समाचारं

द्वितीयहस्तमञ्चाः “गुप्तकोणाः” भवितुम् न शक्नुवन्ति ।

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

द्वितीयहस्तस्य ई-वाणिज्य-मञ्चाः व्यक्ति-व्यक्ति-व्यवहारयोः केन्द्रीभवन्ति, व्यवहारस्य पर्यवेक्षणस्य सामग्रीसमीक्षायाः च दबावः खलु महत् भवति, परन्तु एतत् मञ्चस्य कृते पुनः पुनः दण्डं दातुं बहाना न भवितुम् अर्हति अधुना एव अनेके मीडियायां प्रकाशितं यत् केचन नेटिजनाः आविष्कृतवन्तः यत् क्षियान्यु इत्यत्र बहवः विक्रेतारः सन्ति ये "विशालकाय", "सेकेण्ड्-हैण्ड् एयर कण्डिशनर्", "एप्पल् कार्ड् निकासी सुई" तथा "डाइम् मुद्रा" इत्यादीनां बैनरेण विक्रयन्ति, तथा च तेषां सीमान्त-अश्लील-व्यवहारयोः अपि शङ्का भवति ।

मञ्चः शीघ्रमेव प्रतिक्रियाम् अददात् यत् सः संजालस्य सुधारणार्थं प्रयत्नाः निरन्तरं वर्धयिष्यति, नियमितरूपेण कानूनानां नियमानाञ्च उल्लङ्घनसम्बद्धानां खातानां सामग्रीनां च प्रचारं करिष्यति, तथा च नेटिजनानाम् पर्यवेक्षणस्य, प्रतिवेदनस्य च स्वागतं करिष्यति। यदि सत्यापितं भवति तर्हि खातेः उपयोगे प्रतिबन्धः अथवा प्रतिबन्धितः भविष्यति ।

खातानां, सामग्रीनां, लेनदेनदत्तांशस्य च विशालमात्रायाः सम्मुखे, मञ्चः खलु लेखापरीक्षादबावस्य अधीनः अस्ति, विशेषतः तथाकथितानां "कोडशब्दानां" "कृष्णशब्दानां" च आच्छादने, एतादृशाः अवैधव्यवहाराः अधिकतया गुप्ताः सन्ति परन्तु "मार्गः यथा उच्चः, पिशाच इव उच्चः" इति संघर्षे कष्टानि सन्ति चेदपि मञ्चः जनमतं उत्तेजयित्वा अनन्तरं पर्यवेक्षणस्य विषये सर्वदा चिन्तयितुं न शक्नोति, न च "उपयोक्तृप्रतिवेदनानां स्वागतं भवति" इति परिणतुं शक्नोति स्वस्य आलस्यस्य अपवादः ।

अन्ततः २०२० तः २०२४ पर्यन्तं प्रायः प्रतिवर्षं प्रमुखाः जनमताः सन्ति इति प्रथमवारं न भवति । अश्लील-अश्लील-शङ्कितानां सेकेण्ड-हैण्ड्-वस्तूनाम्, यथा अण्डरवेयर-मोजा-इत्यादीनां व्यापारात् आरभ्य, गपशप-क्रीडा इत्यादीनां "मृदु-अश्लील-"-पार्श्वभागेषु, सद्यः एव उजागरितस्य "विशालकाय"-साक्षात्कार-व्यवहारस्य यावत्,... गोपनं अधिकं प्रबलं भवति तथा च स्केलः बृहत्तरः भवति तथा च मञ्चस्य कृते विगतकेषु वर्षेषु "शुद्धिकरणं सुदृढं कर्तुं" एतादृशानि प्रतिज्ञानि प्रत्ययप्रदं भवितुं कठिनम् अस्ति।

केषाञ्चन व्यवसायानां कृते मञ्चस्य मूल्यं अधिकं भवति परन्तु प्रत्यक्षं लाभं न जनयति एतत् कर्तव्यं कर्तव्यं च। सुरक्षा लेखापरीक्षणम् एतादृशः व्यवसायः अस्ति यस्य लाभेन वा कार्यक्षमतायाः वा सह किमपि सम्बन्धः नास्ति देयता उत्तरदायित्वं।

वस्तुतः यतः उपयोक्तारः स्वस्य प्रतिवेदनानां समीक्षां सत्यापनञ्च कर्तुं शक्नुवन्ति, अतः अस्य अर्थः अस्ति यत् अश्लीलचित्रम् इत्यादीनां अवैधव्यवहारानाम् अन्ये च अवैधव्यवहाराः यथा धोखाधड़ी, बिल-हेरफेर च समीक्षा-निवारण-प्रतिरूपे साम्यम् अस्ति वा इति विषये निर्भरं भवति अतिरिक्तव्ययः .

उपर्युक्ताः व्यापारिकवस्तूनि तथाकथिताः "कोडशब्दाः" "कृष्णशब्दाः" च नेटिजनैः उजागरिताः बहवः सीधाः अवैधसंकेताः पूर्णाः सन्ति यथा, सेकेण्ड्-हैण्ड् जाइन्ट्-साइकिल-विक्रयणं भवति, परन्तु उत्पाद-परिचये सुन्दर-महिलानां चित्राणि सन्ति, यत् स्पष्टतया व्यापारस्य सामान्य-बुद्धेः अनुरूपं नास्ति, मूल्य-चिह्नं उत्पादस्य एव मूल्यात् गम्भीररूपेण विचलति, तथा च सेकेण्ड-- "Apple's original card removal pin" तथा "dime coins" इत्यादीनां हस्तव्यवहारानाम् उपयोगः कस्मिन् अपि सन्दर्भे "Freedom of buying and selling" इति आच्छादनार्थं कर्तुं न शक्यते ।

यदा विषयाः भ्रष्टाः भवन्ति तदा सर्वदा राक्षसाः भविष्यन्ति । केवलं तकनीकीसाधनानाम् माध्यमेन, बृहत् आँकडानां, कृत्रिमबुद्धेः अन्येषां च अनुप्रयोगानाम् पूर्णं उपयोगं कृत्वा, एतत् समानानि हानिकारकसूचनाः लेनदेनव्यवहारं च महत्त्वपूर्णतया न्यूनीकर्तुं समर्थः अस्ति पर्याप्तहस्तसमीक्षायाः निरीक्षणस्य च सह मिलित्वा, एतत् मञ्चस्य पारिस्थितिकीं स्वस्थं करोति तथा च एतत् परिहरितुं शक्नोति तकनीकीसाधनेन उत्पद्यमानाः समस्याः।

किं च, समस्याप्रवणाः मञ्चाः प्रायः ते एव भवन्ति येषु बृहत् मञ्चानां तकनीकीभण्डारः क्षमता च प्रायः तेषां चर्चा भवति ।

यदा लघुसमस्याः बहुधा भवन्ति तदा प्रौद्योगिक्याः सम्झौता भवति अथवा मनोवृत्तेः समस्या भवति। यदि भवान् "द्वयोः विकल्पयोः" मध्ये एकं अपि चिन्वितुं न इच्छति, तर्हि सुधारणं कर्तुं अधिकं परिश्रमं कुरुत, तस्य समाधानार्थं किञ्चित् धनं व्ययतु च एकवर्षेण अनन्तरं अन्यस्य उष्णसन्धानस्य प्रतीक्षां मा कुरुत...

बीजिंग व्यापार दैनिक टिप्पणीकार झांग ज़ुवाङ्ग