समाचारं

मेन्ग्लिली इत्यनेन उपयोगिताप्रतिरूपपेटन्टप्राधिकरणं प्राप्तम् : "वायुनालीसंरचनायुक्तः गद्दा" ।

2024-07-31

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज स्टार न्यूज इत्यस्य अनुसारं किचाचा-आँकडानां अनुसारं मेंगबैहे (603313) इत्यनेन नवीनतया उपयोगिता-माडल-पेटन्ट-प्राधिकरणं प्राप्तम् अस्ति date is is ३० जुलै २०२४ ।

पेटन्ट सारः : उपयोगिताप्रतिरूपं वायुनलीसंरचनायुक्तेन गद्देन सह सम्बद्धं भवति, यस्मिन् आधारस्पञ्जकुशनः, कार्यात्मकः स्पञ्जकुशनः, पृष्ठस्पञ्जकुशनः च सन्ति, यः अधःतः उपरि क्रमेण व्यवस्थितः भवति बाह्यचतुष्कोणस्य अन्तः व्यवस्थापितं कार्यात्मककुशनं बाह्यचतुष्कोणस्य एकस्मिन् पार्श्वे शिरःक्षेत्रं, नितम्बक्षेत्रं, लम्बदिशि पादक्षेत्रं च प्रदत्तं भवति कार्यात्मककुशनस्य उपरितनपृष्ठं वायुवाहिनीसंरचनायां कार्यात्मककुशनस्य दीर्घतायाः अनुप्रस्थवायुप्रवाहस्य स्लॉट्-सङ्ख्याः सन्ति, दीर्घतायाः माध्यमेन च अनेकाः दीर्घकालीन-वायु-प्रवाह-स्लॉट्-आदयः सन्ति of the functional mat.स्कन्धक्षेत्रे, पादक्षेत्रे, नितम्बक्षेत्रे च स्थितानां अनुप्रस्थवायुप्रवाहस्लॉटानां मध्ये क्रमेण वर्धन्ते अनुप्रस्थवायुप्रवाहस्लॉट् इत्यस्य उभयतः पार्श्वभित्तिः सोपानसंरचनायाः आकारे भवन्ति तथा अनुदैर्ध्यवायुप्रवाहस्लॉटः अनुप्रस्थवायुप्रवाहस्लॉटस्य समानः भवति, उपयोगिताप्रतिरूपः प्रत्येकस्य वायुप्रवाहस्लॉटस्य उभयतः स्पञ्जानां आन्तरिकविकृतिं प्रभावीरूपेण मन्दं करोति तथा च वायुप्रवाहप्रभावे सुधारं करोति

अस्मिन् वर्षे आरम्भात् आरभ्य ड्रीम लिली इत्यनेन १८ नवीनाः पेटन्ट-प्राधिकरणाः प्राप्ताः, यत् गतवर्षस्य समानकालस्य तुलने ८००% वृद्धिः अभवत् । कम्पनीयाः २०२३ वार्षिकप्रतिवेदनवित्तीयदत्तांशं संयोजयित्वा २०२३ तमे वर्षे अनुसन्धानविकासयोः ११६ मिलियन युआन् निवेशः कृतः, यत् वर्षे वर्षे २१.३५% वृद्धिः अभवत्

दत्तांशस्रोतः किचाचः

उपर्युक्ता सामग्री सार्वजनिकसूचनायाः आधारेण Securities Star द्वारा संकलितवती अस्ति तथा च एल्गोरिदम् (Network Information No. 310104345710301240019) द्वारा उत्पन्ना अस्ति यदि अस्य साइट् इत्यस्य स्थितिः सह किमपि सम्बन्धः नास्ति। अयं लेखः आँकडानां संकलनम् अस्ति तथा च भवतः कृते किमपि निवेशपरामर्शं न भवति निवेशाः जोखिमपूर्णाः सन्ति, अतः कृपया सावधानीपूर्वकं निर्णयं कुर्वन्तु।