समाचारं

"१८ शवः प्राप्ताः" नेपालविमानदुर्घटने, कप्तानः उद्धारितः

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेपालस्य "काठमाण्डू पोस्ट्" इत्यादिमाध्यमेभ्यः २४ दिनाङ्के प्राप्तानां समाचारानुसारं नेपालदेशस्य काठमाण्डौ त्रिभुवनविमानस्थानके १९ जनाः सन् विमानं दुर्घटितम्।

नेपालस्य "काठमाण्डू पोस्ट्" इति वृत्तपत्रेण उक्तं यत् प्रारम्भिकसूचनायां ज्ञातं यत् दुर्घटनास्थले १८ पीडितानां शवः प्राप्ताः।

काठमाण्डू डाकपत्रे उक्तं यत् त्रिभुवनविमानस्थानकस्य प्रवक्ता उक्तवान् यत् उपर्युक्ता घटना स्थानीयसमये प्रातः ११ वादनस्य समीपे अभवत्, यत्र विमाने १९ जनाः आसन्। घटनास्थले प्रासंगिकविभागाः उद्धारकार्यं कुर्वन्ति इति अपि प्रतिवेदने उक्तम्।

नवीनतमवार्ता

नेपाली मीडिया : दुर्घटनाग्रस्तविमानस्य कप्तानस्य उद्धारः कृत्वा समीपस्थं चिकित्सालयं चिकित्सायै प्रेषितः

नेपालस्य "काठमाण्डू पोस्ट्" इत्यादिमाध्यमेभ्यः २४ दिनाङ्के प्राप्तानां समाचारानुसारं नेपालदेशस्य काठमाण्डौ त्रिभुवनविमानस्थानके विमानस्य दुर्घटना अभवत्, यत्र चालकदलसहिताः १९ जनाः आसन् नेपालस्य "हिमालय टाइम्स्" इति पत्रिकायाः ​​नवीनतमवार्तानुसारं पुलिसेन उक्तं यत् ३७ वर्षीयः कप्तानः मनीषशाकिया दुर्घटनास्थलात् उद्धारितः, ततः समीपस्थं चिकित्सालयं चिकित्सायै प्रेषितः।

काठमाण्डू डाकपत्रस्य पूर्वप्रतिवेदनानुसारं त्रिभुवनविमानस्थानकस्य प्रवक्ता उक्तवान् यत् उपर्युक्ता घटना स्थानीयसमये प्रातः ११ वादनस्य समीपे अभवत्। घटनास्थले प्रासंगिकविभागाः उद्धारकार्यं कुर्वन्ति इति अपि प्रतिवेदने उक्तम्। प्रारम्भिकसूचनानुसारं दुर्घटनास्थले १८ पीडितानां अवशेषाः प्राप्ताः इति मीडिया अवदत्।

द हिमालयन टाइम्स् इति पत्रिकायाः ​​पूर्वं प्रकाशितस्य प्रतिवेदनस्य अनुसारं केवलं विमानसेवाप्रविधिज्ञाः एव जहाजे आसन्, यात्रिकाः अपि न आसन् ।

स्रोतः - वैश्विकसंजालः