समाचारं

विदेशीयमाध्यमाः : बेरूतस्य दक्षिण उपनगरेषु हिजबुल-लक्ष्येषु इजरायल-वायु-आक्रमणानि सूत्रेषु उक्तं यत् इजरायल्-देशः पूर्वमेव अमेरिका-देशं सूचितवान्

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[Global Network Report] लेबनान-राष्ट्रीय-समाचार-संस्थायाः अनुसारं ३० दिनाङ्के सायं बेरुत-नगरस्य दक्षिण-उपनगरे इजरायल-देशस्य ड्रोन्-यानेन लेबनान-हिजबुल-सङ्घस्य लक्ष्यं आक्रमणं कृतम् लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन प्रकाशितानां नवीनतमदत्तांशैः ज्ञायते यत् अस्मिन् आक्रमणे ३ जनाः मृताः ७४ जनाः च घातिताः। इजरायलस्य टाइम्स्-पत्रिकायाः ​​अन्यमाध्यमानां च समाचारानुसारं जुलै-मासस्य ३१ दिनाङ्के आक्रमणानन्तरं अमेरिकी-श्वेतभवनेन वक्तव्यं दत्तं, इजरायल्-देशस्य समर्थनं च पुनः उक्तम्

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं ३० तमे दिनाङ्के बेरुत-नगरस्य दक्षिण-उपनगरे स्थितस्य लेबनान-हिजबुल-लक्ष्यस्य उपरि इजरायल-सेनायाः आक्रमणस्य अनन्तरं एकस्य स्थानीय-भवनस्य क्षतिः अभवत्स्रोतः विदेशीयमाध्यमाः

टाइम्स् आफ् इजरायल् इति पत्रिकायाः ​​अनुसारं व्हाइट हाउस् राष्ट्रियसुरक्षापरिषदः प्रवक्त्री एड्रियाना वाट्सन् इत्यनेन एकस्मिन् वक्तव्ये पुनः उक्तं यत् इजरायल् प्रति अमेरिकादेशस्य सुरक्षाप्रतिबद्धता “शिलारूपेण ठोसरूपेण” अस्ति तथा च “इजरायलस्य गम्भीरसंकटात् स्वस्य रक्षणस्य अधिकारः अस्ति” इति उल्लेखः कृतः

इजरायलस्य एकः अधिकारी अमेरिकी-अधिकारी च मीडिया-माध्यमेभ्यः अवदन् यत् इजरायल्-देशः पूर्वमेव अमेरिका-देशं सूचितवान् यत् इजरायल-सेना उपर्युक्तं आक्रमणं करिष्यति इति टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​सूचना अस्ति

सीएनएन इत्यादिमाध्यमानां समाचारानाम् आधारेण इजरायल-रक्षासेनाभिः ३० तमे दिनाङ्के सायं वक्तव्यं प्रकाशितं यत् इजरायल-वायुसेनायाः युद्धविमानैः तस्मिन् दिने बेरूत-क्षेत्रे लक्षित-हत्या-कार्यक्रमः आरब्धः, यस्मिन् हिज्बुल-सङ्घस्य सैन्यसेनापतिः, रणनीतिक-प्रमुखः च मृतः बलानि फुआद शुकुर . इजरायल्-देशेन उक्तं यत् गोलान्-उच्चभागे इजरायल-नियन्त्रित-मजदाल्-शाम्स्-नगरे अद्यतन-आक्रमणस्य उत्तरदायी शुकुर्-इत्यस्याः अस्ति । लेबनानदेशः इजरायलस्य आक्रमणस्य निन्दां कृतवान् । लेबनानदेशस्य प्रधानमन्त्रिकार्यालयेन एकस्मिन् वक्तव्ये उक्तं यत् लेबनानदेशस्य परिचर्याकर्ता प्रधानमन्त्री मिकाटी इत्यनेन बेरूतदेशस्य विरुद्धं इजरायलस्य “आक्रामकतायाः” निन्दां कृता, इजरायलेन नागरिकानां वधः अन्तर्राष्ट्रीयकानूनस्य अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च स्पष्टं उल्लङ्घनम् इति च दर्शितम्। लेबनानदेशस्य मन्त्रिमण्डलस्य ३१ दिनाङ्के प्रातःकाले लेबनानदेशस्य इजरायलस्य च नवीनतमस्थितेः विषये चर्चा भविष्यति।

लेबनानदेशस्य संयुक्तराष्ट्रसङ्घस्य विशेषसमन्वयिका यानिना हेनिस्-प्लाश्चट् इत्यनेन आक्रमणस्य विषये चिन्ता प्रकटिता, इजरायल्-लेबनान-देशयोः सर्वेषां कूटनीतिकमार्गाणां अन्वेषणं, युद्धविरामस्य पुनर्स्थापनं, संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः प्रासंगिकसंकल्पानां अनुपालने पुनः आगन्तुं च आह्वानं कृतम्।

रायटर् इत्यादिभिः माध्यमैः पूर्वं प्राप्तानां समाचारानाम् अनुसारं इजरायलस्य सैन्य-आपातकालीन-सङ्गठनानां अनुसारं लेबनान-देशस्य हिजबुल-सङ्घटनेन २७ दिनाङ्के इजरायल्-नियन्त्रित-गोलान्-उच्चस्थले बहुविध-रॉकेट्-प्रहारः कृतः, येन गोलान्-उच्च-नगरस्य मजदाल्-शम्स्-नगरे बहवः जनाः मृताः तस्य प्रतिक्रियारूपेण इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन उक्तं यत् लेबनानदेशस्य हिजबुल-सङ्घः “अपूर्वं मूल्यं दास्यति” इति । परन्तु हिजबुल-सङ्घः मजदाल् शम्स् इत्यस्य उपरि रॉकेट्-प्रहारं अङ्गीकृतवान्, आक्रमणेन सह तस्य "किमपि सम्बन्धः नास्ति" इति च अवदत् ।