समाचारं

अमेरिकीमाध्यमानां दावानुसारं यदि ट्रम्पः श्वेतभवनं प्रति आगच्छति तर्हि चीन-अमेरिका-व्यापारसहकार्यस्य "परमाणुबम्बस्तरस्य" क्षतिः भविष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः|Getty Images

सीएनबीसी न्यूज इत्यनेन केषाञ्चन अन्तर्राष्ट्रीयसम्बन्धविशेषज्ञानाम् उद्धृत्य २३ जुलै दिनाङ्के टिप्पणी कृता यत् यदि पूर्वराष्ट्रपतिः ट्रम्पः व्हाइट हाउसे द्वितीयं कार्यकालं जित्वा स्वव्यापारयुद्धं आर्थिकवियुग्मननीतिं च नूतनस्तरं प्रति नेतुम् अर्हति।

यद्यपि बाइडेन् प्रशासनेन अमेरिकी-चीन-रणनीतिक-प्रतियोगिता अपि स्वस्य आर्थिकनीतिषु अग्रणीस्थाने स्थापिता, तथापि केचन अमेरिकी-अर्थशास्त्रज्ञाः व्यापारविशेषज्ञाः च बहुधा अपेक्षां कुर्वन्ति यत् ट्रम्पः विश्वस्य द्वयोः बृहत्तमयोः अर्थव्यवस्थायोः मध्ये सम्बन्धं अधिकं कटयिष्यति, क्षीणं च करिष्यति

अमेरिकादेशस्य कॉर्नेल् विश्वविद्यालयस्य अर्थशास्त्रस्य प्राध्यापकः ईश्वरप्रसादः अवदत् यत् ट्रम्पस्य पुनः निर्वाचनेन अमेरिका-चीनयोः मध्ये व्यापारः आर्थिकवैरभावः च तीव्रः भविष्यति तथा च द्वयोः देशयोः व्यापारः वित्तीयविच्छेदः च तीव्रः भविष्यति प्रसादः) उक्तवान् ।

वर्तमानस्य उपराष्ट्रपतिस्य हैरिस् इत्यस्य आव्हानस्य सामना ट्रम्पः भविष्यति इति बहुधा अपेक्षा अस्ति।

जुलैमासस्य २१ दिनाङ्के वर्तमानराष्ट्रपतिः बाइडेन् दौडतः निवृत्तेः घोषणां कृत्वा हैरिस् इत्यस्य समर्थनं कृतवान् । प्रोफेसर प्रसाद इत्यादिविशेषज्ञानाम् अनुसारं चीनदेशस्य विषये हैरिस् इत्यस्य दृष्टिकोणः बाइडेन् इत्यस्य सदृशः अस्ति, वर्तमानस्य बाइडेन् प्रशासनस्य मध्यमदृष्टिकोणं निरन्तरं करिष्यति।

यद्यपि ट्रम्पः बाइडेन् च चीनदेशेन सह सम्बन्धेषु संरक्षणवादीं वृत्तिं स्वीकृतवन्तौ तथापि तेषां रणनीतयः रणनीतयः च बहुधा भिन्नाः इति प्रसादः व्याख्यातवान् यः पूर्वं चीनस्य प्रमुखः आसीत् तथा च अन्तर्राष्ट्रीयमुद्राकोषे (IMF) वित्तीयसंशोधनरूपेण कार्यं कृतवान्।

"चीनदेशात् आयातं अवरुद्ध्य ट्रम्पः उच्चशुल्कं आरोपयितुं अवलम्बितवान् । बाइडेन् केचन शुल्काः निर्वाहयन् चीनस्य अत्याधुनिकप्रौद्योगिकीस्थापनस्य उच्चस्तरीयसङ्गणकचिप्सस्य च प्रवेशं सीमितुं अधिकं ध्यानं दत्तवान्" इति सः अवदत्।

अमेरिकीराष्ट्रपतिः बाइडेन् दौडतः निवृत्तेः घोषणां करोति, उपराष्ट्रपतिः हैरिस् इत्यस्य समर्थनं च करोति

शुल्कयुद्धम्

बाइडेन्-युगस्य व्यापारनीतौ ट्रम्पस्य बृहत्तमः परिवर्तनः -- यदि सः पुनः कार्यभारं स्वीकुर्वति तर्हि -- चीनीयवस्तूनाम् उपरि तीव्रशुल्कं भवितुम् अर्हति ।

"शुल्कपुरुषः" इति स्वं कथयन् पूर्वः अमेरिकीनेता राष्ट्रपतिपदस्य प्रथमकार्यकाले अमेरिका-चीन-व्यापारयुद्धं प्रारब्धवान् । सः चीनदेशस्य आयातानां २५० अरब डॉलर (प्रायः १.८ खरब युआन्) मूल्यस्य शुल्कस्य श्रृङ्खलां आरोपितवान्, शुल्केन मूल्यवृद्धिः अमेरिकनग्राहकानाम् हानिः च भविष्यति इति चेतावनीनां अवहेलना कृता

२०२० तमे वर्षे ट्रम्पं पराजय्य बाइडेन् प्रशासनं कार्यभारं स्वीकृतवान् तथा च नूतनानि शुल्कानि अपि योजितवान्, विद्युत्वाहनानि, सौरकोशिकाः, लिथियमबैटरी इत्यादीनां चीनदेशस्य आयातेषु कठोरनवीनशुल्कानां घोषणां कृतवान् , इस्पातं एल्युमिनियमं च।

विशेषज्ञाः वदन्ति यत् यदि हैरिस् निर्वाचितः भवति तर्हि बाइडेन् इत्यस्य शुल्कनीतिः बहुधा निरन्तरं करिष्यति इति तेषां अपेक्षा अस्ति। परन्तु अन्यतरे ट्रम्पः चीनदेशस्य आयातितवस्तूनाम् करस्य दरं न्यूनातिन्यूनं ६०% वर्धयिष्यति इति घोषितवान्। अनेन चीनदेशस्य उत्पादानाम् अमेरिकादेशे प्रवेशः न भविष्यति ।

जॉर्जटाउनविश्वविद्यालयस्य अन्तर्राष्ट्रीयराजनैतिक-अर्थव्यवस्थायाः प्राध्यापकः स्टीफन् वे अवदत् यत्, “अहं न जानामि यत् ट्रम्पः वस्तुतः एतादृशान् चरम-उपायान् करिष्यति वा, परन्तु मम विश्वासः अस्ति यत् सः सम्भवतः स्वस्य द्वितीय-कार्यकालस्य किञ्चित्पर्यन्तं शुल्कं वर्धयिष्यति .

प्रमुखः अर्थशास्त्री स्टीफन् रोच् इत्यनेन उक्तं यत् ट्रम्पस्य द्वितीयकार्यकाले शुल्कं वर्धयितुं "कार्यात्मकं" भविष्यतिपरमाणुशस्त्रस्य तुल्यम्”。

रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य (CSIS) अन्तर्राष्ट्रीयव्यापारस्य अध्यक्षः विलियम-रेन्स्च् इत्यनेन उक्तं यत् शुल्कयुद्धेन अन्यत् व्यापारयुद्धं प्रवर्तयितुं क्षमता वर्तते यत् द्वयोः देशयोः मध्ये अधिकांशवस्तूनाम् "विशाल-आर्थिक-व्ययेन" समाप्तं भविष्यति। एषः खलु परमाणुबम्बश्रेणी अस्ति।

यद्यपि ट्रम्पस्य लक्ष्यं चीन-अमेरिका-देशयोः पूर्णतया वियुग्मनं न भवति अपितु चीनं अधिक-अनुकूल-व्यापार-सौदां कर्तुं बाध्यं कर्तुं भवति तथापि रेन्स्च् अवदत् यत् तत् कार्यं करिष्यति इति विश्वासस्य अल्पं कारणम् अस्ति।

ट्रम्प प्रशासनं २०१९ तमे वर्षे चीनदेशेन सह "प्रथमचरणव्यापारसौदां" कृतवान्, परन्तु अल्पाः एव पदाः सम्मानिताः, तदनन्तरं चरणाः कदापि मूर्तरूपं न प्राप्तवन्तः ।

केचन भाष्यकाराः अवदन् यत् ट्रम्पस्य सेन् वैन्स् इत्यस्य रनिंग मेट् इत्यस्य चयनं रिपब्लिकन्-दलस्य सदस्याः तस्य शुल्कयोजनासु गम्भीराः इति अधिकं प्रमाणम् अस्ति। ओहायो-नगरस्य अमेरिकी-सीनेटरः चीन-देशे शुल्कस्य कट्टरसमर्थकः अस्ति, यत् सः अमेरिका-देशस्य सम्मुखे सर्वाधिकं खतरा इति मन्यते ।

अमेरिकादेशस्य जॉर्जटाउनविश्वविद्यालये रणनीति-अर्थशास्त्रस्य प्राध्यापकः आर्थर् डोङ्गः अवदत् यत्, “यदि अहं चीनीयनीतिनिर्माता स्याम् तर्हि ट्रम्पेन कृताः एते नीतिविकल्पाः मां क्रोधेन कम्पयिष्यन्ति स्म
ट्रम्प (दक्षिणे) वैन्स् च अमेरिकी रिपब्लिकन् पार्टी इत्यनेन १८ जुलै दिनाङ्के आधिकारिकतया राष्ट्रपतिपदस्य उम्मीदवारत्वेन नामाङ्कितौ

प्रौद्योगिकी युद्ध

तस्य विपरीतम्, बाइडेन्-हैरिस-प्रशासनस्य प्रमुखनीतयः चीनस्य प्रौद्योगिकी-हस्तांतरणस्य प्रवेशं सीमितं कर्तुं, अमेरिका-देशस्य स्वस्य उच्च-प्रौद्योगिकी-उद्योगानाम्, आपूर्ति-शृङ्खलानां च विकासाय घरेलु-सहायता-नीतयः कार्यान्वितुं च केन्द्रीभवन्ति

ट्रम्प प्रशासनस्य समये अमेरिकीनिर्यातनियन्त्रणाधीनानां प्रौद्योगिकीनां चीनीयकम्पनीनां च सूचीयाः महत्त्वपूर्णविस्तारः कृतः यत् चीनस्य प्रमुखप्रौद्योगिकी-उद्योगानाम् यथा उन्नत-अर्धचालकानाम् समर्थनं कटयितुं शक्यते स्म ट्रम्प-प्रशासनेन अपि एतादृशाः केचन नियन्त्रणानि प्रवर्तन्ते ।

बाइडेन् प्रशासनेन राष्ट्रियसुरक्षाचिन्तानां उल्लेखं कृत्वा संवेदनशीलप्रौद्योगिकीनां विकासं कुर्वतीषु चीनीयकम्पनीषु अमेरिकीनिवेशं सीमितं कुर्वन्तः नियमाः अपि घोषिताः।

२०२२ तमस्य वर्षस्य अगस्तमासे बाइडेन् प्रशासनेन CHIPS and Science Act इत्यत्र हस्ताक्षरं कृत्वा अमेरिका-चीन-देशयोः प्रतिस्पर्धां सुधारयितुम् आन्तरिक-अर्धचालक-निर्माणे अनुसन्धानं च कर्तुं प्रायः ५३ अरब-डॉलर्-रूप्यकाणि आवंटितानि This is Biden’s The government’s biggest move

"चिप् वॉर्" इत्यस्य लेखकः क्रिस मिलरः अवदत् यत् निर्यातनियन्त्रणं चिप् अधिनियमं च वाशिङ्गटननगरे द्विपक्षीयसमर्थनेन पारितम्, अतः अस्मिन् नवम्बरमासे किमपि न भवतु, एताः नीतयः प्राथमिकतारूपेण एव तिष्ठन्ति इति संभावना वर्तते।

"अहं अपेक्षयामि यत् कोऽपि निर्वाचने विजयं प्राप्नुयात्, अमेरिकीदेशः प्रतिबन्धान् एकं वा द्वौ वा स्तरौ उपरि स्थापयिष्यति" इति मिलरः अवदत् ।

कूटनीतिक युद्ध

द्वितीयः ट्रम्पः कार्यकालः — यदि अस्ति — केवलं व्यापारविषयेभ्यः परं अमेरिकीकूटनीतिं, बीजिंग-सङ्गठनेन सह संवादं च प्रभावितं करिष्यति इति एशिया-समाजनीति-संस्थायाः प्रबन्धनिदेशकः रोरी-महोदयः अवदत्

विश्वस्य शीर्षद्वयस्य अर्थव्यवस्थायाः नीतिविषयेषु चर्चां कर्तुं चैनल्स् ट्रम्पप्रशासनस्य समये महत्त्वपूर्णतया न्यूनीकृताः, यदा तु बाइडेन् प्रशासनेन स्वस्य कूटनीतिकसङ्गतिप्रयत्नेषु बलं दत्तम् इति सा अवदत्।

प्रशासनेन तथाकथितैः "समानविचारधारिभिः भागिनेयैः" सह अपि अधिकं समन्वयः कृतः, यथा जापान-नेदरलैण्ड्-देशयोः अर्धचालकप्रतिबन्धेषु सहकार्यं कर्तुं लॉबिंग् करणीयम्

“एतयोः द्वयोः अपि बाइडेन् प्रशासनस्य व्यापारनीतिकार्याणां प्रति प्रतिक्रियां न्यूनीकर्तुं साहाय्यं भविष्यति तथा च तान् बहुधा अधिकं प्रभावी भविष्यति” इति अर्थशास्त्रज्ञगुप्तचर-एककस्य वैश्विकव्यापारस्य मुख्य-अर्थशास्त्री निक-मारो इत्यनेन उक्तं यत् सः अपेक्षां करोति यत् भविष्ये कोऽपि डेमोक्रेटिक-प्रशासनः एतत् बहुपक्षीयं धारयिष्यति | समीपगमनम्‌।
अमेरिकीराष्ट्रपतिपदार्थं हैरिस् ट्रम्पविरुद्धं प्रत्याशी भविष्यति

अपरपक्षे ट्रम्पः अधिकं "go it alone" इति दृष्टिकोणं चिनोति, येन अमेरिका चीनविरुद्धं प्रतिबन्धात्मकपरिहारं शीघ्रं स्वीकुर्यात्।

चीन-अमेरिका-देशयोः व्यापारे कूटनीतिविषये च बाइडेन्-हैरिस्-प्रशासनस्य "अधिकं मापितं सावधानं च" दृष्टिकोणं सम्बन्धं स्थिरीकर्तुं बहु दूरं गतः, तथापि मरो इत्यनेन उक्तं यत् चीनदेशः राष्ट्रपतिपदस्य उम्मीदवारयोः कस्यापि विषये अत्यधिकं सावधानः भविष्यति इति सः शङ्कते।

“मम भावः अस्ति यत् कोऽपि दलः व्हाइट हाउस् मध्ये अस्ति चेदपि अमेरिकी-चीन-सम्बन्धाः अस्य दशकस्य शेषं यावत् पतनस्य मार्गे एव तिष्ठन्ति।”.

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.