समाचारं

नीलपट्टिकायाः ​​घटनायाः केवलं दिवसाभ्यन्तरे एव माइक्रोसॉफ्ट् केषाञ्चन कार्यालयस्य अनुप्रयोगानाम्, मेघसेवानां च विच्छेदस्य सूचनां ददाति

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माइक्रोसॉफ्ट् इत्यनेन उक्तं यत् सः केषाञ्चन Office अनुप्रयोगानाम्, क्लाउड् सेवानां च विच्छेदस्य अन्वेषणं कुर्वन् अस्ति।

मंगलवासरे, जुलै ३० दिनाङ्के, पूर्वसमये, माइक्रोसॉफ्ट् इत्यनेन स्वस्य Azure मेघसेवानां निरीक्षणं कुर्वतीयां जालपुटे अद्यतनं प्रकाशितम्, यत्,ते तान् विषयान् अन्वेषयन्ति ये विश्वस्य उपयोक्तारः Microsoft सेवाभिः सह सम्बद्धतां कुर्वन्तः अनुभवन्ति।

तदतिरिक्तं माइक्रोसॉफ्ट् इत्यनेन अपि सामाजिकजालपुटे X इत्यत्र एकस्मिन् पोस्ट् मध्ये दर्शितं यत् मंगलवासरे प्रातःकाले, एषः विषयः बहुविधं Microsoft 365 सेवां विशेषतां च प्रभावितं करोति । Microsoft 365 इत्यस्मिन् Outlook, Word, Excel इत्यादीनि सामान्यकार्यालय-अनुप्रयोगाः सन्ति ।

ग्राहकानाम् कृते सन्देशे माइक्रोसॉफ्ट् इत्यनेन उक्तं यत्, उपयोक्तारः एतान् अनुप्रयोगान् अभिगन्तुं असमर्थाः भवेयुः अथवा तान् संयोजयितुं उपयोगं कुर्वन्तः च दुर्बलप्रदर्शनस्य अनुभवं अनुभवितुं शक्नुवन्ति । Downdetector इत्यनेन संगृहीतानाम् उपयोक्तृ-रिपोर्ट्-अनुसारं Azure तथा Microsoft 365 इत्येतयोः कृते विच्छेद-रिपोर्ट् न्यूयॉर्क-समयस्य प्रातः ७ वादनानन्तरं वर्धयितुं आरब्धवान्, प्रातः ९:४० वादनपर्यन्तं च शतशः शिकायतां अभवन्

अस्मिन् मासे प्रारम्भे साइबरसुरक्षासंस्था CrowdStrike इत्यनेन समस्याप्रदं सॉफ्टवेयर-अद्यतनं प्रकाशितम् यत् विश्वे विण्डोज-चालकानाम् अनुमानतः ८० लक्षं सङ्गणकानां दुर्घटना अभवत् इदानीं माइक्रोसॉफ्ट् अद्यापि साइबर-आक्रमणानां श्रृङ्खलायाः परिणामस्य निवारणं कुर्वन् अस्ति, अमेरिकी-सर्वकारेण च एतेषां साइबर-सुरक्षा-समस्यानां निवारणाय व्यापक-सुधारस्य आह्वानं कृत्वा एकं तीक्ष्णं प्रतिवेदनं जारीकृतम् अस्ति

एतया वार्तायां प्रभावितः माइक्रोसॉफ्ट् सत्रस्य आरम्भे ०.५% अधिकं वर्धितः ततः पतितः, क्षयः च विस्तारितः । यथा यथा निवेशकाः प्रौद्योगिकी-समूहात् स्वनिवेशं निष्कासयन्ति स्म, तथैव नास्डैक-कम्पोजिट्-सूचकाङ्कः २% अधिकं न्यूनः अभवत्, माइक्रोसॉफ्ट-संस्थायाः स्टॉक-मूल्ये अपि २% अधिकं न्यूनता अभवत् तदतिरिक्तं मङ्गलवासरे अमेरिकी-शेयर-बजारस्य बन्दीकरणानन्तरं माइक्रोसॉफ्ट-कम्पनी स्वस्य अर्जन-प्रतिवेदनं प्रकाशयिष्यति, निवेशकाः च आशां कुर्वन्ति यत् कम्पनी स्वस्य कृत्रिम-बुद्धि-निवेशानां लाभं लब्धुं आरभते इति संकेतान् द्रष्टुं शक्नुवन्ति |.