समाचारं

आधुनिकीकरणसुधारस्य गहनतां लंगरयन् |

2024-07-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


उच्चगतियुक्ता रेलयाना शङ्घाईतः अनहुईनगरं प्रति द्रुतं गच्छति, जलस्य रक्षणं कृत्वा अनावृष्टिप्रतिरोधी चावलं "शंघाई हान १५१६" इत्येतत् "बृहत् एकल उत्पादं" परिणतुं वाङ्ग फी इत्यस्य दृढनिश्चयं वहति, यस्य रोपणक्षेत्रं दशलाखं एकराधिकं भवति बहुकालपूर्वं न, सः प्रजनितः "हुहान १५१६" ४,००,००० युआन् प्लस् विक्रय-आयोगस्य कृते अनहुई क्वानिन् उच्च-टेक् बीज-कम्पनी-लिमिटेड्-इत्यत्र स्थानान्तरितः । अद्यकाले सः प्रफुल्लितस्य तापस्य साहसं करोति, अन्हुई-जिआङ्गसु-विपण्ययोः विकासं त्वरितरूपेण कर्तुं कम्पनीयाः कर्मचारिणां मार्गदर्शनार्थं शाङ्घाई-अन्हुई-योः मध्ये बहुधा यात्रां करोति

वाङ्ग फीमिङ्ग् शङ्घाई कृषिजैविक आनुवंशिकीकेन्द्रे प्रजननविशेषज्ञः अस्ति । २०२२ तमस्य वर्षस्य अन्ते "हुहान १५१६" इति नामकः, यस्य सः सप्त-अष्टवर्षेभ्यः कृषिं कर्तुं समर्पितः अस्ति, सः राष्ट्रिय-नवीनसस्य-जातेः अनुमोदनं उत्तीर्णं कृत्वा, राष्ट्रिय-अनुमोदनं उत्तीर्णं प्रथमा जल-बचने, अनावृष्टि-प्रतिरोधी च पारम्परिक-तण्डुल-प्रकारः अभवत् . एतस्याः सफलतायाः अनुप्रयोगस्य उपलब्धेः उपरि अवलम्ब्य वाङ्ग फीमिंग् इत्ययं प्रथमस्तरीयस्य अनुप्रयुक्तशोधप्रतिभायाः रूपेण सहायकसंशोधकस्य उपाधिना सह यूनिटस्य नूतनचक्रस्य कार्यप्रतियोगितायाः रूपेण नियुक्तः, यस्य वेतनं शोधकर्तुः समानम् आसीत्

"यदा अहं अनुप्रयुक्तसंशोधनप्रतिभानां प्रथमस्तरीयपदानां मूल्याङ्कनमापदण्डं दृष्टवान् तदा मया अनुभूतं यत् एतत् अनुरूपं कृतम् अस्ति। आवेदनशर्तैः विषयाणां आतिथ्यस्य कठोरआवश्यकता प्रकाशनानां संख्या च दूरीकृता। आवेदनस्य सफलतायाः परिणामाः सन्ति वा इति एकः प्रमुखः मूल्याङ्कनसूचकः भवति।" वाङ्ग फी नाम अवदत्।

"चतुष्टयमात्रं भङ्गयित्वा" "नवमानकानां स्थापना" कथं करणीयम्? राष्ट्रीयविज्ञानं प्रौद्योगिकीकार्यं च परितः प्रतिभानां सदुपयोगं कथं करणीयम्, वैज्ञानिकप्रौद्योगिकीप्रतिभानां मूल्याङ्कनतन्त्रस्य नवीनता, वैज्ञानिकसंशोधकानां नवीनताजीवनशक्तिः च कथं उत्तेजितव्या? चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमित्याः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च "निर्णयः" प्रतिभाविकासव्यवस्थायाः तन्त्रस्य च सुधारं गभीरं कर्तव्यं तथा च नवीनताक्षमता, गुणवत्ता, प्रभावशीलतां योगदानं च स्थापनीयम्।

वैज्ञानिक-प्रौद्योगिकीप्रतिभामूल्यांकनस्य प्रायोगिकसुधारं कर्तुं राज्येन शङ्घाई-नगराय नियुक्तं कार्यम् अस्ति । २०२३ तमे वर्षे शङ्घाई-नगरं तत् प्रमुखकार्यरूपेण समाविष्टं करिष्यति तथा च "वैज्ञानिक-प्रौद्योगिकीप्रतिभामूल्यांकनार्थं शांघाई-व्यापक-सुधार-पायलट्-योजना" विमोचयिष्यति कृषिजैवजीनकेन्द्रं तेषु अन्यतमम् अस्ति ।

जीन-केन्द्रं कृषिजैविक-आनुवंशिक-संसाधनानाम् संग्रहणं, संरक्षणं, अनुसन्धानं, उपयोगं च कर्तुं संलग्नं जनकल्याण-वैज्ञानिक-संशोधन-संस्था अस्ति यत् "जल-बचने तथा च... अनावृष्टि-प्रतिरोधी तण्डुलः" तथा च विश्वस्य बृहत्तमः तण्डुलसम्पदः अस्ति । "बीजसन्दूकः" । केन्द्रस्य ५६ कर्मचारिणां मध्ये ५५ वैज्ञानिकसंशोधकाः सन्ति, परन्तु तेषां श्रमविभागस्य वैज्ञानिकसंशोधनस्य च लक्ष्याणि सर्वथा भिन्नानि सन्ति: केचन मूलभूतसंशोधनं कुर्वन्ति, केचन नूतनप्रकारस्य संवर्धनं प्रति केन्द्रीकृताः सन्ति, केचन च प्रौद्योगिकीनां समर्थने गभीररूपेण संलग्नाः सन्ति तथा वैज्ञानिक तथा प्रौद्योगिकी सेवाएँ। सर्वविधवैज्ञानिकसंशोधकानां मार्गदर्शनं कथं करणीयम् यत् ते स्वप्रतिभायाः पूर्णं उपयोगं कर्तुं शक्नुवन्ति, स्वप्रतिभायाः उत्तमं उपयोगं कुर्वन्ति, नवीनताक्रियाकलापानाम् प्रकारस्य अनुसारं सफलतां प्राप्तुं च शक्नुवन्ति तथा च नवीनतामूल्यं, क्षमता, योगदानं च मार्गदर्शिताः भवन्ति इति जीनस्य समक्षं प्रश्नः अस्ति केंद्र।

जीन केन्द्रस्य पार्टीशाखायाः सचिवः केन्द्रस्य निदेशकः च गोङ्ग लियिंग् इत्यनेन उक्तं यत् नगरपालिकायाः ​​कृषिसमितेः नगरपालिकायाः ​​कृषिविज्ञानस्य अकादमीयाः च मार्गदर्शनेन केन्द्रस्य शैक्षणिकसमितिः "किं मूल्याङ्कनं कर्तव्यम्, यः मूल्याङ्कनं करिष्यति, कथं मूल्याङ्कनं करिष्यति, कथं च उपयोगं करिष्यति" तथा च प्रमुखानि वैज्ञानिक-प्रौद्योगिकी-कार्यं करिष्यति। विभिन्नप्रकारस्य वैज्ञानिक-संशोधन-क्रियाकलापैः सह वैज्ञानिक-प्रौद्योगिकी-प्रतिभाः, यथा प्रमुखकार्यं, मूलभूत-अनुसन्धानं, अनुप्रयुक्त-अनुसन्धानं प्रौद्योगिकी-विकासं च, सामाजिकं च कल्याणकारीसंशोधनं, प्रतिभानां चतुर्षु वर्गेषु विभक्ताः सन्ति: मूलभूतकार्यं, मूलभूतसंशोधनं, अनुप्रयुक्तसंशोधनं, वर्गीकरणमूल्यांकनार्थं वैज्ञानिकप्रौद्योगिकीसेवाः च फलतः वैज्ञानिकसंशोधकानां प्रचारमार्गः "एकफलकसेतुः" सर्वदिशि विस्तृतः "उच्चमार्गः" इति परिवर्तितः अस्ति

वाङ्ग फेइमिङ्ग् जीन केन्द्रस्य मुख्यवैज्ञानिकस्य तथा जलबचने अनावृष्टिप्रतिरोधी चावलस्य पिता च लुओ लिजुन् इत्यस्य अधीनं अध्ययनं कृतवान् सः १६ वर्षाणि यावत् प्रजननकार्यं कुर्वन् अस्ति .एकं महत् कारणं अस्ति यत् तस्य वैज्ञानिकसंशोधनपरियोजनानां नेतृत्वस्य अनुभवस्य अभावः अस्ति। वर्गीकृतमूल्यांकनस्य कार्यान्वयनानन्तरं अनुप्रयुक्तसंशोधनप्रतिभानां मूल्याङ्कनस्य कुञ्जी सफलतापूर्वकं अनुप्रयोगपरिणामानि सन्ति एतेन वाङ्ग फी, यस्य राष्ट्रियस्तरस्य अनुमोदनं कृतम् अस्ति, सः अनुप्रयुक्तसंशोधनप्रतिभानां प्रथमस्तरीयपदे पदोन्नतिं प्राप्नोति, तथैव च समयः, सः परिणामस्य परिवर्तनार्थं अधिकं समयं समर्पयितुं शक्नोति। वर्तमान समये "शंघाई हान १५१६" इत्यनेन चतुर्भिः कम्पनीभिः सह प्राधिकरण-अनुज्ञापत्रेषु हस्ताक्षरं कृतम्, यस्य कुलराशिः २० लक्ष-युआन्-अधिका अस्ति ।

प्रतिभामूल्यांकनसुधारपायलटस्य उन्नतिना जीनकेन्द्रस्य उपलब्धिप्रवर्धनविभागेन दशवर्षीयं क्षेत्रनिर्माणप्रबन्धनानुभवं युक्तां निगमप्रतिभां सम्मिलितुं आकृष्टाः। जीन केन्द्रस्य उपलब्धिप्रवर्धनविभागस्य निदेशकः झाओ होङ्गयाङ्गः पत्रकारैः उक्तवान् यत् नवनियुक्ताः कर्मचारिणः पूर्वमानकानुसारं कृषिव्यवस्थायां मूलभूतसहायककृषिशास्त्रज्ञात् (स्तरं ४ पदं) एव आरभुं शक्नुवन्ति to the classification assessment standards, अनेकवर्षेभ्यः अग्रपङ्क्ति-उत्पादन-अनुभवेन सह, यदा सः प्रथमवारं कम्पनीयां सम्मिलितवान् तदा सः कृषिविज्ञानी (स्तरस्य तृतीयस्थानं) इति मूल्याङ्कनं कर्तुं समर्थः अभवत्, येन जीन-केन्द्रस्य वैज्ञानिक-संशोधन-एककत्वेन आकर्षणं दुगुणं जातम्

"अस्मिन् वर्षे उपलब्धिप्रवर्धनविभागः झिन्जियाङ्ग, आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु जलबचने, अनावृष्टिप्रतिरोधी च तण्डुलानां प्रचारं कर्तुं योजनां करोति। यदि कार्यं अतिक्रान्तं कर्तुं शक्यते तर्हि अधुना एव कार्ये सम्मिलितस्य अस्य नूतनस्य कर्मचारीयाः पदोन्नतिः अपेक्षिता अस्ति अन्यः स्तरः भवति तथा च एकः सहायकः शोधकः भवति। एतस्य कर्मचारिणां उपरि महत् प्रेरकप्रभावः भवति मध्यवर्तीव्यावसायिकपदवीतः उपवरिष्ठव्यावसायिकपदवीपर्यन्तं "कूदितवान्" ।

अस्य वर्षस्य समाप्तिः शङ्घाई-नगरस्य वैज्ञानिक-प्रौद्योगिकी-प्रतिभा-मूल्यांकनस्य पायलट्-व्यापक-सुधारस्य "हस्त-प्रवेशः" क्षणः अस्ति । जलबचने अनावृष्टिप्रतिरोधी चावलस्य रोपणक्षेत्रं १० कोटि एकरं वर्धयितुं, उत्पादनं ५० अरब किलोग्रामं वर्धयितुं, जलस्य उपयोगं २० अरब टनपर्यन्तं न्यूनीकर्तुं, कार्बनडाय-आक्साइड् समतुल्य उत्सर्जनं च न्यूनीकर्तुं "१५२२" लक्ष्ये केन्द्रीकृत्य २० अरब किलोग्रामस्य जीनकेन्द्रं पायलट्-अवसरं गृहीत्वा वैज्ञानिक-शोधकानां उत्साहं उत्तेजितुं प्रयतते, अस्माभिः सक्रियः भवितुमर्हति, वैज्ञानिक-अनुसन्धान-विज्ञान-लोकप्रियीकरणे च एकत्रित-सफलतां प्राप्तुं प्रयत्नः करणीयः, तथा च मूलभूत-संशोधन-अनुप्रयोग-परिवर्तनेषु द्विगुण-फसलं प्राप्तुं प्रयत्नः करणीयः | .

लेखकः शेन किउशा

पाठः अस्माकं संवाददाता शेन् किउशा चित्रम् : अस्माकं वृत्तपत्रस्य आँकडाचित्रं सम्पादकः शि वेइ

अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।