समाचारं

प्रतिभूतिपुनर्वित्तपोषणस्य विषये CSI Financial इत्यनेन एकः प्रमुखः घोषणा कृता अस्ति!

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः - सिक्योरिटीज टाइम्स्

अधुना एव चीनप्रतिभूतिवित्तीयनिगमेन प्रतिभूतिपुनर्वित्तपोषणस्य निलम्बनस्य विषये विश्लेषणप्रतिवेदनं प्रकाशितम्।

२६ जुलै दिनाङ्के चीनप्रतिभूतिवित्तनिगमेन (अतः परं "प्रतिभूतिवित्तनिगमः" इति उच्यते) प्रतिभूतिपुनर्वित्तपोषणस्य निलम्बनस्य विश्लेषणप्रतिवेदने ज्ञातं यत् २४ जुलैपर्यन्तं प्रतिभूतिपुनर्वित्तपोषणस्य परिमाणं निरन्तरं न्यूनीकृतम् अस्ति , प्रतिभूतिपुनर्वित्तपोषणं सप्ताहद्वयं (जुलाई ११ तः २४) यावत् स्थगितम् अस्ति, पुनर्वित्तपोषणस्य परिमाणं ३०.००७ अरब युआन् तः २०.८०३ अरब युआन् यावत् न्यूनीकृतम्, ९.२०४ अरब युआन् न्यूनता, ३०.६७% न्यूनता

तस्मिन् एव काले विद्यमानः व्यक्तिगतः स्टॉकव्यापारः व्यवस्थितरूपेण बन्दः अभवत् । प्रतिभूतिपुनर्वित्तपोषणस्य सप्ताहद्वयस्य निलम्बनस्य अनन्तरं २०५७ स्टॉक्स् प्रत्यागताः (अर्थात् क्रीताः), प्रतिभूतिपुनर्वित्तपोषणस्य शेषयुक्तानां सर्वेषां स्टॉकानां ९१% भागः निलम्बनात् पूर्वं सर्वाधिकं पुनर्विक्रयशेषं येषां पञ्चानां स्टॉकानां शेषः औसतेन प्रायः ३९% न्यूनः अभवत् । प्रतिभूतिऋणस्य शेषः युगपदेव पतितः । सप्ताहद्वयं यावत् प्रतिभूतीनां पुनर्वित्तपोषणं स्थगितस्य अनन्तरं प्रतिभूतिऋणस्य शेषं ३१.८५१ अरब युआन् तः २५.५९० अरब युआन् यावत् न्यूनीकृतम्, यत् ६.२६१ अरब युआन् न्यूनता, १९.६६% न्यूनता प्रतिभूति ऋणस्य औसतराशिः १.५८२ अरब युआन् तः न्यूनीभूता १.१०७ अर्ब युआन् यावत्, ३०.०३% न्यूनता ।

निवेशकानां चिन्तानां प्रभावीरूपेण प्रतिक्रियां दातुं तथा च बाजारस्य स्थिरसञ्चालनं निर्वाहयितुम् चीनप्रतिभूतिनियामकआयोगेन पूर्वं प्रतिभूतिपुनर्वित्तपोषणव्यापारं निलम्बयितुं प्रतिभूतिवित्तीयकम्पनीनां आवेदनं अनुमोदितं यत् कानूनानुसारं 11 जुलाईतः कार्यान्वितं भविष्यति , तथा च विद्यमानाः अनुबन्धाः ३० सितम्बर् दिनाङ्कात् परं न बन्दाः भविष्यन्ति। प्रतिभूतिवित्तनिगमेन प्रासंगिककार्यस्य आवश्यकताः कार्यान्विताः सन्ति तथा च स्थिरतया व्यवस्थिततया च स्टॉकपरिमाणं न्यूनीकृतम् अस्ति, तथा च प्रतिचक्रीयसमायोजनप्रभावः क्रमेण उद्भवति।

प्रतिभूतिपुनर्वित्तव्यापारः प्रतिभूतिवित्तपोषणकम्पनी प्रतिभूतिकम्पनीभ्यः स्वकीयानि प्रतिभूतिः अथवा कानूनानुसारं उत्थापितानि प्रतिभूतिः ऋणं ददाति, प्रतिभूतिकम्पनयः च ग्राहकेभ्यः प्रतिभूतिविक्रयणार्थं तानि प्रदास्यन्ति गतवर्षात् आरभ्य नियामकप्रधिकारिभिः प्रतिभूतिपुनर्वित्तपोषणव्यापारस्य पर्यवेक्षणस्य अनुकूलनस्य बहुविधं दौरं कृतम्, यत्र सामरिकनिवेशकैः शेयरऋणस्य प्रतिबन्धः, प्रतिभूतिऋणस्य मार्जिनानुपातः वर्धितः, बाजारानुसारं प्रतिभूतिस्थापनस्य दक्षतां न्यूनीकर्तुं च सन्ति -उन्मुखप्रतिभूतिपुनर्वित्तपोषणसमझौता, तथा च नूतनपुनर्वित्तपोषणं निलम्बयितुं प्रतिभूतिकम्पनीनां ग्राहकव्यापारव्यवहारस्य प्रबन्धनं सुदृढं कर्तुं, प्रतिभूतिऋणव्यवहारस्य उपयोगेन अनुचितमध्यस्थता इत्यादीनां अवैधक्रियाकलापानाम् पर्यवेक्षणं प्रवर्तनं च निरन्तरं वर्धयितुं, प्रतिभूतीनां मार्जिनानुपातं च वर्धयितुं च आवश्यकम् अस्ति lending from no less than 80% to 100% , प्रतिभूतिऋणदाने भागं गृह्णन्तः निजीप्रतिभूतिनिवेशनिधिषु मार्जिनानुपातः 100% तः न्यूनः नासीत् इत्यादिभ्यः वर्धितः। उपर्युक्तप्रतिचक्रीयसमायोजनपरिहारस्य श्रृङ्खलां स्वीकृत्य प्रतिभूतिऋणप्रदानस्य पुनर्वित्तपोषणव्यापारस्य वर्तमानपरिमाणे महती न्यूनता अभवत्

उद्योगस्य अन्तःस्थानां मतं यत् प्रतिभूतिपुनर्वित्तपोषणविषये नियामकप्रधिकारिभिः स्वीकृतः प्रतिचक्रीयसमायोजनदृष्टिकोणः विपण्यव्यापारव्यवहारस्य मानकीकरणे, अत्यधिकबाजारस्य अटकलबाजीं नियन्त्रयितुं, अधिकं निष्पक्षं तर्कसंगतं च विपण्यं प्रवर्धयिष्यति, स्थिरबाजारसञ्चालनं सुनिश्चितं करिष्यति, निवेशकानां हितस्य प्रभावीरूपेण रक्षणं च करिष्यति। एतत् प्रतिभूतिपुनर्वित्तपोषणस्य भूमिकां न नकारयितुं पूर्वाभ्यासस्य अनुसारं प्रतिभूतिपुनर्वित्तपोषणस्य विपण्यां प्रवेशाय धनं आकर्षयितुं, अविवेकीबाजारस्य उतार-चढावस्य शान्तीकरणे, दीर्घकालीन-लघु-सन्तुलन-उपकरणानाम् समृद्धीकरणे च स्पष्टाः लाभाः सन्ति

प्रतिभूतिवित्तनिगमेन उक्तं यत् अग्रिमे चरणे सः प्रतिचक्रीयसमायोजनावश्यकतानां कार्यान्वयनं निरन्तरं करिष्यति, पुनर्वित्तप्रतिभूतीनां भण्डारं स्थिरतया व्यवस्थिततया च न्यूनीकर्तुं सहभागिसंस्थाभिः सह समन्वयं करिष्यति, तथा च बाजारस्य स्थिरं स्वस्थं च संचालनं निर्वाहयिष्यति।