समाचारं

टाइटेनियम मीडिया प्रौद्योगिक्याः स्टॉक्स् पूर्वमेव ज्ञाताः : G60 नक्षत्रं प्रस्थातुं प्रवृत्तम् अस्ति, व्यावसायिकं एयरोस्पेस् उद्योगः तस्य निर्माणं त्वरितुं शक्नोति।

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


1. G60 नक्षत्रं प्रस्थातुं प्रवृत्तम् अस्ति, वाणिज्यिक-वायु-अन्तरिक्ष-उद्योगः च तस्य निर्माणं त्वरितुं शक्नोति ।

जी६० नक्षत्रे १८ उपग्रहाणां प्रथमसमूहस्य प्रक्षेपणं ताइयुआन्-नगरे अगस्तमासस्य ५ दिनाङ्के भविष्यति इति अपेक्षा अस्ति ।जी६० नक्षत्रसमूहः पूर्ण-बैण्ड-बहु-स्तरीय-बहु-कक्षीय-नक्षत्र-निर्माणं स्वीकृतवान् अस्ति वर्षे २०२७ तमे वर्षे १२९६ उपग्रहानां प्रथमचरणस्य परिनियोजनं सम्पन्नं भविष्यति । पूर्वं ब्लू एरो हाङ्गकिङ्ग् टेक्नोलॉजी इत्यनेन अन्तर्राष्ट्रीयदूरसञ्चारसङ्घं (ITU) इत्यस्मै अग्रिमसूचना (API) प्रदत्ता, यत्र होङ्गु-३ इति १०,००० उपग्रहाणां नक्षत्रयोजनायाः रूपरेखा कृता

यथा यथा ५ अगस्तदिनाङ्कस्य प्रक्षेपणनोड् समीपं गच्छति तथा तथा वाणिज्यिकविमानक्षेत्रे प्रबलप्रतिस्पर्धा निरन्तरं भविष्यति। तियानफेङ्ग सिक्योरिटीज सैन्यउद्योगदलस्य मतं यत् जीडब्ल्यू नक्षत्रस्य जी६० ताराशृङ्खलायाः च वर्धमानपरिपक्वतायाः तथा हैनान् उपग्रहसुपरकारखानस्य निर्माणेन रॉकेट् उपग्रहाः च डिजाइनतः निर्माणपर्यन्तं निकटतया सम्बद्धाः सन्ति, येन उपग्रहनिर्माणस्य प्रक्षेपणस्य च व्ययस्य प्रभावीरूपेण न्यूनीकरणं कर्तुं शक्यते .मम देशस्य वाणिज्यिक उपग्रहोद्योगः विकासः अधिकं त्वरितः भविष्यति, रॉकेटप्रक्षेपणक्षमतायां च अधिकाधिकं सुधारः भवितुं शक्नोति।

2. निवेशः 35 अरबं अतिक्रान्तवान्, अस्मिन् क्षेत्रे अन्यस्याः परियोजनायाः अनुमोदनं कृतम्

उद्योगमाध्यमेन ज्ञापितं यत् अद्यतने मम देशस्य प्रथमा पारक्षेत्रीय-यूएचवी-डीसी-परियोजना प्रेषण-प्राप्ति-अन्तयोः लचीला-डीसी-प्रौद्योगिक्याः उपयोगेन-गान्सु-झेजियांग-±800 केवी-यूएचवी-डीसी-परियोजना-राष्ट्रीयविकास-सुधार-आयोगेन अनुमोदिता अस्ति गांसु-झेजियांग ±800 केवी यूएचवी डीसी परियोजना विद्युत्शक्तिविकासाय राष्ट्रिय "14तपञ्चवर्षीययोजना" इत्यस्मिन् निर्दिष्टा प्रमुखा परियोजना अस्ति परियोजना वुवेई-नगरात्, गांसु-प्रान्तात् आरभ्यते, तथा च निंगक्सिया, शान्क्सी-नगरस्य चतुर्णां प्रान्तानां मध्ये गच्छति , हेनान्, तथा अनहुई इत्यत्र पवन, सौर, ताप ऊर्जा भण्डारणस्य उपयोगः भवति, यस्य कुलदीर्घता प्रायः २३७० किलोमीटर्, रेटेड् संचरणक्षमता च ८ मिलियन किलोवाट्, तथा च कुल परियोजना निवेशः प्रायः ३५.३ अर्ब युआन् ।

दीर्घदूरपर्यन्तं बृहत्-परिमाणेन च विद्युत्-संचरण-क्षमताभिः सह यूएचवी-प्रौद्योगिकी नूतन-ऊर्जा-विद्युत्-उपभोगस्य कुञ्जी अभवत्, विद्युत्-सुधारस्य ऊर्जा-परिवर्तनस्य च नूतन-दौरे विद्युत्-जाल-निवेशस्य कृते महत्त्वपूर्णा दिशा अभवत् ओरिएंटल फॉर्च्यून सिक्योरिटीजस्य झोउ ज़ुहुई इत्यनेन उक्तं यत् नूतन ऊर्जास्थापननियोजनेन उत्पन्नस्य आउटसोर्सिंग् इत्यस्य माङ्गल्याः कारणात् यूएचवी डीसी परियोजनासु वृद्धेः अपेक्षाः उत्पन्नाः। शागेहुआङ्ग-वायु-सौर-आधारस्य १४ तमे १५ तमे च पञ्चवर्षीय-योजनायाः अवधिषु केवलं ३१५जीडब्ल्यू-इत्यस्य कुल-संचरण-माङ्गं विचार्य, तदनुरूपं नूतनानां डीसी-रेखाणां संख्या ३० यावत् भविष्यति ।अस्य आधारेण अनुमानितम् अस्ति यत् ४-४ नवीन-यूएचवी-इत्येतत् आगामिषु कतिपयेषु वर्षेषु प्रतिवर्षं डीसी रेखाः योजिताः भविष्यन्ति, यत् डीसी यूएचवी कोर उपकरणेषु प्रायः २५ अरब युआन् वार्षिकनिवेशस्य अनुरूपम् अस्ति । गुओशेङ्ग सिक्योरिटीजस्य याङ्ग रुन्सी इत्यस्य मतं यत् यदि ४५५GW वायु-सौर-आधारस्य तदनुरूपं वितरणमागधा ३३-४१ रेखाः यावत् भवति तर्हि अद्यापि २६-३४ रेखाः सन्ति येषां निर्माणस्य आवश्यकता वर्तते, निर्माणस्य च महत् अन्तरं वर्तते केचन शोधसंस्थाः मन्यन्ते यत् भविष्ये यूएचवी इत्यस्य विपण्यमाङ्गं प्रायः एकखरबं युआन् इत्येव भविष्यति इति अपेक्षा अस्ति ।

3. मुख्यभूमिचीने TSMC इत्यस्य अति-तत्काल-आदेशाः वर्धन्ते, ग्राहकाः च 40% प्रीमियमं दातुं इच्छन्ति

उद्योगस्रोतानां अनुसारं TSMC इत्यनेन मुख्यभूमिचीनदेशे ग्राहकानाम् सुपर रश (SHR) आदेशेषु वृद्धिः प्राप्ता, यस्य कृते ग्राहकाः ४०% प्रीमियमं दातुं इच्छन्ति। टीएसएमसी इत्यस्य सकललाभमार्जिनं द्वितीयत्रिमासे ५३.२% यावत् अभवत्, यत् ५१% तः ५३% यावत् लक्ष्यं अतिक्रान्तवान् । तदतिरिक्तं टीएसएमसी तृतीयत्रिमासे सकललाभमार्जिनमार्गदर्शनं अपि अधिकतमं ५५.५% यावत् वर्धितवान् । एते विकासाः अप्रत्याशितरूपेण आसन् । टीएसएमसी इत्यनेन उच्चस्तरीयमोबाइलफोनस्य, आर्टिफिशियल इन्टेलिजेन्स (AI) चिप् इत्यस्य च ग्राहकानाम् आग्रहे महती वृद्धिः अभवत् । २०२४ तमस्य वर्षस्य उत्तरार्धे Wafer fab 3nm तथा 5nm fab उपयोगे निरन्तरं सुधारः भविष्यति । फलतः पूर्णवर्षस्य कार्यप्रदर्शनस्य पूर्वानुमानं उच्चतरपरिधिं प्रति उन्नतम् अस्ति, यत्र २०२४ तमे वर्षे पर्याप्तवृद्धिः अपेक्षिता अस्ति ।

२०२३ तमे वर्षे मन्दं विपण्यमागधां क्रमिकरूपेण च इन्वेण्ट्री-कमीकरणं कृत्वा वैश्विक-अर्धचालकविक्रयः वर्षे वर्षे किञ्चित् वर्धमानः अभवत्, तथा च वैश्विक-अर्धचालक-उद्योगः ऊर्ध्वगामि-चक्रे अस्ति इति निश्चयः निरन्तरं सुदृढः भवति तियानफेङ्ग सिक्योरिटीज पान ज़ी इत्यनेन अग्रे विश्लेषणं कृत्वा सूचितं यत् विक्रयणस्य वर्षे वर्षे निरन्तरं वृद्धिः सूचयति यत् गतवर्षस्य तुलने उद्योगस्य माङ्गल्यं पुनः प्राप्तम् अस्ति सम्पूर्णवर्षस्य कृते मोबाईलफोन/पीसी-शिपमेण्ट् वर्षे वर्षे वृद्धिः भविष्यति इति अपेक्षा अस्ति , तथा च AI Capacity building द्वारा आनयितस्य उपकरण-पक्षस्य प्रतिस्थापनस्य मेघगणनस्य च तरङ्गः अर्धचालकानाम् एकस्मिन् नूतने चक्रे धक्कायिष्यति ।

4. शङ्घाई राष्ट्रिय मानवरूपी रोबोट् निर्माण नवीनता केन्द्रस्य स्थापनां करोति

मीडिया-रिपोर्ट्-अनुसारं शङ्घाई-नगरेण "औद्योगिकसेवा-उद्योग-सशक्तिकरण-उद्योगानाम् उन्नयनं प्रवर्तयितुं शङ्घाई-कार्ययोजना (२०२४-२०२७)" जारीकृता, यस्मिन् कृत्रिम-बुद्धेः, निर्माणस्य च गहन-एकीकरणं प्रवर्तयितुं प्रस्तावः कृतः उत्पादनं, निर्माणं, अनुसंधानविकासं तथा डिजाइनं च कृत्रिमबुद्धेः अनुप्रयोगे ध्यानं दत्तुं, विनिर्माणउद्योगाय कृत्रिमबुद्धिसमाधानं प्रदातुं आपूर्तिकर्तानां संवर्धनं त्वरितुं, दोषविश्लेषणं विकसितुं, प्रौद्योगिकीम् अन्ये औद्योगिककोर्पस-उत्पादाः च विकसितुं, बृहत् औद्योगिकप्रतिमानानाम् विकासं प्रवर्धयतु , तथा सम्पूर्णं निर्माणप्रक्रियायाः प्रचारं कुर्वन्ति बुद्धिमान्। वाहनस्य, विद्युत् उपकरणस्य उत्पादनस्य तथा भागप्रक्रियाकरणस्य क्षेत्रेषु मानवरूपी रोबोट्-सक्षमविनिर्माण-अनुप्रयोग-परिदृश्यानां संख्यां निर्मातुं, रोबोट्-उत्पादन-समाधानं च निर्मातुं राष्ट्रिय-मानवरूप-रोबोट्-निर्माण-नवाचार-केन्द्रं निर्मायताम्

हुआन सिक्योरिटीज इत्यनेन उक्तं यत् मानवरूपी रोबोट् इत्यस्य अधःप्रवाह-अनुप्रयोग-परिदृश्यानां विस्तृतश्रेणी अस्ति, यत्र उत्पादनं निर्माणं च, आपत्कालीन-उद्धारः, परिवार-परिचर्या, शिक्षा, चिकित्सा-सेवा इत्यादयः सन्ति औद्योगिकपरिदृश्येषु मानवरूपिणः रोबोट् मुख्यतया बुद्धिमान् निर्माणक्षेत्रे कार्यं कुर्वन्ति ।

टाइटेनियम लघु स्टॉक·टाइटेनियम मीडिया वित्तीय अनुसंधान संस्थान

2024.07.29

Titanium Media App डाउनलोड् कृत्वा अधिकवित्तीयनिवेशस्य अवसरेषु ध्यानं ददातु!