समाचारं

इदं प्रकाशितं यत् iPhone 17 प्लस् मॉडल् रद्दं कृत्वा तस्य स्थाने पतलतरं लघुतरं च मॉडल् स्थापयिष्यति

2024-07-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तियानफेङ्ग् इन्टरनेशनल् विश्लेषकः मिंग-ची कुओ इत्यनेन अद्यैव उक्तं यत् आईफोन् १७ श्रृङ्खला प्लस् मॉडल् अपसारयित्वा तस्य स्थाने अल्ट्रा-थिन् मॉडल् स्थापयिष्यति।


अवगम्यते यत् विद्यमानस्य iPhone matrix इत्यस्य 4 मॉडल् सन्ति, येषु सन्ति: standard version, Plus version, Pro version, Pro Max संस्करणं रद्दं कृतं Plus संस्करणं Slim मॉडलेन प्रतिस्थापितं भविष्यति।


समाचारानुसारं स्लिम संस्करणं अत्यन्तं पतलीतायां लघुतायां च केन्द्रीक्रियते: एकः विस्तृतकोणलेन्सः, प्रायः ६.६ इञ्च् स्क्रीन आकारः, २७४०*१२६० रिजोल्यूशनः, ए१९ प्रोसेसरः, स्मार्टद्वीपः, टाइटेनियम- एल्युमिनियम मिश्रधातुः मध्यचतुष्कोणः, परन्तु टाइटेनियमधातुः अनुपातः प्रो तथा प्रो मैक्स मॉडल् इत्यस्मात् किञ्चित् न्यूनः अस्ति ।



ज्ञातव्यं यत् एप्पल्-कम्पनीयाः स्वस्य ५G-चिप्-इत्यनेन एतत् दूरभाषं युक्तं भवितुम् अर्हति इति अपि वार्तायां दृश्यते ।


मिंग-ची कुओ इत्यनेन इदमपि दर्शितं यत् iPhone 17 Slim इति प्लस् इत्यस्य सरलं पुनर्ब्राण्ड् नास्ति, अपितु अभिनव-औद्योगिक-डिजाइनं चुनौतीं ददाति इति अति-पतली-आइफोन् एप्पल् नूतन-आइफोन-मार्गस्य अन्वेषणं कुर्वन् अस्ति उक्तस्य A19 चिप् इत्यस्य विषये तु TSMC इत्यस्य 3nm प्रक्रियायाः उपयोगः अपेक्षितः अस्ति ।
यदि भवान् iPhone इत्यत्र नूतनं अनुभवं प्राप्तुम् इच्छति तर्हि भवान् अस्य संस्करणस्य प्रतीक्षां कर्तुं शक्नोति।