समाचारं

फिलिपिन्स्-देशस्य राजधानी आपदस्य स्थितिं घोषयति!प्रचण्डवृष्ट्या १३ जनाः मृताः, केचन जनाः सरलरबरनौकाभिः यात्रां कृतवन्तः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २४ तमे दिनाङ्के फिलिपिन्स्-देशस्य राजधानी मेट्रो-मनिला-क्षेत्रे अत्यधिकवृष्ट्या जलप्लावनस्य कारणेन आपदा-स्थितिः घोषिता "गोमे"-तूफानेन प्रभावितः फिलिपिन्स्-देशे व्यापकरूपेण प्रचण्डवृष्टिः अभवत् । सम्प्रति अस्मिन् प्रचण्डवृष्ट्या न्यूनातिन्यूनं १३ जनाः मृताः, ६० लक्षं जनाः विस्थापिताः च ।

समाचारानुसारं फिलिपिन्स्-देशस्य आपदा-जोखिम-निवृत्ति-संस्थायाः कथनमस्ति यत् वर्षाणां कारणेन पञ्चदिनेषु न्यूनातिन्यूनं एकदर्जनं भूस्खलनं जलप्लावनं च उत्पन्नम्, येन ६० लक्षं जनाः विस्थापिताः, येषु ३५,००० जनाः आपत्कालीन-आश्रय-स्थानेषु प्रविष्टाः आसन्

राजधानी मनिला : १.

कश्चन यात्रायै सरलरबरनौकायाः ​​उपयोगं करोति

फिलिपिन्स्-राजधानीयाः परितः सघनजनसंख्यायुक्तेषु क्षेत्रेषु रात्रौ वर्षाभिः अनेके क्षेत्रेषु जलप्लावनम् अभवत्, येन सर्वकारीयः बन्दः अभवत्, विद्यालयाः बन्दाः अभवन्, वर्धमानजलप्रलयजलस्य मध्ये काराः फसन्ति, जनाः च स्वगृहेषु अटन्ति ये निवासिनः स्वगृहात् बहिः उद्यमं कृतवन्तः ते जानुपर्यन्तं कटिपर्यन्तं वा जलप्लावनजलं प्रविशन्ति स्म, केचन तात्कालिकरबर-डिंगी-यानानां उपयोगं कुर्वन्ति स्म, कार-ट्रक-एसयूवी-इत्येतयोः पार्श्वे पादचालनं कुर्वन्ति स्म

मनिलाप्रदेशस्य पूर्वप्रान्ते स्थिते मरिकिना-नगरे निरन्तरं प्रचण्डवृष्ट्या मुख्यनद्याः प्रफुल्लिताः, येन जलप्लावनम् अभवत् । अनेके निवासिनः सुरक्षितस्थानं पलायितुं बाध्यन्ते स्म । शक्तिशालिनः धारा इस्पातपात्रं, शीतलकं, फर्निचरं, असंख्यानि वृक्षशाखाः च अपहृतवती ।

जुलैमासस्य २३ दिनाङ्के फिलिपिन्स्-देशस्य बटाङ्गस्-प्रान्ते भूस्खलनेन पर्वतपार्श्वे अगोन्सिओ-नगरे एकः ग्रामीणः कुटीरः दफनः अभवत् । प्रान्ते अन्यस्मिन् नगरे एकः दलियाविक्रेता पतन् वृक्षेण आहतः अभवत्, अतः देशे मृतानां संख्या १३ अभवत् ।

फिलिपिन्स् राष्ट्रपतिः उद्धारस्य आदेशं दत्तवान्

दूरस्थग्रामीणक्षेत्रेषु निवासिनः कतिपयान् दिनानि यावत् अन्नं विना गतवन्तः स्यात्

आपदायाः अनन्तरं फिलिपिन्स्-देशस्य राष्ट्रपतिः फर्डिनाण्ड् मार्कोस् इत्यनेन अधिकारिभ्यः आदेशः दत्तः यत् ते दूरस्थग्रामीणक्षेत्रेषु अन्न-आदि-सहायतायाः वितरणं शीघ्रं कुर्वन्तु । तत्रत्यानां जनानां सम्भवतः दिवसान् यावत् किमपि खाद्यं नास्ति इति मार्कोस् दूरदर्शनप्रसारणे आपत्कालीनसमागमे अवदत् ।

फिलिपिन्स्-तट-रक्षक-संस्थायाः कथनमस्ति यत् समुद्रबन्दरे ३५० तः अधिकाः यात्रिकाः मालवाहकवाहनचालकाः श्रमिकाः च अटन्ति । तट रक्षककर्मचारिणः मनिलादेशस्य दक्षिणदिशि स्थितस्य बटाङ्गस्-प्रान्ते स्थितस्य तटीयग्रामस्य निष्कासनार्थं २०० तः अधिकानां निवासिनः साहाय्यं कृतवन्तः ।

फिलिपिन्स्-देशस्य वायुमण्डलीय-भूभौतिक-खगोलीय-सेवा-प्रशासनेन २४ जुलै-दिनाङ्के प्रातःकाले एकेन घोषणायाम् उक्तं यत्, आन्ध्र-तूफानः अधिकं सुदृढः अभवत्, केन्द्रस्य समीपे अधिकतमं वायुवेगः १६५ किलोमीटर् प्रतिघण्टां यावत् भवति, २०५ किलोमीटर् प्रतिघण्टां यावत् वायुवेगः च भवति "गेमेई" इत्यस्य नेत्रकेन्द्रं बटानिस् द्वीपस्य इत्बायात् इत्यस्मात् ३४५ किलोमीटर् ईशानदिशि अस्ति इति अनुमानितम् अस्ति, प्रतिघण्टां १५ किलोमीटर् वेगेन वायव्यदिशि गच्छति

एजेन्सी इत्यनेन मेट्रो मनिला, रिजाल्, बटान्, पम्पङ्गा, बुलाकान् इत्यादीनां कृते अपि २४ जुलै दिनाङ्के रक्तवृष्टेः चेतावनी जारीकृता। एजेन्सी इत्यनेन उक्तं यत् अस्मिन् स्तरे एकघण्टे ३० मिलीमीटर् वा अधिकं वा वर्षा भवति।

फिलिपिन्स्-देशस्य मौसमविज्ञानप्रशासनस्य कार्यवाहकनिदेशकः नतनियल सेर्वान्डो इत्ययं कथयति यत्, "लालवृष्टिचेतावनी प्रचण्डजलप्रलयस्य, जलप्लावितमार्गाणां, बाधितप्रवेशस्य च महतीं वृद्धिं चिह्नयति, तथैव भूस्खलनं च, येन खतरनाकक्षेत्रेषु जीवनं संकटं जनयिष्यति। एकदा एतत् भवति चेत्, अधिकारिभिः रक्तवृष्टि-तूफानस्य चेतावनी जारीकृता, स्थानीयसरकारविभागैः सह प्रासंगिकैः एजेन्सीभिः आपत्कालीन-उपायाः अवश्यं करणीयाः, यथा शीघ्रं निष्कासनं, अनिवार्य-निष्कासनं च, यदा तु पीत-वृष्टि-चेतावनीयाः अर्थः अस्ति यत् अस्य वर्णस्य अधः स्थितेषु क्षेत्रेषु एकघण्टे ७.५ मि.मी १५ मिलीमीटर् वर्षा ।

रेड स्टार न्यूज रिपोर्टरः वाङ्ग यालिन् प्रशिक्षुः शाङ्ग झाओयी

सम्पादकः याङ्ग जुआन् तथा मुख्यसम्पादकः गुआन् ली