-संस्थायाः निष्कासनं कर्तुं प्रवृत्तः अस्ति?

असम्भवं मा मन्यताम्। यतः इजरायल्-देशः गम्भीरतापूर्वकं स्वस्य अनुरोधं कृतवान्, इजरायल-राजनयिकाः च अस्मिन् विषये सर्वैः नाटो-देशैः सह परामर्शं कुर्वन्ति ।

३० जुलै दिनाङ्के इजरायलस्य विदेशमन्त्रालयेन सार्वजनिकरूपेण एकं वक्तव्यं प्रकाशितम् यत् -“तुर्कीराष्ट्रपतिः रेसेप तय्यप् एर्दोगान् इत्यस्य इजरायल्-आक्रमणस्य धमकीनां, तत्सम्बद्धानां खतरनाकानां वाक्पटुतायाः च आलोके विदेशमन्त्री कात्ज् इजरायल्-राजनयिकानाम् निर्देशं ददाति... सर्वैः नाटो-सदस्यैः सह तत्कालं परामर्शं कर्तुं, तेभ्यः आह्वानं करोति यत् ते तुर्की-देशस्य कार्याणां निन्दां कुर्वन्तु, तेषां निष्कासनं च आग्रहं कुर्वन्तु | क्षेत्रीयगठबन्धनात् (नाटो)” इति ।

क्रुद्धः इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन पूर्वं चित्रं स्थापितं यत् वामे एर्दोगान् सूर्यचक्षुषः धारयन् आसीत्, दक्षिणे च अमुण्डितः गृहीतः सद्दामः आसीत् ।

कात्ज् इत्यस्य कथनम् अस्ति : १.एर्दोगान् सद्दामस्य पदचिह्नानि अनुसृत्य इजरायल्-देशे आक्रमणं कर्तुं धमकी ददाति सः तस्मिन् समये यत् घटितं तत् अन्तिमं परिणामं च न विस्मर्तव्यम्।

किम् अर्थः ?

एर्दोगान्, एर्दोगान्, सद्दामं पश्यतु यदि भवान् इजरायल्-देशे आक्रमणं कर्तुं साहसं करोति तर्हि सद्दामः अन्ते लटकितः भविष्यति, तत् भवतः भाग्यं भविष्यति।

सत्यं वक्तुं शक्यते यत् अस्य कूटनीतिकशिष्टाचारः नास्ति, केवलं नासिकां दर्शयित्वा ताडनम् एव।

भवन्तः जानन्ति, तुर्कीदेशः कदाचित् मध्यपूर्वे इजरायलस्य निकटतमः देशः आसीत् ।

हेडोङ्ग त्रिंशत् वर्षेषु, हेक्सी त्रिंशत् वर्षेषु। अधुना एतौ देशौ वृद्धौ शत्रौ भूत्वा प्रायः बहिः पतन्ति ।

इजरायल्-देशस्य विशेषतया यत् भेदनं कृतवान् तत् एर्दोगान्-महोदयस्य अद्यतन-वक्तव्यम् आसीत् ।

एकस्मिन् सभायां तुर्कीराष्ट्रपतिः इजरायलस्य गाजा-देशे आक्रमणं कृत्वा आक्रोशितवान् यत् -"अस्माभिः अतीव बलिष्ठाः भवितुम् अर्हन्ति येन इजरायल् प्यालेस्टाइनस्य कृते एतानि हास्यास्पदकार्यं कर्तुं न शक्नोति। यथा वयं नागोर्नो-काराबाखं, लीबियादेशे गतवन्तः, तथैव वयं सम्भवतः (इजरायलस्य) कृते अपि एतादृशानि कार्याणि करिष्यामः।

किम् अर्थः ?

अर्थः अपि अतीव स्पष्टः अस्ति।

1. तुर्किये बलवान् भवितुमर्हति येन इजरायल् प्यालेस्टाइनदेशं प्रति यत् इच्छति तत् कर्तुं साहसं न करिष्यति।

2. तुर्किएः निष्क्रियः न तिष्ठति, यथा वयं नागोर्नो-काराबाख-लीबिया-देशयोः प्रविष्टाः।

५.

4. सर्वाधिकं महत्त्वपूर्णं वस्तु एर्दोगान् इत्यस्य अन्तिमगन्तव्यं भवति यत् न्यायस्य पोषणार्थं तुर्कीदेशः इजरायल्-देशे आक्रमणं करिष्यति ।

कथं आक्रमणं कर्तव्यमिति न व्याख्यायते, किन्तु अर्थः तत्रैव अस्ति।

तुर्कीदेशः तानि वक्तुं साहसं करोति यत् अरबदेशाः तान् वक्तुं साहसं न कुर्वन्ति;

भवन्तः जानन्ति, तुर्किये अद्यापि नाटोदेशः, अमेरिकादेशस्य मित्रपक्षः च अस्ति, अमेरिकादेशे अपि बहवः शस्त्राणि निर्मीयन्ते । एतेन एकः प्रश्नः उत्पद्यते यत् अमेरिकादेशस्य एकः मित्रराष्ट्रः अमेरिकादेशस्य मृतककठिनभ्रातुः उपरि आक्रमणं कर्तुं अमेरिकनशस्त्राणां उपयोगं कर्तुम् इच्छति?

इस्राएलः कथं एतत् दुर्गन्धं निगलितुं शक्नोति स्म?

अतः इजरायलस्य विदेशमन्त्री कात्ज् इत्यनेन तुर्किए इत्यस्य आलोचना कृता यत् सः हमासस्य समर्थनं करोति इति भयंकरं शब्दयुद्धम् आरब्धवान् ।"इजरायल-देशे सशस्त्र-आक्रमणानां योजनायां भागं गृहीतवान् हमास-सङ्घस्य मुख्यालयः तुर्की-देशे स्थितः अस्ति । तुर्की, हमास-सङ्घः, हिज्बुल, यमन-हौथी च सर्वे इराणस्य दुष्ट-अक्षस्य सदस्याः सन्ति।

तुर्किये तुर्किये, त्वं न पुनः अस्माकं मित्रं, त्वं दुष्टस्य अक्षस्य सदस्यः असि।

अपि च, कात्जः सामाजिकमाध्यमेषु प्रत्यक्षतया एर्दोगान् इत्यस्य आलोचनां कुर्वन् आसीत्, एर्दोगान् इत्यस्य तुलनां सद्दाम हुसैन इत्यनेन सह अकरोत्, इजरायल्-राजनयिकाः अपि सामूहिकरूपेण संयोजिताः येन नाटो-देशेभ्यः तुर्की-देशस्य निष्कासनार्थं दृढतया आग्रहः कृतः

यद्यपि नाटो-क्रीडायां तुर्की-सैन्यं अमेरिका-देशस्य पश्चात् द्वितीयस्थानं प्राप्नोति ।

मध्यपूर्वस्य युवा उत्पीडकः मध्यपूर्वस्य पुरातनं सूडानं गृहीतवान् अन्ते भवतः किं मतम्?

केवलं त्रीणि सरलवस्तूनि वदामः ।

प्रथमं दुष्टजनाः दुष्टजनैः दण्डिताः भविष्यन्ति।

टोफू-मध्ये किञ्चित् लवणं योजयन्तु, ततः एकं वस्तु न्यूनीभवति ।

इजरायल् वक्तुं कार्यं कर्तुं च साहसं करोति, सम्पूर्णे मध्यपूर्वे च अजेयः अस्ति । सत्यं वक्तुं शक्यते यत् इजरायल् उन्मत्तः भवति, अमेरिका च भीतः अस्ति।

परन्तु तुर्किये न बिभेति।

न्यूनातिन्यूनम् एर्दोगान् अद्यैव इजरायल्-देशस्य कठोरतम-आलोचनं कृतवान्, इजरायल-विरुद्धं सर्वाधिकं कार्याणि च कृतवान् सः एकदा स्वस्य राजदूतं पुनः आहूय, आर्थिक-व्यापार-सम्बन्धान् विच्छिन्नवान्, अधुना इजरायल्-देशस्य आक्रमणस्य धमकीम् अयच्छत् |.

देशेषु तुर्कियः खलु असाधारणः अस्ति ।

मध्यपूर्वस्य कष्टसमये इरान्-देशस्य स्वस्य परिचर्यायै समयः नास्ति, अरबदेशाः अव्यवस्थिताः सन्ति, तुर्कीदेशः मध्यपूर्वस्य नूतनः अधिपतिः भवितुम् आशास्ति। विगतवर्षद्वये तुर्कीदेशः लीबियादेशस्य नागोर्नो-काराबाखदेशं प्रति सैनिकं प्रेषितवान्, कुर्दिषसैनिकानाम् आक्रमणार्थं च सीरिया-इराक्-देशयोः आक्रमणं कृतवान् तुर्कीदेशः खलु शाकाहारी नास्ति

परन्तु इजरायलस्य टोफू खादित्वा इजरायल्-देशः प्रबलं प्रतिक्रियां दत्तवान्, तस्य परिणामः गम्भीरः अभवत् ।

द्वितीयं, नाटो-सङ्घः तुर्की-देशेन चिरकालात् दुःखितः अस्ति ।

नाटो-देशे तुर्किये खलु विकल्पः अस्ति ।

सैनिकानाम् संख्या द्वितीया अस्ति, नाटो-संस्थायाः अतीव आवश्यकता अस्ति, परन्तु मुख्यं तु अस्ति यत् यदि तुर्कीदेशः न स्थगयति तर्हि अमेरिकादेशस्य अपि शिरोवेदना भविष्यति।

रूस-युक्रेनयोः संघर्षे अमेरिका-नाटो-देशयोः स्वाभाविकतया युक्रेन-देशस्य पूर्णतया पक्षः अभवत्, धनं, बन्दुकं, तोपं च विमानं च प्रदत्तम् दुःखी ।

प्यालेस्टिनी-इजरायल-विषये तुर्की-देशः प्रायः इजरायल्-देशस्य सम्मुखीभवति, अधुना इजरायल्-देशस्य आक्रमणस्य धमकी ददाति च इजरायल्-देशः अमेरिका-देशस्य मृत्योः लघुभ्राता अस्ति, अतः अमेरिका-देशः कथं सहमतः भवेत् ?

अतः, केवलं वदामः, यदि वयं निरन्तरं गड़बड़ं कुर्मः, यदि च इजरायल्-देशः निरन्तरं ज्वालानां प्रज्वलनं करोति, अग्निम् अपि प्रज्वालयति, तर्हि वयं वास्तवतः एतां सम्भावनां निराकर्तुं न शक्नुमः यत् एकस्मिन् दिने अमेरिका-देशः क्रुद्धः भविष्यति, नाटो-संस्था तस्य पालनं करिष्यति | तत्, तत् च तुर्किये निष्कासयिष्यति!

मया दृष्टं यत् केचन पाश्चात्त्यजनाः तुर्किये इत्यस्य निष्कासनं कृत्वा तस्य स्थाने इजरायल्-देशं स्थापयितुं अपि प्रस्तावम् अयच्छन् ।

तृतीयम्, अधिकानि युद्धानि दहन्ति।

अस्मिन् पक्षे तुर्की-इजरायल-देशयोः अद्यापि घोरः विवादः अस्ति;

पृष्ठभूमिः अस्ति यत् हिजबुल-सङ्घः वायु-आक्रमणं कृतवान्, गोलान्-उच्चभागे स्थिते फुटबॉल-क्षेत्रे बम-प्रहारः कृतः, यस्मिन् १२ किशोराः मृताः ।

गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टाइन-इजरायल-योः मध्ये नूतनस्य द्वन्द्वस्य दौरस्य अनन्तरं इजरायल-नियन्त्रितक्षेत्रेषु एषः घातकः आक्रमणः अस्ति ।

इजरायल्-देशः त्यक्तुं न इच्छति, हिज्बुल-सङ्घस्य विरुद्धं प्रतिकारं कर्तुं च प्रतिज्ञां करोति । रक्षामन्त्री गलान्टे पूर्वं इजरायलसैन्यं "लेबनानदेशं पाषाणयुगं प्रति प्रेषयिष्यति" इति धमकीम् अयच्छत् ।

अवश्यं हिजबुल-सङ्घः न भयभीतः अस्ति । लेबनानदेशः चेतावनीम् अयच्छत् यत् युद्धस्य परिणामेण "(इजरायलः) अपि पाषाणयुगं प्रति आगमिष्यति" इति ।

चिन्तयतु, तत् वस्तुतः विडम्बना अस्ति। वैश्विकयुद्धविरामस्य आह्वानं कृत्वा पेरिस् ओलम्पिकक्रीडायाः आरम्भः अभवत् ।

परन्तु न केवलं युद्धविरामः न अभवत्, अपितु युद्धं अधिकाधिकं तीव्रं जातम् । रूस-युक्रेन-देशयोः संघर्षः न समाप्तः, सम्पूर्णे गाजा-देशे रक्तं प्रवहति, नूतनं युद्धं च आरभ्यत इति । अहो, तुर्किएः अपि इजरायल्-आक्रमणस्य धमकीम् अयच्छत् ।

तुर्किए, त्वं बकवासं वदसि वा ?

अपि च नाटो, तुर्किये निष्कासितव्यं वा न वा?