समाचारं

डोङ्ग युहुई, यू मिन्होङ्ग च शिष्टतया विच्छेदौ अभवताम्

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


आर्थिक पर्यवेक्षक नेटवर्क रिपोर्टर कियान युजुआन "Walking with Hui" इत्यस्य निर्माणस्य ७ मासाभ्यः अधिकेभ्यः अनन्तरं एंकरः डोङ्ग युहुई इत्यनेन प्राच्यचयनं पूर्णतया विदां कृतम् ।

२५ जुलै दिनाङ्के प्राच्यचयनेन घोषितं यत् डोङ्ग युहुई इत्यनेन कम्पनीयाः समेकितसम्बद्धस्य संस्थायाः वरिष्ठप्रबन्धनस्य च रूपेण कार्यं न कर्तुं निर्णयः कृतः तथा व्यक्तिगतसमयव्यवस्थाः अद्यत्वे प्रभावी भवन्ति।

घोषणायाः अनन्तरं न्यू ओरिएंटलस्य संस्थापकौ, ओरिएंटलचयनस्य मुख्यकार्यकारी च यु मिन्होङ्ग्, डोङ्ग युहुई च क्रमशः मुक्तपत्राणि जारीकृतवन्तौ स्वस्वपत्रेषु द्वयोः पक्षयोः परस्परं मान्यतां कृतज्ञतां च प्रकटितम्।

"लघुनिबन्धस्य" कारणेन उत्पन्नः अयं अशान्तिः, अन्तर्जालजनमतस्य विशालतरङ्गेन सह, अन्ततः डोङ्ग युहुइ इत्यस्य अन्यसमुद्रं प्रति नीतवान् ।

केचन बृहत्-नाम-अन्तर्जाल-प्रसिद्धाः, एंकर-जनाः च प्रायः स्वस्य मूल-कम्पनीभिः सह विच्छेदं कुर्वन्तः घोर-विवादाः भवन्ति यथा, एमसीएन-संस्थायाः वेइनियन-संस्थायाः तस्य अन्तर्जाल-प्रसिद्धस्य च ली-जिकी-इत्यस्य च, यस्य प्रायः १० कोटि-प्रशंसकाः सन्ति, तेषां द्वन्द्वः आरब्धः यत्... suspension of video updates, and finally got to court , एकः शॉट् द्वौ च विकीर्णौ। तदनुपातेन डोङ्ग युहुई-डोङ्गफाङ्ग-चयनयोः मध्ये विच्छेदः ताजावायुः आसीत् ।

भङ्गव्यवस्था प्रायः अर्धवर्षं यावत् अभवत्

प्राच्यचयनं त्यक्त्वा गमनम् डोङ्ग युहुई इत्यस्य एकपक्षीयः निर्णयः नासीत् ।

अस्मिन् वर्षे मार्चमासात् आरभ्य यू मिन्होङ्ग्, डोङ्ग युहुई च बहुवारं मिलितवन्तौ, चर्चां च कृतवन्तौ व्यापारिकसङ्घर्षान्, सार्वजनिकविवादान् च परिहरितुं तौ बहुवारं वार्तालापं कृत्वा निर्णयं कृतवन्तौ यत् प्राच्यचयनस्य २०२४ वित्तवर्षस्य समाप्तेः अनन्तरं (३१ मे) यु मिन्होङ्गः संचालकमण्डलस्य अध्यक्षत्वेन व्यक्तिगतरूपेण कम्पनीं प्रति गमिष्यति तथा च हेहुई पीर् इत्यस्य शतप्रतिशतम् भागं स्वयं डोङ्ग युहुई इत्यस्मै स्थानान्तरयितुं सहमतः भविष्यति।

२५ जुलै दिनाङ्के सायं डोङ्ग युहुई इत्यनेन एकं दस्तावेजं जारीकृतं यत् वर्तमानवास्तविकस्थितिं विकासयोजनां च गृहीत्वा द्वयोः पक्षयोः मैत्रीपूर्णपरामर्शानां सर्वसम्मतिनिर्णयानां च अनन्तरं हेहुई पीर् स्वतन्त्रतया कार्यं कर्तुं आरब्धवान्

“नव प्राच्यचयनमञ्चं विना अहम् अद्य यत्र अस्मि तत्र न स्याम्।” सः अवदत् यत् सः २०१५ तमे वर्षे महाविद्यालयात् स्नातकपदवीं प्राप्त्वा न्यू ओरिएंटल-संस्थायां सम्मिलितवान्, न्यू ओरिएंटल-अनलाइन्-संस्थायां सम्मिलितुं पूर्वं उच्चविद्यालयस्य आङ्ग्ल-शिक्षकः, शिक्षण-परिवेक्षकः च इति कार्यं कृतवान् न्यू ओरिएंटल ऑनलाइन ओरिएंटल सेलेक्शन् इति परिणमयित्वा लाइव स्ट्रीमिंग् आरब्धवान् ततः परं सः एंकररूपेण परिणतः ।

यु मिन्होङ्गः अपि स्वस्य मुक्तपत्रे डोङ्ग युहुइ इत्यस्य मूल्यस्य योगदानस्य च पुष्टिं कृतवान् धन्यवादं च दत्तवान् । सः अवदत् यत् डोङ्ग युहुई इत्यनेन प्राच्यचयनस्य विस्फोटं विना कम्पनीयाः द्रुतविकासः न भविष्यति।

लाभं कथं वितरितव्यम्

डोङ्ग युहुई इत्यस्य महत्त्वं सर्वेषां कृते स्पष्टम् अस्ति, परन्तु तस्य प्रस्थानं जनस्य अपेक्षायाः परं नास्ति यत् लाभं कथं वितरितुं शक्यते इति।

अस्मिन् समये द्वयोः पक्षयोः विच्छेदः जातः, धनप्रकरणेन मुख्यतया द्वौ पक्षौ प्रतिबिम्बितौ: एकः इक्विटी स्थानान्तरणशुल्कम् आसीत्;

घोषणायाम् ज्ञायते यत् यू मिन्होङ्ग् इत्यनेन डोङ्ग युहुई इत्यस्य हेहुई पीर् इत्यस्य अधिग्रहणस्य निपटानमूल्यस्य व्यवस्था कृता अस्ति । डोङ्ग युहुई इत्यनेन ७६.५८५५ मिलियन युआन् इत्यस्य विचारेण यूहुई पीयर इत्यस्य १००% इक्विटी प्राप्ता ।

यू मिन्होङ्ग् इत्यनेन स्वस्य व्यक्तिगतसार्वजनिकखाते एकं मुक्तपत्रं निर्गतस्य अनन्तरं सः टिप्पणीक्षेत्रे एकं व्याख्यानं योजितवान् यत्, "युहुई हुई पीयर इत्यनेन अपेक्षितं इक्विटी क्रयधनं धारयति, अहं च सूचीकृतानां नियमानाम् अनुपालनेन भुगतानस्य व्यवस्थां करोमि" इति companies and the company's articles of association." तस्य अभिप्रायः अस्ति यत् मया यु हुइ इत्यस्य कृते कम्पनीक्रयणार्थं धनस्य व्यवस्था कृता, कम्पनी च यु हुई इत्यस्मै दत्तवती।"

लाभवितरणस्य दृष्ट्या यदा हेफेई पीरस्य स्थापना अभवत् तदा यू मिन्होङ्गः निदेशकमण्डलेन च तस्य आयस्य विषये किमपि आवश्यकता न स्थापितं तस्य स्थाने ते प्रतिज्ञातवन्तः यत् यदि हेपेई पीयरः लाभं प्राप्नोति तर्हि डोङ्ग युहुई कम्पनीयाः शुद्धलाभस्य अर्धं भागं निरन्तरं प्राप्तुं शक्नोति स्म ।

प्राच्यचयनस्य घोषणायाः आधारेण, २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य २२ दिनाङ्कात् २०२४ तमस्य वर्षस्य जून-मासस्य ३० दिनाङ्कपर्यन्तं यिहुई-पीयर-संस्थायाः करात् पूर्वं प्रायः १८९ मिलियन-युआन्-रूप्यकाणां शुद्धलाभः, प्रायः १४१ मिलियन-युआन्-रूप्यकाणां शुद्धलाभः च प्राप्तः २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं अलेखापितलेखानां शुद्धसम्पत्त्याः मूल्यं प्रायः ७६.५८५४६ मिलियन युआन् आसीत् ।

अन्तिमलाभवितरणयोजना अस्ति यत् प्रतिज्ञातलाभानां अतिरिक्तं होई हुई पीरस्य अवशिष्टाः सर्वे अवतरितशुद्धलाभाः अपि डोङ्ग युहुई इत्यस्मै दत्ताः भविष्यन्ति।

तदतिरिक्तं यू मिन्होङ्ग् इत्यनेन स्वस्य खुले पत्रे हेहुई पीयर इत्यस्य समर्थनं स्वतन्त्रतया प्रकटितम्, यत् न केवलं सर्वकारीयसंसाधनानाम् व्यावसायिकावकाशानां च डॉकिंग् अस्ति सः उल्लेखितवान् यत् हेहुई पीयर इत्यस्य नूतनकार्यालयस्थानस्य आवश्यकता वर्तते, यत्र साइट् अन्वेषणं, लेनदेनवार्तालापः, कार्यं च भवति क्षेत्रस्य अलङ्कारः न्यू ओरिएंटल एसेट्स इत्यस्य व्यावसायिकदलेन सम्पन्नम् ।

हेहुई पीयर-दलः अस्मिन् वर्षे जुलैमासे बीजिंग-नगरस्य झोङ्गगुआनकुन्-नगरस्य अन्तर्जाल-वित्तीय-केन्द्रं गतः ।

ओरिएंटल सेलेक्शन् इत्यनेन घोषणायाम् अपि उक्तं यत् "हेहुई पीयर इत्यस्य सामान्यसञ्चालनं निर्वाहयितुम् कम्पनी हेहुई पीर् इत्यस्मै स्वविकसितसूचनाप्रणालीं निःशुल्कं प्रदास्यति" इति

भवान् कुशलः अस्ति वा ?

डोङ्ग युहुई इत्यनेन दीर्घकालीनलेखे उक्तं यत्, "हुई पीयर इत्यनेन सह वयं भविष्ये किञ्चित्कालं यावत् कम्पनीयाः परिचालनस्य व्ययव्ययस्य च किराया, कर्मचारीवेतनं च निर्वाहयितुं समर्थाः भविष्यामः।

प्राच्यचयनं पश्यन्, गतवर्षस्य अन्ते "लघुरचना" घटनातः अस्मिन् वर्षे यावत् यू मिन्होङ्गः अवदत् यत् "इदं गन्दगी आसीत्", तस्य लाइव प्रसारणकक्षे प्रशंसकानां हानिः, विक्रयस्य न्यूनता, नित्यं च अभवत् सुपर एंकर IP Dong Yuhui इत्यस्य हानिकारणात् स्टॉकमूल्यानां न्यूनता।

परन्तु तस्मिन् समये हेहुई पीर् इत्यस्य ध्यानं विक्रयं च निरन्तरं वर्धमानम् आसीत्, तथापि प्राच्यचयनस्य मुख्यनिकायस्य अन्तर्गतम् आसीत्, यत् प्राच्यचयनस्य प्रदर्शनस्य अधिकं क्षतिपूर्तिं कृतवान्

इदानीं यदा डोङ्ग युहुई राजीनामा दत्तवान् तदा स्वतन्त्रः हेहुई पीयर तथा प्राच्यचयनं प्रत्यक्षप्रतिस्पर्धात्मकसम्बन्धं प्रविष्टवन्तौ, उत्तरं कुत्र गमिष्यति इति विषये विपण्यं अधिकं ध्यानं ददाति।

ओरिएंटल सेलेक्शन् (01797.HK) इत्यस्य शेयरमूल्यं अप्रत्याशितरूपेण लालवर्णं जातम्, यत् 25 जुलाईपर्यन्तं प्रतिशेयरं HK$12.4 इति मूल्ये बन्दं जातम्, यत् 4.2% वृद्धिः अभवत् ।

यू मिन्होङ्ग् इत्यनेन मुक्तपत्रे एकः सन्देशः प्रकाशितः यत् ओरिएंटल सेलेक्शन्, न्यू ओरिएंटल ग्रुप् च भविष्ये अधिकं सम्पूर्णं व्यावसायिकसहकार्यप्रतिरूपं निर्मातुं अधिकं निकटतया सहकार्यं करिष्यन्ति। तस्मिन् एव काले ओरिएंटलचयनस्य प्रमुखभागधारकत्वेन न्यू ओरिएंटलः स्टॉक्-बैक-बैक-इत्यादीनां पद्धतीनां माध्यमेन शेयरधारकमूल्यं निरन्तरं वर्धयिष्यति

प्राच्यचयनस्य कृते स्थिरतां निर्वाहयितुम् अपि च भागधारकाणां विपण्यविश्वासं च वर्धयितुं अतिरिक्तं लाइवप्रसारणकक्षस्य भविष्यस्य विकासः अपि विशेषचिन्ताजनकः अस्ति

प्राच्यचयनस्य व्यावसायिकविकासस्य विषये यू मिन्होङ्गः अपि मुक्तपत्रे संक्षेपेण व्याख्यातवान् यत् व्यावसायिकयोजनानां परिकल्पनायाः अतिरिक्तं "अहं भविष्ये मम प्रयत्नाः दुगुणं करिष्यामि तथा च प्राच्यचयनस्य संचालनाय प्रबन्धने च अधिका ऊर्जा समर्पयिष्यामि यत् सर्वेषां प्रतिदानं कर्तुं तथा च सर्वेभ्यः पूर्वीयचयनं दातुं प्रयतन्ते यत् उत्तमं उत्तमं भवति” इति।

खुदरा ई-वाणिज्य-उद्योगस्य विशेषज्ञः, बैलियन-परामर्श-संस्थायाः संस्थापकः च झुआङ्ग-शुआइ-इत्यनेन अस्य वर्षस्य प्रथमचतुर्मासेषु हुई-सहितं डोङ्गफाङ्ग-चयनस्य च द्वयोः प्रमुखयोः लाइव्-प्रसारण-कक्षयोः विक्रयणं सूचीकृतम् पूर्वं ९३२ मिलियन युआन्, ४११ मिलियन युआन्, ६२० मिलियन युआन्, ५३८ मिलियन युआन् च सन्ति, उत्तराणि ६३९ मिलियन युआन्, २६९ मिलियन युआन्, ३२९ मिलियन युआन्, २४२ मिलियन युआन् च सन्ति

"अस्मिन् प्राच्यचयनस्य अन्ये लाइवप्रसारणकक्षाः न सन्ति।" लाइव प्रसारण ई-वाणिज्यम् एंकरैः आपूर्तिशृङ्खलाभिः च निर्मितम् अस्ति यदा हेहुई पीरस्य स्वातन्त्र्यस्य वार्ता प्रकाशिता तदा सः घोषणायाम् ओरिएंटल सेलेक्शन् इत्यस्य हेहुई पीर् इत्यस्मै आपूर्तिशृङ्खलासमर्थनं प्रदातुं उल्लेखं न दृष्टवान्

सः मन्यते यत् हुई पीयर इत्यस्य अपि एकस्य प्रमुखस्य विषयस्य समाधानस्य आवश्यकता वर्तते - आपूर्तिश्रृङ्खलागुणवत्ताप्रबन्धनप्रबन्धनं यदि सः स्वकीयं आपूर्तिश्रृङ्खलाप्रणालीं न निर्माति तथा च डोङ्गफाङ्गचयनेन सह सहकार्यं निरन्तरं करोति तर्हि अनिवार्यतया एकस्य वास्तविकतायाः सामना करिष्यति यत् डोङ्गफाङ्गचयनं प्राथमिकताम् अदास्यति स्वस्य मैट्रिक्सस्य आपूर्तिं कुर्वन् लाइव प्रसारणकक्षे हुई पीयर इत्यनेन सह सहकारीसम्बन्धः निर्वाहितः भविष्यति।

प्रतिलिपिधर्मकथनम् : उपर्युक्ता सामग्री "आर्थिकपर्यवेक्षकस्य" मूलकृतिः अस्ति, प्रतिलिपिधर्मः च "आर्थिकपर्यवेक्षकस्य" अस्ति । आर्थिकपर्यवेक्षकस्य प्राधिकरणं विना पुनर्मुद्रणं वा प्रतिबिम्बीकरणं वा सख्यं निषिद्धम् अस्ति, अन्यथा प्रासंगिकाः अभिनेतारः कानूनीरूपेण उत्तरदायी भविष्यन्ति। प्रतिलिपिधर्मसहकार्यार्थं कृपया सम्पर्कं कुर्वन्तु: [010-60910566-1260] ।


कियान युजुआन आर्थिक पर्यवेक्षक संवाददाता

रिपोर्टर, टीएमटी समाचार विभाग
टीएमटी क्षेत्रे प्रमुखघटनासु दीर्घकालं यावत् ध्यानं दत्त्वा रिपोर्ट् कुर्वन्तु, सर्वदा वार्तानां प्रति संवेदनशीलाः भवन्तु, अत्याधुनिकप्रवृत्तीनां आविष्कारं कुर्वन्तु च। निगमस्य आदर्शेषु, अनन्यसाक्षात्कारेषु, गहनेषु उद्योगप्रतिवेदनेषु च विशेषज्ञता।
महत्त्वपूर्णसमाचारसूचनार्थं कृपया [email protected] इत्यत्र सम्पर्कं कुर्वन्तु
WeChat ID: EstherQ138279