समाचारं

OpenAI इति माध्यमं “खादति”

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



  नवीन बुद्धि प्रतिवेदन

सम्पादक: Yongyong Qiao Yang
[नव प्रज्ञायाः परिचयः] । ओपनएआइ इत्यनेन सप्तभिः मीडियाकम्पनीभिः सह गठबन्धनं कृतम्, मीडियाद्वारा उत्पादितानां सामग्रीनां क्रयणार्थं धनं व्यययित्वा, गूगलस्य सामाजिकमाध्यमानां च पश्चात् नूतनं "अन्तर्जालमुखपृष्ठं" सूचनाद्वारं च निर्मितम् मीडिया-उद्योगस्य पाठकानां च कृते एतस्य किं अर्थः ? किं OpenAI सफलं भवितुम् अर्हति ? वरिष्ठेन मीडियाव्यक्तिना गहनव्याख्या : एतत् मीडियाहितस्य विरुद्धं गच्छति, तथा च ओपनएआइ विजेता न भवेत्।

मे ३० दिनाङ्के ओपनएआइ इत्यनेन द अटलाण्टिक, वोक्स मीडिया इति प्रमुखयोः मीडिया प्रकाशकयोः सह साझेदारी घोषिता ।

अटलाण्टिक मासिकपत्रं १६७ वर्षीयः प्रकाशकः अस्ति यः स्वस्य मतस्तम्भैः उच्चगुणवत्तायुक्तैः लेखैः च डिजिटल-ऑनलाइन-युगे प्रासंगिकः एव अस्ति

Vox Media इति नूतनं मीडिया-स्टार्टअप-कम्पनी यद्यपि तस्य दीर्घः इतिहासः नास्ति तथापि उदयमान-तारकत्वेन महतीं उपलब्धयः प्राप्ताः ।

कम्पनी लोकप्रियक्रीडाब्लॉग् एसबी नेशन इत्यस्मात् बहिः वर्धिता, २०११ तमे वर्षे लोकप्रियप्रौद्योगिकीमाध्यमानां The Verge इत्यस्य आरम्भं कृतवती, २०१४ तमे वर्षे राजनैतिकसामान्यवार्तामाध्यमानां Vox इत्यस्य आरम्भं कृतवती ।

Vox Media इत्येतत् अन्तिमेषु वर्षेषु अधिग्रहणस्य धूमधामेण अस्ति, यत्र न्यूयॉर्कपत्रिका सहितम् अत्यन्तं सम्माननीयानि पुरस्कारविजेतानि च माध्यमानि सन्ति ।

एकवर्षात् न्यूनेन समये ओपनएआइ इत्यनेन सप्तभिः प्रमुखैः माध्यमैः सह गठबन्धनं कृतम् ।

एतेषु केचन माध्यमाः बहवः प्रभावशालिनः रुचिकराः च पत्रिकाः अपि नियन्त्रयन्ति यथा जर्मनप्रकाशकः एक्सेलस्प्रिंगरः पोलिटिको, बिजनेस इन्साइडर, BILD च नियन्त्रयति ।

OpenAI इत्यनेन सह सहकार्यं कुर्वतां ७ प्रमुखानां मीडियाकम्पनीनां सम्पूर्णसूची तथा च सहकार्यस्य आरम्भसमयः निम्नलिखितम् अस्ति ।

  • अटलाण्टिक - मे २०२४

  • मेरेडिथ डॉटडाश – मे २०२४

  • वित्तीय समय - अप्रैल २०२४

  • एक्सेल स्प्रिंगर – दिसम्बर २०२३

  • एसोसिएटेड प्रेस - जुलाई २०२३

  • अमेरिकन पत्रकारिता परियोजना (AJP) – जुलाई 2023

अनेकानां सौदानां सटीकशर्ताः न प्रकाशिताः यतोहि तेषु बहवः निजीकम्पनयः सन्ति, तेषां सर्वेषां वित्तीयव्यवहारस्य प्रकटीकरणं न आवश्यकम्

परन्तु प्रकाशकैः सह कार्यं कर्तुं सौभाग्यस्य कृते OpenAI इत्यनेन दशकोटिरूप्यकाणि दत्तानि इति कथ्यते ।

तदतिरिक्तं प्रौद्योगिकीमाध्यमानां VentureBeat इत्यस्य एकः श्वसनकर्ता उक्तवान् यत् VentureBeat इत्यस्य OpenAI इत्यनेन सह अपि सम्पर्कः अभवत् ।

मया सूचयितव्यं यत् VentureBeat स्वयं (यद्यपि अहं व्यक्तिगतरूपेण न) अस्माकं कर्मचारिणः OpenAI इत्यनेन सम्पर्कं कृत्वा सम्भाव्यसाझेदारीविषये चर्चां कृतवन्तः, परन्तु मम विचारः नास्ति यत् ताः वार्ताकाराः कथं अभवन् वा किं चर्चा अभवत्, अस्माकं विषये यत् भागं ओवर मध्ये घटितम् तस्मात् परम् गतवर्षम् ।

अस्मात् दृष्ट्या भविष्ये अधिकाधिकाः माध्यमाः प्रकाशकाः च OpenAI इत्यनेन सह सहकार्यं स्थापयिष्यन्ति ।

OpenAI किं कर्तुम् इच्छति ?

एतैः मीडियाकम्पनीभिः सह OpenAI किमर्थं कार्यं करोति ?

किं स्पष्टं यत् एतत् कृत्वा, सः शक्तिशालिनः नूतनाः कृत्रिमबुद्धिप्रतिमानाः निर्मातुं अधिकृतप्रशिक्षणदत्तांशं प्राप्तुं शक्नोति ये लेखने वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​संवाददातारः इव उत्तमाः भविष्यन्ति |.

OpenAI इत्यस्य उद्देश्यं ChatGPT इत्यस्य कार्यक्षमतां सुधारयितुम् अस्ति, अन्ते च एतानि साधनानि व्यावसायिकीकृत्य ततः एतेभ्यः माध्यमेभ्यः अथवा क्षेत्रे अन्येभ्यः माध्यमेभ्यः विक्रेतुं आशास्ति

Vox इत्यादीनां डिजिटलमाध्यमसङ्गठनानां कृते, यत् YouTube कृते विडियो सामग्रीं निर्माति तथा च Netflix कृते अनुज्ञापत्राणि, श्रृङ्खलानि च निर्माति, OpenAI जननात्मक AI विडियो मॉडल Sora इत्यस्य प्रशिक्षणार्थं स्वस्य कार्यस्य उपयोगं कर्तुं शक्नोति

ओपनएइ किमर्थं दातुं इच्छुकः अस्ति ?

बृहत् मॉडल्-प्रशिक्षणार्थं OpenAI इत्यनेन अन्तर्जालस्य प्रायः सर्वाणि सार्वजनिक-पोस्ट्-पत्राणि अनौपचारिकरूपेण क्रौल्-कृतानि ।

अस्य कदमस्य कारणेन कलाकारानां, सृजनशीलानाम्, द न्यूयॉर्क टाइम्स् इत्यादीनां मीडियाकम्पनीनां अपि प्रतिक्रिया अभवत् ।

एकदा न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​ओपनए-इत्यत्र प्रतिलिपिधर्म-उल्लङ्घनस्य मुकदमा कृतः यतः सः प्रशिक्षणार्थं वेबसाइट्-लेखान् स्क्रैप् कृतवान् ।

एतेन OpenAI "परिवर्तनं प्राप्तुं सार्वजनिकदत्तांशं कानूनीरूपेण ग्रहणं" इति स्थितिं न अनुसरति, तथा च तेषां दत्तांशनीतिविषये आव्हानं कृतम् अस्ति ।

अतः OpenAI इत्यनेन गतवर्षे एकं कोडं प्रसारितम् यत् वेबसाइट् स्वामिनः स्वकीयानि साइट्-स्थानानि सूचीयां योजयितुं शक्नुवन्ति यत् प्रशिक्षणार्थं तस्य स्क्रैप् न भवति इति अवरुद्धं भवति ।

OpenAI इत्यनेन अपि अद्यैव घोषितं यत् सः एकं नूतनं उत्पादं, Media Manager इति निर्मास्यति, यस्य उपयोगेन कलाकाराः, निर्मातारः, प्रकाशकाः च कार्यं चिह्नितुं शक्नुवन्ति यत् तेषां अभिप्रायः अस्ति वा ऑनलाइन पोस्ट् कृतं यत् ते एतत् सूचयितुं शक्नुवन्ति यत् ते एतत् AI tools द्वारा Crawled and used इति द्रष्टुम् इच्छन्ति न मॉडल् प्रशिक्षितुं।

तथापि २०२५ तमवर्षपर्यन्तं एतत् न भविष्यति, सामग्रीनिर्मातारः च तस्मिन् क्रयणं न कुर्वन्ति इति अनिवार्यम् ।

अतः ओपनएआइ इत्यस्य कृते, यः चर्चायां वर्तते, प्रकाशकान् मौनं कृत्वा कृत्रिमबुद्धेः क्रॉलिंग्, प्रशिक्षणं च स्वीकुर्वन्तु इति धनं दातुं हानिकारकव्यापारः नास्ति

प्रथमं, एतत् स्वयमेव कष्टात् बहिः गत्वा आवश्यकं दत्तांशं प्राप्तुं शक्नोति द्वितीयं, निवेशकान् उपयोक्तृभ्यः च व्याख्यातुं शक्नोति, प्रतिलिपिधर्मकायदानानां नीतिशास्त्राणां च अनुपालनं दर्शयति।

सामग्रीस्वामिनः अस्मिन् क्रमे वास्तविकं पुरस्कारं न प्राप्नुवन्ति ।

किं मीडिया प्रकाशकाः लाभं प्राप्नुवन्ति ?

अपवादं विना प्रकाशकाः OpenAI सामग्री-अनुज्ञापत्र-सम्झौतानां घोषणां कृतवन्तः, ते च किमपि प्राप्नुवन्ति, यस्य महत्त्वपूर्णं धनं न, अपितु "स्थानं" अस्ति ।

विशेषतः, प्रायः सर्वे प्रकाशकाः सूचयन्ति यत् ChatGPT स्वलेखान् स्वस्य आउटपुट् मध्ये प्रदर्शयिष्यति ।

अतः यदि कश्चन उपयोक्ता "नवीनतम-तकनीकी-वार्तायाः सारांशः" इति टङ्कयति तर्हि तेभ्यः Business Insider, The Verge (Vox इत्यस्य स्वामित्वं), The Wall Street Journal, अथवा सौदान्तरे समाविष्टस्य अन्यस्य प्रकाशनस्य लेखानाम् अंशाः दर्शिताः भवेयुः, तथैव... स्रोत लिङ्क्।

एषः केवलं सम्भाव्यः विचारः, सटीकं प्रोटोकॉलं वा तकनीकीदस्तावेजं वा सार्वजनिकरूपेण साझां न कृतम् ।

तदतिरिक्तं, अस्पष्टं यत् ChatGPT मीडियातः सामग्रीं कथं उपयुज्यते यदि मूलपाठस्य आधारेण सारांशं दातुं "रोबोटिक" शैलीं प्रयुङ्क्ते तर्हि मूललेखकस्य स्वस्य निर्माणस्य कलात्मकतां निर्मूलयितुं शक्नोति।

अपि च, यतः उपयोक्तारः ChatGPT इत्यत्र सारांशितवार्ताः पठितवन्तः, ते यस्मिन् जालपुटे प्रथमवारं लेखः प्रकाशितः तत्र गन्तुं न चयनं करिष्यन्ति, येन एतेषां प्रकाशनानां यातायातस्य हानिः भवति प्रकाशनानां कृते अस्य अर्थः भवति यत् भुक्तिप्रयोक्तृणां वा वाणिज्यिकमूल्यं वा हानिः भवति ।

अत एव द इन्फॉर्मेशन संस्थापकः जेसिका लेसिन्, पूर्वगॉकर-सम्वादकः हैमिल्टन नोलान्, पूर्व-उप-सम्वादकः एडवर्ड ओनस्वेगो-जूनियर इत्यादयः उद्योगस्य दिग्गजाः सर्वे सूचितवन्तः यत् ओपनएआइ-सङ्गठने प्रकाशकानां क्रूरपरिणामाः अभवन्

किन्तु यदि पाठकाः शुद्धसूचनाः अनुसृताः सन्ति, तथा च ChatGPT तेभ्यः यत् प्रदाति तत् शुद्धसूचना अस्ति, तर्हि प्रथममाध्यमेषु गत्वा तेषां किं प्रयोजनं, सदस्यतां प्राप्तुं धनं व्यययितुं किमपि न।

उपयोक्तारः ChatGPT Plus भवितुं चयनं करिष्यन्ति, OpenAI इत्यस्मै प्रतिमासं $20 दास्यन्ति, सामग्रीं उत्पादयन्तः माध्यमाः पुनः संरक्षणं न करिष्यन्ति।

इतिहासः पुनरावृत्तिः भवति

इदानीं यत् भवति तत् स्मरणं करोति यदा गूगल-न्यूजः प्रथमवारं प्रारब्धः, २००६ तमे वर्षे, यदा फेसबुक्-ट्विट्टर्-इत्यादीनां सामाजिक-मञ्चानां उपयोक्तृसङ्ख्यायां लोकप्रियतायां च वृद्धिः आरब्धा, शीघ्रमेव प्रकाशकानां रेफरल-यातायातस्य मुख्यः स्रोतः अभवत्

विगत १५-२० वर्षेषु मूलतः एषा स्थितिः स्थापिता अस्ति । परन्तु एतेषां मञ्चानां पृष्ठतः टेक् दिग्गजैः एल्गोरिदम्स् इत्यस्य प्रबन्धनस्य नित्यं च tweaking इत्यस्य कारणेन यातायातस्य उतार-चढावः भवति ।

येषु साइट्-स्थानेषु कस्मिंश्चित् मञ्चे अथवा रणनीत्याः अत्यधिकं परिश्रमः निवेशितः अस्ति, ते शीघ्रमेव हानिम् अनुभवितुं शक्नुवन्ति यदा कश्चन टेक्-मञ्चः अचानकं स्वस्य एल्गोरिदम् परिवर्तयति, तस्य प्रेक्षकाणां च अन्तर्धानं करोति

अवश्यं, परिवर्तनम् अद्यापि भवति, तर्कतः च बृहत्तमः परिवर्तनः अधुना प्रौद्योगिकीमञ्चानां प्रकाशकानां च सम्मुखीभवति: जननात्मककृत्रिमबुद्धिः।

यथा यथा गूगलः अन्वेषणपरिणामपृष्ठानां शीर्षे स्वस्य दोषपूर्णान् AI अवलोकनस्निपेटपरिणामान् स्थापयति तथा प्रकाशकानां वार्तालेखानां च प्रत्यक्षलिङ्कान् अधः धक्कायति तथा अधिकाधिकाः जनाः ChatGPT इति वार्तास्रोतरूपेण अथवा सङ्ग्रहकरूपेण स्वीकुर्वितुं चयनं कर्तुं शक्नुवन्ति।

समाचारप्रकाशकानां मातापितृकम्पनीनां च कार्यकारीणां कोणे पृष्ठपोषणं अनुभवितुं शक्यते: क्रीडा पुनः परिवर्तते, कृत्रिमबुद्धिः आगत्य पारम्परिकमार्गस्य स्थाने जनाः समाचारान् ऑनलाइन प्राप्नुवन्ति। अतः किमर्थं न विघटनकर्तुः सह भागीदारी कृत्वा तस्याः तरङ्गस्य सवारीं कर्तुं प्रयतते?

इदं केवलं तत् एव, यथा उपरि संक्षिप्तः इतिहासपाठः दर्शयति, टेक् कम्पनयः यादृच्छिकरूपेण अप्रत्याशितरूपेण च रणनीतयः साधनानि च परिवर्तयन्ति स्म, येन मीडियाकम्पनीनां बहु दुःखं भवति।

यद्यपि OpenAI इदानीं प्रकाशकैः सह सम्यक् मिलति तथापि यत् सार्वजनिकरूपेण प्रसिद्धं तस्मात् एतत् मैत्री सदा निरन्तरं भविष्यति इति कोऽपि संकेतः नास्ति, न च एतत् निश्चितं यत् एतेन प्रकाशकाः पूर्वं संवर्धितं राजस्वं उपयोक्तारं च निर्वाहयितुं शक्नुवन्ति

अपि च, OpenAI यत्किमपि प्रकाशकैः सह कार्यं करोति, तत्किमपि अधिकं प्रत्येकस्य प्रकाशकस्य मूल्यं ChatGPT कृते सम्भाव्यसूचनास्रोतरूपेण क्षीणं भविष्यति, तथा च सम्पूर्णः मीडिया-उद्योगः अधिकं मालरूपेण भवति-ते सर्वे OpenAI-प्रतिरूपस्य सारांशस्य च चारा भविष्यन्ति

एतेषु साझेदारीषु आशावादस्य कारणं "अच्छा, प्रौद्योगिकी परिवर्तते, मीडिया-अभ्यासाः परिवर्तन्ते, तथापि वयं प्रेक्षकाणां कृते गूगल-सामाजिक-जालस्थलेषु अवलम्बितुं न शक्नुमः" इति

अतः सम्भवतः एषः एव न्यूनतमः दुष्टः विकल्पः मीडिया प्रकाशकानां कृते अस्ति।

परन्तु यतः एतावन्तः कम्पनयः स्वेच्छया OpenAI इत्यनेन सह सहकार्यं कृतवन्तः, अतः स्पष्टं यत् शक्तिसन्तुलनं कस्य प्रति झुकति ।

सदैव जनाः सन्ति ये समावेशं न कुर्वन्ति

यद्यपि बहवः मीडिया OpenAI इत्यनेन सह सहकार्यं कर्तुं स्पर्धां कुर्वन्ति तथापि अन्ये अपि सन्ति ये "प्रवृत्तेः विपरीतम्" सन्ति, यथा 404 Media, Platformer, Newcome इत्यादीनां स्वतन्त्रप्रकाशकानां उदयः एते प्रकाशनानि मुख्यतया Substack इत्यादिभिः न्यूजलेटर-मञ्चैः प्रदत्तैः प्रौद्योगिकी-अन्तर्निर्मितैः निर्मिताः सन्ति ।

ते भिन्नं मार्गं गृह्णन्ति, पाठकैः ग्राहकैः सह यथासम्भवं प्रत्यक्षसम्बन्धं निर्मातुं हॉट् स्टार्टअपैः प्रदत्तस्य अन्तर्निहितप्रौद्योगिक्याः लाभं ग्रहीतुं प्रयतन्ते।

परन्तु एते प्रकाशनानि लघु, सीमिताः कर्मचारीः, संसाधनाः च सन्ति, बृहत्तरपत्राणि, प्रसारकाः च इत्यादीनि बृहत्प्रमाणेन अन्वेषणं कर्तुं असमर्थाः सन्ति

एतादृशाः बृहत् अन्वेषणाः ऐतिहासिकरूपेण प्रमुखैः वृत्तपत्रैः प्रसारकैः च कृताः सन्ति, पुरस्काराः प्राप्ताः, केषुचित् प्रकरणेषु इतिहासस्य मार्गं परिवर्तयन्ति च

परन्तु यथा यथा प्रसारण-केबल-वार्ता-रेटिंग् न्यूनीभवति, तथा च यथा यथा अधिकाः युवानः यूट्यूब-टिकटॉक्-इत्यादीनां अन्यवार्तास्रोतानां समीपं गच्छन्ति, तथैव वृत्तपत्राणि अपि पाठकान् नष्टं कुर्वन्ति, येन प्रेक्षकाः एकदा वृत्तपत्रैः प्रसारणमाध्यमैः च प्रदत्तेषु सर्वेक्षणेषु रुचिं न लभन्ते, अद्यापि न ज्ञातम् .

मीडिया-उद्योगस्य पाठकानां च कृते एतस्य किं अर्थः ?

लोकतन्त्रस्य, सूचनापारिस्थितिकीतन्त्रस्य, अन्ते च अस्माकं सम्बन्धानां समाजस्य च कृते के परिणामाः सन्ति यतः प्रेक्षकाः पारम्परिकमाध्यमेभ्यः तस्य गहनानुसन्धानात् च दूरं गच्छन्ति?

कदाचित् अस्माभिः अत्यधिकं निराशावादी न भवितुमर्हति, एतेन सर्वं नाशं भविष्यति इति वक्तव्यम्।

सामाजिकमाध्यमेन सर्वेषां "नागरिकपत्रकारः" भवितुं शक्यते

परन्तु यथा यथा न्यूनाः जनाः पारम्परिकमाध्यमेषु गच्छन्ति, तेषां सह संवादं कुर्वन्ति, तथा च समग्ररूपेण वार्ता-उपभोगस्य दराः निरन्तरं न्यूनाः भवन्ति, तथैव अन्तर्जालस्य अधिकानि "अङ्कीय-जनसमूहाः" भविष्यन्ति वा? एतत् जनानां कृते जगत् अवगत्य समुदायस्य निर्माणार्थं न हितकरम्।

अतः, ChatGPT इत्यस्य भविष्यं किम् ? किं गूगल इव बहवः जनानां कृते नूतनं "अन्तर्जालमुखपृष्ठं" भविष्यति?

उत्तरं हाँ इति अवश्यं न भवति।

यतः फेसबुकः अपि तथैव प्रयतितवान्, परन्तु अन्ते “मित्रैः परिवारैः” साझाकृतानां उपयोक्तृजनितसामग्रीणां पक्षे वार्तानां प्राथमिकतानिवृत्तिः अभवत् ।

सम्भवति यत् OpenAI अन्येषां प्रौद्योगिकीकम्पनीनां इव ज्ञास्यति यत् तस्य उपयोक्तारः वास्तवतः वार्ता अन्वेष्टुं ChatGPT इत्यत्र न आगच्छन्ति।

सन्दर्भाः : १.