समाचारं

मस्कः नूतनानि चालनानि कर्तुं गच्छति वा ?“Pathfinder” इति मतदानं कुर्वन्तु: किं टेस्ला इत्यनेन xAI इत्यस्मिन् $5 अरबं निवेशः करणीयः?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 24 जुलाई (सम्पादक हुआंग जुन्झी) टेस्ला-सङ्घस्य मुख्यकार्यकारी एलोन् मस्कः सामाजिकमाध्यममञ्चे X इत्यत्र एकं सर्वेक्षणं प्रारब्धवान् यत् प्रशंसकान् पृष्टवान् यत् टेस्ला-संस्थायाः xAI-इत्यस्मिन् ५ अरब-डॉलर्-निवेशः कर्तव्यः वा इति । प्रारम्भिकमतदानपरिणामाः दर्शयन्ति यत् अधिकांशजना: अस्य कदमस्य समर्थनं कुर्वन्ति।

सः मंगलवासरे रात्रौ टेस्ला इत्यस्य द्वितीयत्रिमासिकस्य अर्जनस्य आह्वानस्य किञ्चित्कालानन्तरं मतदानस्य आरम्भं कृतवान्। टेस्ला-संस्थायाः नवीनतम-उपार्जन-प्रतिवेदने ज्ञातं यत् मूल्य-कटाहस्य, कृत्रिम-बुद्धि-परियोजनासु व्ययस्य वर्धनस्य च कारणेन कम्पनीयाः लाभ-मार्जिनः पञ्चवर्षेषु न्यूनतम-स्तरं यावत् पतितः

मस्कः मतदानस्य अन्ते बोधितवान् यत्, "बोर्डस्य अनुमोदनं भागधारकमतं च आवश्यकम् अस्ति, अतः मतदानस्य मुक्तेः प्रायः ७ घण्टानां अनन्तरं प्रायः ४८०,००० जनाः मतदानस्य भागं गृहीतवन्तः, येषु अधिकाः... ७०% जनाः अस्य निवेशस्य पक्षे सन्ति ।

xAI इत्यस्य स्थापना २०२३ तमे वर्षे अभवत्, मस्कस्य च मानदण्डः अस्तिOpenAI कृत्रिम बुद्धि कम्पनी स्थापित। मस्कः पूर्वं निवेशकान् अवदत् यत् तस्य xAI इत्यस्य योजना अस्ति यत् तस्य अग्रिम-पीढीयाः कृत्रिम-बुद्धि-चैट्-बोट्-ग्रोक्-इत्यस्य शक्तिं दातुं सुपरकम्प्यूटरस्य निर्माणं कर्तुं शक्नोति । सः आशास्ति यत् २०२५ तमस्य वर्षस्य शरदऋतुपर्यन्तं सुपरकम्प्यूटरः कार्यान्वितः भविष्यति ।

अस्मिन् वर्षे मेमासे xAI इत्यनेन ६ अरब अमेरिकीडॉलर् सफलतया संग्रहितम्, यत्र निवेशकाः सेकोइया कैपिटल, फिडेलिटी एसेट् मैनेजमेण्ट्, सऊदी अरबस्य किङ्ग्डम् होल्डिङ्ग् कम्पनी च सन्ति । कम्पनीयाः कथनमस्ति यत् एतत् वित्तपोषणं xAI इत्यस्य प्रथमानि उत्पादानि विपण्यं प्रति आनेतुं, उन्नतमूलसंरचनायाः निर्माणे, भविष्यस्य प्रौद्योगिकीनां अनुसन्धानं विकासं च त्वरितुं साहाय्यं करिष्यति।

मंगलवासरे अर्जनस्य आह्वानस्य समये भागधारकाः मस्क इत्यनेन पृष्टवन्तः यत् किं टेस्ला xAI इत्यस्मिन् निवेशं करिष्यति तथा च xAI इत्यनेन निर्मितं विशालं मॉडलं Grok इत्येतत् स्ववाहनेषु एकीकृत्य स्थापयिष्यति वा इति।

मस्कः अवदत् यत् xAI “समग्रं उन्नतिं कर्तुं साहाय्यं करिष्यतिस्वचालकतथा च नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणम्," इति च उक्तवान् यत् xAI इत्यस्य चैट्बोट् ग्रोक् इत्यस्य टेस्ला-सॉफ्टवेयर्-सहितं एकीकरणस्य अवसराः सन्ति ।

"टेस्ला xAI इत्यस्मात् बहु किमपि ज्ञातवान्। वस्तुतः पूर्णस्वचालनस्य उन्नतिं कर्तुं नूतनानां टेस्ला-दत्तांशकेन्द्राणां निर्माणे च अतीव सहायकम् आसीत्। xAI इत्यस्मिन् निवेशस्य विषये अहं मन्ये अस्माकं एतादृशस्य निवेशस्य कृते भागधारकस्य अनुमोदनं प्राप्तुं आवश्यकम्। परन्तु यदि भागधारकाः सहमताः सन्ति तर्हि अहं अवश्यमेव तस्य समर्थनं करिष्यामि" इति सः अवदत्।

ज्ञातव्यं यत् यावत् मस्कः उपर्युक्तमतदानस्य आरम्भं न कृतवान् तावत् ५ अरब डॉलरस्य आकङ्क्षा न उपरि आगतवती ।

परन्तु मस्कः X इत्यस्य विषये मतदानं आरभ्य प्रशंसकान् पृच्छति इति असामान्यं न भवति । २०२१ तमे वर्षे सः टेस्ला-संस्थायाः १०% भागं विक्रेतव्यः वा इति मतदानस्य आरम्भं कृतवान्, मतदानस्य समाप्तेः कतिपयेभ्यः दिनेभ्यः अनन्तरं सः वस्तुतः भागविक्रयं आरब्धवान् ।

(वित्तसङ्घतः हुआङ्ग जुन्झी)