समाचारं

इराणस्य नूतनराष्ट्रपतिः शपथग्रहणं कृतवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं ३० तमे दिनाङ्के अपराह्णे ईरानी-संसदे आधिकारिकतया शपथग्रहणं कृतम् ।

तस्मिन् दिने स्वस्य उद्घाटनभाषणे पेजेश्चियान् प्रतिज्ञातवान् यत् नूतनसर्वकारः स्थायिविकासं प्राथमिकताम् अददात्, आर्थिकशक्तिं सुदृढां करिष्यति, ईरानीजनानाम् जीवनस्तरं च सुदृढं करिष्यति इति गुटयोः मध्ये सहमतिः अभवत्

पेजेश्चियान् अन्तर्राष्ट्रीयसमुदायं क्षेत्रीयवैश्विकचुनौत्यस्य समाधानार्थं इरान्-देशेन सह सहकार्यं कर्तुं आह्वयति स्म, तथा च अवदत् यत् विश्वेन सह रचनात्मकसङ्गतिः इराणस्य नूतनसर्वकारस्य विदेशकार्याणां निबन्धनस्य आधारशिला भविष्यति। सः इरान्-देशस्य प्यालेस्टिनी-जनानाम् समर्थनम् अपि पुनः अवदत् ।

६ जुलै दिनाङ्के इराणस्य पूर्वस्वास्थ्यमन्त्री पेझिजियान् इराणस्य १४ तमे राष्ट्रपतिनिर्वाचने विजयं प्राप्तवान् ।

२८ जुलै दिनाङ्के इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन पेजेश्चियान् इत्यस्य इराणस्य राष्ट्रपतित्वेन आधिकारिकतया अनुमोदनं कृतम् ।

प्रासंगिककार्यक्रमानुसारं पेजेखित्स्यान् सप्ताहद्वयेन अन्तः मन्त्रिमण्डलसदस्यानां सूचीं संसदं प्रस्तौति। ततः ईरानीसंसदः प्रायः एकसप्ताहं यावत् मन्त्रिमण्डलस्य उम्मीदवारानाम् मूल्याङ्कनं करोति, ततः विश्वासमतं धारयति ।

पेजेश्चियान् इत्यस्य जन्म १९५४ तमे वर्षे इरान्-देशस्य पश्चिम-अजरबैजान-प्रान्ते अभवत् । पेजेश्चियान् २००१ तः २००५ पर्यन्तं स्वास्थ्यमन्त्रीरूपेण, २०१६ तः २०२० पर्यन्तं ईरानीसंसदस्य प्रथमउपसभापतिरूपेण च कार्यं कृतवान् ।

Pezhechiyan के सूचना मानचित्र

पेजेश्चियान् एकः ईरानी सुधारवादी राजनेता अस्ति यः ईरानी सुधारवादी शिबिरस्य मध्यमराजनैतिकदृष्टिकोणानां दीर्घकालं यावत् आश्रितः अस्ति सः मन्यते यत् अमेरिका सहितं पाश्चात्यदेशैः सह सम्बन्धेषु सुधारः करणीयः, पाश्चात्यदेशैः इराणस्य उपरि स्थापितानां प्रतिबन्धानां उत्थापनं च भवितुमर्हति सर्वोच्चप्राथमिकता दत्ता।

इरान्-देशे प्रत्येकं चतुर्वर्षेषु राष्ट्रपतिनिर्वाचनं भवति, नूतननिर्वाचनं मूलतः २०२५ तमे वर्षे भवितुं निश्चितम् आसीत् । परन्तु राष्ट्रपतिः सेय्यद इब्राहिम रायसी मे १९ दिनाङ्के हेलिकॉप्टरदुर्घटने मृतः ।ईरानीसंविधानस्य अनुसारं यदि राष्ट्रपतिः स्वस्य कार्यकाले मृतः भवति तर्हि ५० दिवसेषु नूतनराष्ट्रपतिनिर्वाचनस्य व्यवस्था करणीयम् अतः राष्ट्रपतिनिर्वाचनं It कृते अग्रे आनयितम् अस्मिन् वर्षे जूनमासस्य २८ दिनाङ्के भविष्यति।

ज्ञातव्यं यत् पेजेचियान् निर्वाचने विजयं प्राप्य आधिकारिकतया कार्यभारं स्वीकृत्य चीनदेशस्य इराणस्य आधिकारिकं नाम महत्त्वपूर्णतया परिवर्तत। पूर्वं "मैत्रीपूर्णदेशात्" "महत्त्वपूर्णेषु प्रभावशालिषु च देशेषु अन्यतमः" इति पदोन्नतिः अभवत् ।

स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्