समाचारं

दर्जनशः जनाः मारिताः! नेपालस्य काठमाण्डौ कीदृशं विमानं दुर्घटितम्?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उड्डयनमित्राणां मते अद्य प्रातः (जुलाई २४) नेपालदेशस्य काठमाण्डूविमानस्थानके यात्रीविमानं दुर्घटितम्। प्रत्येकं वार्ता केवलं "विमानं दुर्घटनाम् अभवत्", "१९ जनाः जहाजे", "पोखरानगरं प्रति उड्डीयन्ते" तथा च "सौर्यकम्पनी" इत्यादीनि लिखितानि, विमानस्य मॉडलस्य विषये किमपि सूचनां विना ।

          

ला महोदयः विविधचित्रस्य तुलनां कृत्वा विश्वासं कृतवान् यत् दुर्घटनाग्रस्तं यात्रीविमानं CRJ-200 यात्रीविमानं क्रमाङ्कं 9N-ANM भवितुम् अर्हति इति।

          

चित्रम् : 9N-ANM अन्तर्जालचित्रस्य पूर्वचित्रम्

              

चित्रम् : दुर्घटनास्थलस्य चित्राणि चित्रम् : जलचिह्नं पश्यन्तु

          

सौर्यः एकः लघुः क्षेत्रीयः कम्पनी अस्ति यस्य नाम्ना केवलं द्वौ सीआरजे-२०० यात्रीविमानौ सन्ति, यथा ९एन-एएनएम, ९एन-एएमई च । विमानद्वयं भिन्नरूपेण चित्रितम् आसीत्, पूर्वं रक्तं, उत्तरं हरितं च आसीत् - दुर्घटनास्थले हरितवर्णेन सह सङ्गतम् ।

          

CRJ-200 इति क्षेत्रीयं जेट् विमानं Bombardier इत्यनेन निर्मितम् अस्ति यत् मम देशस्य निकटतया सम्बद्धम् अस्तिएआरजे२१-७०० संरूप। लघुक्षेत्रीयजेट्-विमानानाम् कार्यक्षमता उत्तमः नास्ति, सीआरजे-श्रृङ्खला निरस्तः अस्ति, मम देशस्य सीआरजे-२०० चिरकालात् निवृत्तः अस्ति । सीआरजे-२०० इत्यस्य सामान्यतया ५० जनानां क्षमता भवति अस्मिन् समये १९ जनाः आसन् इति सूचना प्राप्ता, परन्तु "१९ यात्रिकाः" सन्ति वा चालकदलः इति अस्पष्टम् आसीत् । प्रायः एतादृशं विमानं २ विमानचालकाः न्यूनातिन्यूनं १ भण्डारी च सन्ति ।

          

सौर्यायाः सीआरजे-२०० विमानद्वयं बहु पुरातनं नास्ति । २०२० तमस्य वर्षस्य अगस्तमासे एतत् विमानं प्रदर्शितं, सौर्यया अमेरिकादेशस्य एकस्याः कम्पनीयाः कृते पट्टे दत्तम् ।

          

अद्यापि दुर्घटनायाः कोऽपि भिडियो नास्ति, परन्तु इदं प्रतीयते यत् उड्डयनकाले धावनमार्गात् उच्चवेगेन धावित्वा सानुतः पतित्वा अनेकखण्डेषु भग्नम् अभवत् नेपाले समतलभूमिः अत्यल्पा अस्ति, काठमाण्डूविमानस्थानकं पर्वतपार्श्वे निर्मितम् अस्ति, दक्षिणान्तः च उन्नतः अस्ति, अतः अत्र सानुः अस्ति । विमानं प्रायः ३०० किलोमीटर् प्रतिघण्टां वेगेन उड्डीयत, जीवितस्य आशा अपि अल्पा आसीत् ।

          

दुर्घटनायाः कारणम् अद्यापि न ज्ञायते ऐतिहासिकदृष्ट्या एतादृशाः दुर्घटनाः कदाचित् टायर-विस्फोटनेन सह सम्बद्धाः आसन् । २०२२ तमे वर्षे मम देशस्य एकस्मिन् विमानस्थानके उड्डयनकाले एकं यात्रीविमानं धावनमार्गं अतिवेगेन आक्रान्तवान् इति कथ्यते स्म यत् चालकेन स्वस्य मोबाईल-फोनस्य उद्धृत्यैव एषा घटना अभवत् ।