समाचारं

अचानक दरवृद्धिः ! कच्चे तेलस्य पतनं भवति ! सुवर्णस्य उफानानि ! अस्याः रात्रौ किं जातम् ?

2024-07-27

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीनकोषसमाचारस्य संवाददाता गुओ वेन्जुन्

सर्वेषां सुप्रभातम्! गतरात्रौ अद्य प्रातःकाले च बहवः बृहत्कार्यं घटितम्।

रूसी केन्द्रीयबैङ्केन व्याजदराणि २०० आधारबिन्दुभिः वर्धितानि, येन बेन्चमार्कव्याजदरः १८% यावत् वर्धितः ।

अमेरिकी-देशस्य त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः अधिकं बन्दाः अभवन् । एप्पल् उपाध्यक्षः - चीनदेशस्य आपूर्तिकर्ताभिः सह नवीनतां निरन्तरं कर्तुं वयं प्रतीक्षामहे।

अमेरिकीकोर पीसीई मूल्यसूचकाङ्कः जूनमासे वर्षे वर्षे २.६% वर्धितः, यत् अपेक्षितापेक्षया किञ्चित् अधिकम् अस्ति ।

अन्तर्राष्ट्रीयमूल्यानां वायदाः सामान्यतया अधिकं बन्दाः अभवन्, अन्तर्राष्ट्रीयतैलस्य मूल्येषु तु सर्वत्र न्यूनता अभवत् ।

रूसी केन्द्रीयबैङ्कः व्याजदराणि २०० आधारबिन्दुभिः वर्धयति

आधारव्याजदरं १८% यावत् वर्धयन्तु ।

चीनसमाचारसेवायाः अनुसारं २६ तमे स्थानीयसमये रूसस्य केन्द्रीयबैङ्केन व्याजदराणि २०० आधारबिन्दुभिः वर्धितानि, येन बेन्चमार्कव्याजदराः १६% तः १८% यावत् वर्धिताः

रूसी केन्द्रीयबैङ्केन उक्तं यत् रूसदेशे घरेलुमहङ्गानिदाबः तीव्रः अभवत्, रूसीकेन्द्रीयबैङ्कस्य एप्रिलमासस्य पूर्वानुमानात् महत्त्वपूर्णतया अधिकः अस्ति। उच्चतर महङ्गानि अपेक्षाः निरन्तरमहङ्गानि जडतां सुदृढां कुर्वन्ति। आन्तरिकमागधायाः वृद्धिः मालसेवानां आपूर्तिविस्तारात् दूरं अतिक्रमति एव । महङ्गानि पुनः न्यूनीकर्तुं मौद्रिकनीतिं अधिकं कठिनं कर्तव्यं भविष्यति, महङ्गानि पुनः लक्ष्यं प्रति आनेतुं मौद्रिकस्थितयः अपेक्षितापेक्षया अधिकं कठिनाः भवितुम् अर्हन्ति रूसी केन्द्रीयबैङ्कः अद्यतनसमागमे बेन्चमार्कव्याजदरस्य अधिकं वर्धनस्य व्यवहार्यतायाः आकलनं करिष्यति।

रूसी केन्द्रीयबैङ्केन अपि २०२४ तमे वर्षे महङ्गानि ४.३% तः ४.८% यावत् ६.५% तः ७% यावत् वर्धिता । वर्तमान मौद्रिकनीतिं गृहीत्वा २०२५ तमस्य वर्षस्य महङ्गानि दरस्य पूर्वानुमानं ४%-४.५% यावत् न्यूनीकृतम् अस्ति, २०२६ तमस्य वर्षस्य महङ्गानि दरस्य पूर्वानुमानं च ४% अपरिवर्तितं वर्तते

रूसी केन्द्रीयबैङ्केन सूचितं यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे आर्थिकप्रदर्शनसूचकाः सूचयन्ति यत् रूसी अर्थव्यवस्था निरन्तरं तीव्रगत्या वर्धमाना अस्ति। गृहेषु आयस्य पर्याप्तवृद्धेः, उपभोक्तृविश्वासस्य च दृढतायाः कारणेन उपभोगक्रियाकलापः तीव्रः एव अस्ति । निवेशस्य प्रबलमागधा राजकोषीयप्रोत्साहनेन, दृढनिगमलाभेन च समर्थिता भवति । इदानीं श्रमिक-अभावः निरन्तरं वर्धते । अस्मिन् परिस्थितौ आन्तरिकमागधायाः वृद्ध्या मालस्य सेवानां च आपूर्तिः तदनुरूपं विस्तारं न प्राप्तवती अपितु व्यापारव्ययस्य वृद्धिः अभवत्, तस्मात् महङ्गानि वर्धितानि

रूसी केन्द्रीयबैङ्केन उक्तं यत् मध्यमकालीनरूपेण मुख्यमहङ्गानिजोखिमाः रूसस्य विदेशव्यापारस्थितौ परिवर्तनेन (भूराजनीतिकतनावस्य प्रभावः च), उच्चमहङ्गानि अपेक्षाणां स्थायित्वं, रूसी अर्थव्यवस्थायाः सन्तुलितस्थानात् विचलनेन च सम्बद्धाः सन्ति वृद्धि पटल।

तदतिरिक्तं रूसी केन्द्रीयबैङ्कः स्वस्य नवीनतमे स्थूलपूर्वसूचने भविष्यवाणीं करोति यत् २०२४ तमे वर्षे रूसस्य आर्थिकवृद्धिः ३.५%-४% यावत् भविष्यति, यत् पूर्वं अपेक्षितस्य २.५%-३.५% इत्यस्मात् अधिका अस्ति

अमेरिकी-देशस्य त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः अधिकं बन्दाः अभवन्

अमेरिकी-देशस्य त्रयः अपि प्रमुखाः स्टॉक-सूचकाङ्काः अधिकं बन्दाः अभवन् । समापनसमये डाउ १.६४% वर्धमानः ४०,५८९.३४ बिन्दुः अभवत् । एस एण्ड पी ५०० सूचकाङ्कः १.११% वर्धमानः ५,४५९.१ बिन्दुः अभवत् । नास्डैक् १.०३% वर्धमानः १७३५७.८८ अंकाः अभवत् । अस्मिन् सप्ताहे डाउ ०.७५%, एस एण्ड पी ५०० ०.८३%, नास्डैक् २.०८% च न्यूनीकृतः ।




चिप् स्टॉक्स् सामूहिकरूपेण वर्धितः, एएसएमएल २.९९%, क्वाल्कॉम् २.६६%, माइक्रोन् टेक्नोलॉजी १.८२%, ब्रॉडकॉम् १.५९%, एएमडी सेमीकण्डक्टर् १.२१%, टीएसएमसी १.०४%, इन्टेल् ०.८%, एनवीडिया ०.६९% च वर्धितः

एप्पल् उपाध्यक्षः : चीनीय-आपूर्तिकर्ताभिः सह निरन्तरं नवीनतां कर्तुं उत्सुकः

बीजिंगसमये २६ जुलै दिनाङ्के अपराह्णे एप्पल् इत्यस्य उपाध्यक्षः ग्रेटर चाइना इत्यस्य प्रबन्धनिदेशकः च गे यू इत्यनेन स्वस्य व्यक्तिगतवेइबो इत्यत्र उक्तं यत् सा एप्पल् इत्यस्य मुख्यसञ्चालनपदाधिकारिणा (सीओओ) जेफ् विलियम्स इत्यनेन सह मेड् बाइ फॉक्सकॉन् तथा लिङ्गी इंटेलिजेण्ट् टेक्नोलॉजी इत्यस्य भ्रमणं कृतवती एप्पल्-कम्पनी स्वस्य उन्नत-अनुप्रयुक्त-संशोधन-प्रयोगशालायाः शेन्झेन्-नगरे विस्तारं कर्तुं योजनां करोति इति कथ्यते ।

२६ जुलै दिनाङ्के पूर्वसमये एप्पल् इत्यस्य शेयरमूल्यं ०.२२% किञ्चित् वर्धमानं २१७.९६ डॉलरं यावत् समाप्तम् ।


गे युए इत्यनेन वेइबो इत्यत्र उक्तं यत् "जेफ् च अहं च गुआङ्गडोङ्ग-नगरे द्वयोः प्रमुखयोः आपूर्तिकर्तायोः दलयोः भ्रमणं कृतवन्तः, महान् दिवसः च व्यतीतः! वयं फॉक्सकोन् गुआन्लान् इत्यत्र iPhone उत्पादनस्य नवीनतमं उन्नतिं दृष्टवन्तः। Lingyizhizao इत्यनेन अस्माकं सहायता कृता उत्पादानाम् पूर्णा श्रेणी सहस्राणि घटकानि प्रदाति, तथा च तेषां निर्माणं अत्यन्तं स्वचालितं भवति।

इदं ज्ञातं यत् शेन्झेन् एप्लाइड् रिसर्च लैबोरेटरी वर्तमानकाले १ अरब युआन इत्यस्मात् अधिकं निवेशं कर्तुं शक्नोति , Vision Pro इत्यादयः उत्पादाः। एप्पल् इत्यनेन उक्तं यत् यतः प्रयोगशाला उत्पादनस्य संयोजनस्य च आधारस्य समीपे अस्ति, अतः अभियंतानां आपूर्तिकर्तानां च सहकार्यं सुलभं करोति, अपितु आपूर्तिकर्तानां कार्यक्षमतां सुधारयितुम्, समयस्य रक्षणं च कर्तुं साहाय्यं कर्तुं शक्नोति।

अमेरिकीकोर पीसीई मूल्यसूचकाङ्कः जूनमासे वर्षे वर्षे २.६% वर्धितः

स्थूलमोर्चे जूनमासे अमेरिकादेशे मूलपीसीईमूल्यसूचकाङ्कः वर्षे वर्षे २.६% वर्धितः, तथा च २.५% वृद्धिः अपेक्षिता आसीत्, पूर्वमूल्यं च मासे ०.२% वर्धमानम् आसीत् -मास, तथा च ०.१% वृद्धिः अपेक्षिता आसीत्, पूर्वमूल्यं च ०.१% वृद्धिः भविष्यति स्म । पीसीई मूल्यसूचकाङ्कः वर्षे वर्षे २.५% वर्धितः, तथा च २.५% वृद्धिः अपेक्षिता आसीत्, पूर्वमूल्यं च २.६% आसीत्, तथा च ०.१% वृद्धिः अपेक्षिता आसीत्, यत् पूर्वमूल्यं यथा ।

जूनमासे अमेरिकीव्यक्तिगतव्ययः मासे मासे ०.३% वर्धितः, पूर्वमूल्यं ०.२% वृद्ध्या ०.४% वृद्धिं यावत् संशोधितः आसीत् , यदा तु ०.४% वृद्धिः अपेक्षिता आसीत् ०.३% वृद्ध्या ०.४% वृद्धिपर्यन्तं संशोधितम् ।

अमेरिकादेशे जुलैमासे मिशिगनविश्वविद्यालयस्य उपभोक्तृविश्वाससूचकाङ्कस्य अन्तिममूल्यं ६६.४ आसीत्, यत् ६६ इति अपेक्षितम् आसीत्, प्रारम्भिकमूल्यं ६६, जूनमासे च अन्तिममूल्यं ६८.२ आसीत्

जुलैमासे अमेरिकादेशे एकवर्षीयमहङ्गानि दरस्य अन्तिममूल्यं २.९%, प्रारम्भिकमूल्यं २.९%, जूनमासे च अन्तिममूल्यं ३.०% इति अपेक्षा अस्ति

अन्तर्राष्ट्रीयमूल्यानां वायदाः सामान्यतया अधिकं बन्दाः अभवन्

पूर्वसमये २६ जुलै दिनाङ्के अन्तर्राष्ट्रीयमूल्यानां वायदाः सामान्यतया अधिकं बन्दाः अभवन् । COMEX सुवर्णस्य वायदा १.३७% वर्धमानं प्रति औंसं २,३८५.७ अमेरिकी डॉलरं यावत् अभवत्, यत् सप्ताहस्य कृते ०.५६% न्यूनम् अभवत् । COMEX रजतस्य वायदा ०.३४% वर्धमानं प्रति औंसं २८.०७ अमेरिकीडॉलर् यावत् अभवत्, सप्ताहस्य कृते ४.१९% न्यूनीकृतम् ।


अन्तर्राष्ट्रीयतैलस्य मूल्येषु सर्वत्र न्यूनता अभवत्

अन्तर्राष्ट्रीयतैलस्य मूल्येषु सर्वत्र न्यूनता अभवत् । अमेरिकीतैलस्य अगस्तमासस्य अनुबन्धः २.३५% न्यूनः भूत्वा प्रतिबैरल् ७६.४४ अमेरिकीडॉलर् अभवत्, सप्ताहस्य कृते २.८% न्यूनः । ब्रेण्ट् तेलस्य सितम्बरमासस्य अनुबन्धः २.११% न्यूनः भूत्वा प्रतिबैरल् ७९.६७ अमेरिकीडॉलर् यावत् अभवत्, सप्ताहस्य कृते ३.५८% न्यूनः ।


सम्पादकः : Xiaomo

समीक्षाः मुयुः