समाचारं

५० दिवसान् यावत् अटन् अपि स्टारलाइनरस्य पुनरागमनं अद्यापि अनिर्णयितम् अस्ति?

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२६ जुलै दिनाङ्के समाचारानुसारं नासा (नासा)तथाboeing company इति कम्पनी"स्टारलाइनर" इत्यस्य अन्वेषणं निरन्तरं वर्ततेअन्तरिक्षयानम्अन्तरिक्षे प्रादुर्भूतःथ्रस्टर विकाराः तथा हीलियमस्य लीकस्य विषयाः। २५ जुलै दिनाङ्के पत्रकारसम्मेलनस्य अनुसारम् अस्मिन् शनिवासरे (जुलाई २७) अथवा रविवासरे (जुलाई २८) अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके २८-थ्रस्ट् रिएक्शन् कण्ट्रोल् सिस्टम् (RCS) परीक्षणं कर्तुं निश्चितम् अस्ति यतः एकः थ्रस्टरः विफलतायाः कारणेन पुनरागमनाय अनुपयुक्तः इति निर्णीतः अस्ति, अतः अवशिष्टाः २७ थ्रस्टराः एव अस्य परीक्षणस्य कृते उपयुज्यन्ते

यत्र स्थलतः परिचालननिर्देशाः निर्गताः भविष्यन्ति, तत्र क्रूड् फ्लाइट् टेस्ट् (CFT) इति मिशनं चालयन्तं नासा-संस्थायाः नौसेना-परीक्षण-विमानचालकरूपेण विशेषरुचिः, पृष्ठभूमिः च अस्तिअन्तरिक्षयात्रीबुच् विल्मोर्, सुनी विलियम्स च अपि टेस्ट्-क्रीडायां सम्मिलितौ भविष्यतः इति अपेक्षा अस्ति ।

नासा-संस्थायाः वाणिज्यिकमानव-अन्तरिक्ष-उड्डयन-कार्यक्रमस्य निदेशकः स्टीव स्टिच् इत्यनेन पत्रकारसम्मेलने उक्तं यत्, "अन्तरिक्षयानस्य अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् निर्गमनात् पूर्वं सम्पूर्ण-प्रणाली कार्यं कर्तुं शक्नोति इति सुनिश्चित्य वयं एतेषु सर्वेषु थ्रस्टर्-इत्येषु अनेकाः नाडी-परीक्षाः करिष्यामः । अपेक्षितरूपेण कार्यं कुर्वन् अस्ति यथा च अन्तिमपरीक्षातः अपेक्षितम्।"

स्टीच् इत्यनेन अपि उक्तं यत्, “वयं हीलियम-प्रणाल्याः निरीक्षणं अपि करिष्यामः, जून-मासस्य १५ दिनाङ्के अन्तिम-निरीक्षणात् षट् सप्ताहाः व्यतीताः सन्ति प्रणाल्याः स्थिरतायाः पुष्ट्यर्थं हीलियमस्य लीक-दरं पश्यन्तु” इति ।

स्टारलाइनर् इत्यस्य प्रक्षेपणं जूनमासस्य ५ दिनाङ्के अभवत्, मूलतः प्रायः १० दिवसानां मिशनं कर्तुं योजना आसीत् । परन्तु अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति सफलतया गोदी-स्थापनात् पूर्वं थ्रस्टर-हीलियम-लीक-सम्बद्धानां समस्यानां सामना अभवत्, अतः अभियंताः समस्यानां निवारणं कृत्वा समस्यानां समाधानं कर्तुं शक्नुवन्ति इति कारणेन अस्य मिशनस्य अनिश्चितकालपर्यन्तं विस्तारः कृतः

न्यू मेक्सिकोदेशस्य व्हाइट् सैण्ड्स् प्रोविंग् ग्राउण्ड् इत्यत्र जुलैमासस्य आरम्भे भूपरीक्षणेन अभियंतानां कृते अन्तरिक्षयानस्य डॉकिंग् प्रक्रियायाः विषयेषु गहनतया अवगतिः अभवत् उदाहरणार्थं, अद्यतनभूपरीक्षणेन ज्ञातं यत् रॉकेटडाइन् एयरोस्पेस् इत्यनेन निर्मितस्य MR-104J परीक्षण-थ्रस्टरस्य, यत् स्टारलाइनर-इत्यत्र प्रयुक्तस्य सदृशं, तस्य कपाटाः सन्ति ये त्रयः वर्षाणि यावत् भण्डारणस्य कारणेन क्षीणाः अभवन्, नाइट्रोजन-डाय-आक्साइड्-वाष्पस्य संपर्कात् च भृशं क्षयः जातः मुद्राः प्रफुल्लिताः, प्रणोदकस्य प्रवाहं प्रतिबन्धयन्ति स्म । स्टिच् इत्यनेन अवलोकितं यत् अभियंताः अधःप्रवाहस्य छानने अटन्तं टेफ्लोन् अपि प्राप्नुवन्ति, यत् उच्चतापमानस्य परिस्थितौ सीलस्य क्षरणं सूचयति ।

स्टिच् इत्यनेन अवलोकितं यत् कक्षायां स्टारलाइनरस्य आरसीएस-थ्रस्टरस्य कार्यक्षमता भू-आधारित-निरीक्षणैः सह सङ्गतम् अस्ति । सः पत्रकारसम्मेलने व्याख्यातवान् यत् एतस्य थ्रस्टरस्य उपयोगः अन्येषु रॉकेटडाइन् एरोस्पेस् परियोजनासु कृतः, परन्तु "स्टारलाइनर्" सेवामॉड्यूलस्य आवश्यकतां पूरयितुं परिवर्तनं कृतम् अस्ति

स्टीच् इत्यनेन अपि व्याख्यातं यत् – “एतत् मिशनं अस्मान् मार्गदर्शनं, मार्गदर्शनं, नियन्त्रणप्रणाली च उड्डयननियन्त्रणप्रणाली च उड्डयनकाले थ्रस्टर-इग्निशन् कथं आज्ञापयन्ति इति अधिकतया अवगन्तुं शक्नोति, यत् केवलं भूपरीक्षणेन विश्लेषणेन च पूर्णतया अवगन्तुं न शक्नुमः

आरसीएस-थ्रस्टरस्य प्रत्येकं समुच्चयः "कुक्कुरगृहाणि" इति रक्षात्मकसंरचनाभिः परितः भवति । सेवामॉड्यूले एतादृशाः चत्वारः "कुक्कुरगृहाणि" सन्ति । अध्ययनेन ज्ञातं यत् On-orbit Maneuvering and Attitude Control System (OMAC) इत्यस्य निरन्तरसञ्चालनस्य समये यदि अल्पकाले एव बहुविधाः RCS-थ्रस्टराः बहुधा सक्रियः भवन्ति तर्हि थ्रस्टर्-इत्यस्य तापमानं अपेक्षितापेक्षया अधिकं वर्धते

डिजाइनपरिवर्तनस्य आवश्यकतां न कृत्वा स्टिच् इत्यनेन उक्तं यत् उड्डयनकाले थ्रस्टर्-इत्यस्य उपयोगः कथं भवति इति समायोजयित्वा समस्यायाः निवारणं कर्तुं शक्यते, यथा न्यूनवारं गोलीकाण्डः। सः बोधितवान् यत् प्रासंगिकचर्चा प्रचलति;

बोइङ्ग् वाणिज्यिकदलस्य कार्यक्रमप्रबन्धकः मार्क नप्पी इत्ययं अजोडत् यत् रॉकेटडाइन् स्पेस इत्यनेन समाधानस्य अन्वेषणार्थं सम्पूर्णे मिशने बोइङ्ग् इत्यनेन सह निकटतया कार्यं कृतम् । सः उल्लेखितवान् यत् मुद्राणां स्थाने नूतनानां मुद्राणां प्रयोगः, अथवा भविष्यस्य मिशनस्य कृते भिन्नाः उड्डयनप्रक्षेपवक्राः स्वीकुर्वितुं, अथवा "कुक्कुरगृहे" भिन्नाः तापसंरक्षणपरिपाटाः योजयितुं शक्यन्ते इति

मानवयुक्तविमानपरीक्षा इत्यादिषु मिशनेषु प्रायः अप्रत्याशितपरिस्थितयः सम्मुखीभवन्ति, "स्टारलाइनर्" इत्ययं आपत्काले अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् सुरक्षिततया निर्गन्तुं शक्नोति इति निर्धारितम् अस्ति अस्मिन् वर्षे जूनमासे सीएफटी-मिशनस्य अन्तरिक्षयात्रिकाः कक्षायां समस्यानिवारणे भागं गृहीत्वा अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अनुरक्षणकार्यं कर्तुं पुनः नियुक्ताः आसन् तेषां मिशनं ५० दिवसान् यावत् चलितम् अस्ति, अद्यापि च प्रचलति।

नासा इत्यनेन अपि CFT इत्यस्य अन्तरिक्षे प्रारम्भिकं वासः ४५ दिवसात् विस्तारितः यतः कक्षायां बैटरी-प्रदर्शनं अपेक्षितापेक्षया उत्तमं प्रदर्शनं करोति स्म । गुरुवासरे स्टीच् इत्यनेन टिप्पणीकृतं यत् इदानीं आधिकारिकतया ९० दिवसान् यावत्, सेप्टेम्बर्-मासस्य ३ दिनाङ्कपर्यन्तं, मिशनस्य विस्तारः कृतः, यद्यपि विशिष्टः अवरोहणसमयः अद्यापि न निर्धारितः।

आरसीएस-प्रणाल्यां थ्रस्टर-हीलियम-लीक-समस्यानां मूलकारणं अवगन्तुं स्टारलाइनरस्य भविष्यस्य मिशनस्य कृते महत्त्वपूर्णम् अस्ति । स्टारलाइनर-१ इति अभियानं २०२५ तमे वर्षे एव कर्तुं योजना अस्ति, न्यूनातिन्यूनं त्रयः अन्तरिक्षयात्रिकाः वहन्ति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके ६ मासान् यावत् स्थास्यन्ति इति अपेक्षा अस्ति

"स्टारलाइनर्" तथा स्पेसएक्स् इत्यस्य क्रू ड्रैगन इति अन्तरिक्षयानं अमेरिकादेशे अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति परिवहनार्थं निजीरूपेण संचालितौ अन्तरिक्षयानद्वयं जातम् २०२० तमस्य वर्षस्य मे-मासात् आरभ्य क्रू ड्रैगन-अन्तरिक्षयानेन बहुविधं मिशनं कृतम् अस्ति । नूतनप्रकारस्य अन्तरिक्षयानस्य रूपेण स्टारलाइनर् प्रथमस्य अन्तरिक्षयानस्य अनन्तरं विकासस्य आव्हानानां सामनां कृतवान् ।

२०१९ तमस्य वर्षस्य डिसेम्बरमासे "स्टारलाइनर" इत्यस्य प्रथमं मानवरहितं मिशनं सङ्गणकसमस्यायाः कारणात् गलत् कक्षायां प्रविश्य अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्राप्तुं असफलम् अभवत् । कोविड-१९ महामारीयाः आरम्भानन्तरं दर्जनशः सुधारणानां अनन्तरं २०२२ तमस्य वर्षस्य मे-मासे अक्रूड्-मिशनं सफलतया गन्तव्यस्थानं प्राप्तवान्, यद्यपि तस्मिन् समये थ्रस्टर-समस्याः उत्पन्नाः येषां विषये नासा-संस्थायाः विश्वासः आसीत् यत् एतेषु प्रश्नेषु क्रू-मिशन-विषये समाधानं कृतम्

मानवयुक्तविमानपरीक्षा मूलतः २०२३ तमे वर्षे योजनाकृता आसीत्, परन्तु अन्तरिक्षयानस्य तारबन्धे ज्वलनशीलपट्टिका अस्ति, पैराशूटभारः अपेक्षितापेक्षया लघुः इति ज्ञात्वा अस्य मिशनस्य स्थगनं कृतम् कतिपयेभ्यः मासेभ्यः अनन्तरं यथानियोजितं मे ६ दिनाङ्के प्रारम्भं कर्तुं निश्चितम् आसीत् । परन्तु प्रक्षेपणात् घण्टाभिः पूर्वं संयुक्तप्रक्षेपणगठबन्धनस्य (ULA) एट्लास् V रॉकेटस्य कपाटस्य कंपनसमस्यायाः आविष्कारात् अन्तरिक्षयात्रिकाः अन्तरिक्षयानात् निष्कासिताः

एकं मासं यावत् अन्तरिक्षयानं अटत् यतः एकं कपाटं प्रतिस्थापयितुं आवश्यकम् आसीत् तथा च आरसीएस-थ्रस्टर-मध्ये एकस्मिन् लघु हीलियम-लीकः आविष्कृतः यद्यपि स्थले व्यापकपरीक्षणेन प्रतिरूपणेन च सीएफटी-मिशनस्य कृते अपेक्षिता समस्या न प्राप्ता, तथापि विश्लेषणेन सम्भाव्यं सुरक्षा-खतरणं ज्ञातम्: केषुचित् सन्दर्भेषु, यदि समीपस्थेषु निरोधेषु पर्याप्ताः आरसीएस-थ्रस्टराः विफलाः भवन्ति तर्हि पुनः प्रवेशविकल्पे प्रभावं कर्तुं शक्नोति अभियांत्रिकी-अनुकरण-परीक्षाणां श्रृङ्खलायाः अनन्तरं नासा-बोइङ्ग्-संस्था च नूतनं पुनःप्रवेश-विधिं प्रमाणितवन्तौ यस्मिन् एकत्रैव अग्निप्रहाराय न्यूनाधिक-आरसीएस-थ्रस्टर-इत्यस्य आवश्यकता भवति ।

अन्ते जूनमासस्य ५ दिनाङ्के सीएफटी-मिशनस्य प्रक्षेपणं कृतम्, यद्यपि एट्लास् वी-रॉकेटं प्रभावितं कृत्वा भू-उपकरणस्य विफलतायाः कारणेन प्रक्षेपणस्य उल्टागणना-चरणस्य विलम्बः अभवत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदी-कार्यं कुर्वन्तीनां समस्यानां अतिरिक्तं नासा-बोइङ्ग्-इत्येतयोः द्वयोः अपि अन्तरिक्षे "स्टारलाइनर्"-इत्यस्य कार्यक्षमता स्थिरं भवति, अन्तरिक्षयानं च सम्यक् कार्यं करोति इति बोधयन्ति स्म अमेरिकी नौसेनायाः पूर्वपरीक्षणविमानचालकत्वेन विलियम्सः विल्मोर् च दीर्घकालीनमिशनस्य विकासपरियोजनानां च अभ्यस्ताः सन्ति ।

बोइङ्ग्, स्पेसएक्स् च प्रत्येकं नासा-संस्थायाः वाणिज्यिकमानव-अन्तरिक्ष-उड्डयन-कार्यक्रमेण सह २०१४ तमे वर्षे हस्ताक्षरितानां अनुबन्धानां अन्तर्गतं अन्तरिक्षयात्रिकाणां परिवहनार्थं अरब-अरब-रूप्यकाणि प्राप्तवन्तौ । स्पेसएक्स् इत्यनेन २०२० तमस्य वर्षस्य मेमासे प्रथमं मानवयुक्तं परीक्षणमिशनं प्रारब्धस्य अनन्तरं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति ११ चालकदलानि वितरितानि, येषु ८ नासा-मिशनाः, ३ एक्सिओम्-अन्तरिक्षस्य कृते अल्पकालीन-मिशनाः च सन्ति

अस्मिन् मासे प्रारम्भे स्वस्य स्टारलिङ्क् उपग्रहस्य प्रक्षेपणकाले यत् फाल्कन ९ रॉकेटस्य द्वितीयचरणस्य बूस्टरस्य विषयेषु सम्मुखीभवति स्म तस्य कारणेन स्पेसएक्स् इत्यस्य मिशनं सम्प्रति स्थगितम् अस्ति यद्यपि फाल्कन ९ रॉकेट् स्थिरं अग्निपरीक्षां सम्पन्नवान् तथापि संघीयविमानप्रशासनेन (FAA) स्पेसएक्स् इत्यस्य मिशनस्य पुनः आरम्भस्य अनुरोधस्य प्रतिक्रिया न दत्ता स्पेसएक्स इत्यनेन तर्कः कृतः यत् प्रक्षेपणस्य समये जनसामान्यं प्रति कोऽपि जोखिमः नासीत् यतोहि केवलं अन्तरिक्षं प्रभावितम् आसीत् The रॉकेटस्य द्वितीयः चरणः ।

स्पेसएक्स् अगस्तमासे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति द्वौ मिशनौ प्रक्षेपयिष्यति इति अपेक्षा अस्ति, यत् FAA-अनुमोदनस्य, नासा-संस्थायाः स्वतन्त्रसमीक्षायाः च अधीनम् अस्ति । द्वौ मिशनौ नॉर्थ्रोप् ग्रुमैन् इत्यस्य सिग्नस् मालवाहकयानं तथा च क्रू-९ मिशनं च आसीत् यत्र चत्वारः अन्तरिक्षयात्रिकाः क्रू ड्रैगन-अन्तरिक्षयानेन सवाराः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गच्छन्ति स्म (चेन्चेन्) ९.