समाचारं

१३.४ अरब डॉलर! मेटा यूरोपीयसङ्घस्य न्यासविरोधिनां विरुद्धं प्रथमं प्रहारं करोति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मीडिया-रिपोर्ट्-पत्रेषु उक्तं यत् मेटा-प्लेटफॉर्म्स्-इत्येतत् प्रथमः प्रौद्योगिकी-विशालकायः भवितुम् अर्हति यस्य दण्डः यूरोपीय-सङ्घस्य एण्टीट्रस्ट्-संस्थायाः भविष्यति तथा च फेसबुक्-संस्थायाः आरोपः अस्ति यत् सा स्वस्य फेसबुक-मार्केट्-प्लेस्-इत्यस्य सामाजिक-जालपुटेन सह दुरुपयोगं करोति वर्गीकृतविज्ञापनविपण्ये प्रबलस्थानं यूरोपीयसङ्घस्य न्यासविरोधीविनियमानाम् उल्लङ्घनं करोति। अस्मिन् शरदऋतौ यूरोपीयसङ्घः निर्णयं करिष्यति इति अपेक्षा अस्ति।

यूरोपीयसङ्घः मेटा-सदस्यताविकल्पं "भुगतानं वा सहमतिः" इति प्रतिरूपं कथयति - उपयोक्तारः यावान् आँकडासंग्रहणं कर्तुं सहमताः सन्ति तथा च मेटा-अनुप्रयोगानाम् उपयोगं निःशुल्कं कुर्वन्ति, अथवा आँकडानां साझेदारी न कर्तुं भुङ्क्ते गतवर्षे यूरोपे फेसबुक्, इन्स्टाग्राम इत्यत्र च एषा सेवा आरब्धा ।

मीडिया-रिपोर्ट्-अनुसारं यूरोपीयसङ्घस्य न्यासविरोधी-प्रवर्तकाः डिजिटल-विपण्य-अधिनियमस्य अन्तर्गतं नूतनानां अधिकारानां उपयोगं कर्तुं सज्जाः सन्ति येन फेसबुकः प्रतिद्वन्द्वी-विज्ञापन-मञ्चानां आँकडानां उपयोगं त्यक्त्वा स्वस्पर्धां कर्तुं बाध्यं करोति।

यूरोपीयसङ्घस्य मतं यत् सामाजिकमाध्यमसेवानां मेटा-विज्ञापनसंस्करणं मुख्यकारणद्वयेन डिजिटल-बाजार-कानूनस्य प्रावधानानाम् उल्लङ्घनं करोति: 1) उपयोक्तारः न्यून-आँकडानां संग्रहणं कृत्वा संस्करणं चिन्वितुं न शक्नुवन्ति परन्तु व्यक्तिगत-विज्ञापन-संस्करणस्य समानानि सेवानि प्रदातुं शक्नुवन्ति विज्ञापन/व्यक्तिगत विज्ञापन। २) उपयोक्तृभ्यः “स्वतन्त्रसहमतिः” इत्यस्य अधिकारस्य प्रयोगः न भवति, अर्थात् तेषां व्यक्तिगतदत्तांशस्य उपयोगः ऑनलाइनविज्ञापनार्थं अनुमन्यते वा इति निर्णयः कर्तुं शक्यते ।

यूरोपीय-आयोगस्य नियामकाः फेसबुकस्य आगामि-यूरोपीयसङ्घस्य आदेशस्य अन्तर्गतं स्वस्य वर्गीकृत-विज्ञापन-मञ्चस्य स्वतन्त्र-संस्करणं निर्मातुं आग्रहं कर्तुं शक्नुवन्ति । विषये परिचितानां जनानां मते एतेन उपयोक्तारः फेसबुक् मार्केट्प्लेस् इत्यत्र प्रवेशं विना फेसबुक् मध्ये प्रवेशं कर्तुं शक्नुवन्ति।

विषये परिचिताः जनाः मीडियाभ्यः अवदन् यत् निर्णयः अद्यापि मसौदे एव अस्ति, अस्मिन् शरदऋतौ निर्णयस्य तिथ्याः पूर्वं परिवर्तनं भवितुम् अर्हति इति। अपेक्षा अस्ति यत् यूरोपीय-आयोगः नवम्बर-मासे यूरोपीयसङ्घस्य न्यास-विरोधी-प्रमुखस्य मार्ग्रेथ-वेस्टागरस्य प्रस्थानात् पूर्वं अस्मिन् वर्षे सितम्बर-मासतः अक्टोबर्-मासपर्यन्तं निर्णयं कर्तुं शक्नोति, परन्तु विशिष्टसमये विलम्बः भवितुम् अर्हति

यदि न्यासविरोधी निर्णयः पारितः भवति तर्हि मेटा १३.४ अरब डॉलरपर्यन्तं दण्डस्य सामनां कर्तुं शक्नोति, यत् २०२३ तमे वर्षे तस्य वैश्विकराजस्वस्य १०% भागः भवति यदि दण्डः एतत् स्तरं प्राप्नोति तर्हि एतत् प्रौद्योगिकीकम्पनीं कृते इतिहासे सर्वाधिकं दण्डः भविष्यति यूरोपीयसङ्घः, यतः यूरोपीयसङ्घः न्यासविरोधी दण्डः दुर्लभतया एव एतत् स्तरं प्राप्नोति ।अङ्कीयविपणनकायदे अपि निर्धारितं यत् पुनः पुनः उल्लङ्घनयुक्तानां कम्पनीनां कृते एषः अनुपातः २०% यावत् वर्धयितुं शक्नोति ।

मेटा-प्रवक्ता मैट् पोलार्ड् अवदत् यत्, "यूरोपीय-आयोगस्य आरोपाः निराधाराः सन्ति। वयं नियामकैः सह रचनात्मकरूपेण कार्यं करिष्यामः यत् अस्माकं उत्पाद-नवाचाराः उपभोक्तृभ्यः प्रतिस्पर्धायाः च कृते लाभप्रदाः सन्ति इति सिद्धं कुर्मः।

२०२२ तमस्य वर्षस्य दिसम्बरमासे जारीकृतस्य औपचारिकचेतावनीयाः भागरूपेण यूरोपीयसङ्घस्य नियामकाः मेटा इत्यस्य उपरि आरोपं कृतवन्तः यत् सः अनुचितव्यापारशर्ताः आरोपितवान् यत् तस्य मार्केटप्लेस् मञ्चस्य सेवायै प्रतिद्वन्द्वी ऑनलाइन वर्गीकृतसेवाभ्यः आँकडानां उपयोगं कर्तुं शक्नोति गतवर्षे मेटा फेसबुक मार्केटप्लेस् कृते प्रतियोगिनां विज्ञापनदत्तांशस्य उपयोगं सीमितं कृत्वा यूरोपीयसङ्घस्य अन्वेषणस्य समाधानं कर्तुं प्रयतितवान्, परन्तु यूरोपीयसङ्घस्य कानूनप्रवर्तनसंस्थाभिः रियायतं अङ्गीकृतम्।

यूरोपीयसङ्घस्य अतिरिक्तं फेसबुक मार्केटप्लेस् इत्यनेन अन्येषां नियामकानाम् अपि ध्यानं आकृष्टम्, यत्र यूके प्रतियोगिता तथा मार्केट्स् प्राधिकरणं मीडिया-रिपोर्ट्-पत्राणि सूचयन्ति यत् यूके-प्रतियोगिता-नियामकेन अपि तथैव रियायत-प्रस्तावः स्वीकृतः