समाचारं

किं कैसिनो धनं पम्पं करोति ?पूंजीलाभकरः, प्रतिभूतिव्यवहारकरः च उभौ अपि वर्धिताः, भारतीयशेयरबजारे च महती आघातः अभवत्

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भारतसर्वकारेण शेयरबजारस्य दमनार्थं कार्यवाही कृता अस्ति।

२३ तमे स्थानीयसमये भारतसर्वकारेण केन्द्रीयवित्तबजटं प्रदत्तम् यस्मिन् इक्विटीनिवेशेषु पूंजीलाभकरं, व्युत्पन्नव्यवहारकरं च वर्धयितुं प्रस्तावः कृतः भारतीय वित्तमन्त्री निर्मला सीतारमण ने घोषित किया :

१२ मासाभ्यः न्यूनकालं यावत् धारितानां वित्तीयसम्पत्तौ २०% पूंजीलाभकरः (STCG) भवति, यत् पूर्वं १५% आसीत् ।

एकवर्षात् अधिकं यावत् धारितानां वित्तीयसम्पत्तौ पूंजीलाभकरः (दीर्घकालीनपूञ्जीलाभकरः LTCG) १२.५% भवति, यत् पूर्वं १०% आसीत्

अक्टोबर्-मासस्य प्रथमदिनात् आरभ्य स्टॉक-विकल्पेषु लेनदेनकरः ०.१% यावत् वर्धते ।भविष्याणिलेनदेनकरः क्रमशः ०.०६२५%, ०.०१२५% च ०.०२% यावत् वर्धितः ।

अस्मिन् समये भारतसर्वकारस्य भारी कदमः भारतीयखुदरानिवेशकानां अनुमानात्मकं उन्मादं शीतलं कर्तुं अपि अस्ति।

सट्टा-उन्मादं निवारयितुं भारतसर्वकारेण करवृद्धिः

२०२० तमे वर्षे एतावता भारतीय-समूहाः बहुविध-अभिलेख-उच्चतां प्राप्तवन्तः, येन पूर्व-पञ्चाङ्ग-वर्षे आरब्धं प्रबल-वृद्धिः निरन्तरं भवति । सम्प्रति भारतीय-समूहस्य विपण्यमूल्यं ५ खरब अमेरिकी-डॉलर्-अधिकम् अस्ति ।

विश्लेषकाणां मतं यत् एतत् मुख्यतया भारतीयखुदरानिवेशकानां दृढभागित्वस्य कारणेन अस्ति यत् २०२० तमे वर्षात् भारतीयखुदरानिवेशकानां खातानां संख्या त्रिगुणाधिका अभवत्, सा प्रायः १६ कोटिः अभवत्विशेषतः युवानां मध्ये उन्मत्तः स्टॉकक्रयणं च...विकल्पाः . अस्मिन् वर्षे जनवरीमासे एव भारतीय-इक्विटी-व्युत्पन्नानां काल्पनिकव्यापार-मात्रा भारतीय-अर्थव्यवस्थायाः आकारं अतिक्रम्य ६ खरब-डॉलर्-पर्यन्तं विस्मयकारी-मात्रायां प्राप्तवती

भारतस्य निफ्टी ५० सूचकाङ्कविकल्पेषु अस्मिन् वर्षे औसतदैनिककाल्पनिकव्यापारमात्रा प्रायः १.६४ खरब डॉलर इति बैंक आफ् अमेरिकायाः ​​आँकडानुसारं एस एण्ड पी ५०० इत्यस्य १.४४ खरब डॉलरं पूर्वमेव अतिक्रान्तम् अस्ति

भारतीय-स्टॉक-व्युत्पन्नस्य व्यापारस्य परिमाणं एतावत् उच्चस्तरं प्रति उच्छ्रितं दृष्ट्वा भारतसर्वकारः चिन्तितः अस्ति यत् गृहाणि स्वस्य सर्वाणि बचतानि अनुमानार्थं उपयुञ्जते, तथा च वर्धमानस्य विपण्य-अनुमानानाम् विषये चेतावनीम् अददात्, ततः आशास्ति यत् कर-वृद्ध्या शीतलतां प्राप्स्यति इति अनुमानात्मक उन्माद।

तथापि भारतीय-शेयर-बजारः कर-प्रहारस्य वार्ताम् अङ्गीकृतवान्, यदा प्रथमवारं एषा वार्ता बहिः आगता तदा भारतस्य एनएसई निफ्टी ५० सूचकाङ्कः १.८% पतितः, ततः पूर्वं प्रायः सर्वाणि हानिः पुनः प्राप्तवान्

कार्नेलियन एसेट् मैनेजमेण्ट् इत्यस्य संस्थापकः विकास खेमानी इत्यनेन उक्तं यत् करपरिवर्तनस्य विपण्यभावनायां प्रमुखः प्रभावः भविष्यति इति सः अपेक्षां न करोति तथा च भारते निवेशस्य विषये आत्मविश्वासं धारयति।

निश्चयेन, बजटस्य पूर्वसप्ताहेषु खुदरा-अटकलानां निवारणाय सर्वकारीय-चेतावनी-श्रृङ्खला भारतीय-इक्विटी-व्युत्पन्न-व्यापारे गतिं मन्दं कृतवती अस्ति |. विदेशीयमाध्यमेन संकलितदत्तांशस्य अनुसारं भारतीयइक्विटीव्युत्पन्नस्य काल्पनिकव्यापारमात्रा सोमवासरे ३.३ खरब डॉलरपर्यन्तं न्यूनीभूता, यत् फरवरीमासे शिखरात् ४०% अधिकं न्यूनम्।

पूंजीलाभकरस्य वृद्धेः भारतीयविपण्ये किं प्रभावः भविष्यति ?

विश्लेषकाः सामान्यतया तत् मन्यन्तेकरवृद्धेः प्रारम्भिकः नकारात्मकः प्रभावः भवितुम् अर्हति, परन्तु नकारात्मकः प्रभावः शीघ्रमेव न्यूनः भविष्यति दीर्घकालं यावत् एते उपायाः भारतीयपूञ्जीबाजारे दीर्घकालीनलाभान् आनेतुं शक्नुवन्ति।, यतः एते उपायाः अधिकं स्थायित्वं सन्तुलितं च निवेशपरिदृश्यं प्रवर्धयिष्यन्ति।

एप्रिसिएट् इत्यस्य सहसंस्थापकः श्लोक श्रीवास्तवः उक्तवान् यत्,न्याय्यं वक्तुं विपण्यव्यापारपारिस्थितिकीतन्त्रं च अधिकानि उचितानि दीर्घकालीन-अल्पकालीन-पूञ्जीलाभकर-दराणि इच्छन्ति ।

व्युत्पन्नविपण्ये अतितापस्य नवीनचिह्नानि दृष्ट्वा अल्पकालिकपूञ्जीलाभकरस्य १५% तः २०% पर्यन्तं महत्त्वपूर्णं समायोजनं सार्थकम् अस्ति भारतस्य विपण्यनियामकेन अद्यैव उक्तं यत् व्युत्पन्नव्यापारस्य परिमाणस्य वृद्धिः सूक्ष्मस्तरीयसमस्यायाः स्थूलस्तरस्य समस्यायाः कृते वर्धिता अस्ति, यस्य बहुधा तात्पर्यं भवति यत् भारतसर्वकारः व्युत्पन्नविपण्ये अत्यधिकं अटकलबाजीं सक्रियरूपेण सम्बोधयति।

तत्सह दीर्घकालीनपूञ्जीलाभकरस्य संशोधनार्थं भारतसर्वकारस्य वयं ताडयामः,गम्भीरदीर्घकालीननिवेशकानां कृते पूंजीलाभकरस्य १०% तः १२.५% यावत् वर्धनेन बृहत्तरलाभेषु अल्पः प्रभावः भविष्यति . तथा च निवेशकान् उचितदीर्घकालीन-अपेक्षाभिः सह भारतीय-विपण्ये प्रवेशं कर्तुं प्रेरयिष्यति तथा च भारतीय-आर्थिक-वृद्धि-कथायाः वास्तविक-हितधारकाः भवितुम् प्रोत्साहयिष्यति |. निश्चयेन,दीर्घकालीनपूञ्जीलाभकरवृद्ध्या किञ्चित्कालं यावत् विपण्यभावना मन्दं भविष्यति, परन्तु वयं तदनन्तरं अपि जानीमः यत् पूंजीविपण्यप्रतिभागिनः एतत् समायोजनं स्वीकृत्य अग्रे गमिष्यन्ति।

कोटक सिक्योरिटीजस्य अध्यक्षः मुख्यकार्यकारी च श्रीपालशाहः अपि अवदत् अस्मिन् केन्द्रीयबजटेन भारतस्य आर्थिकभविष्यस्य स्पष्टदृष्टिः निर्धारिता अस्ति, यत्र वृद्धिः, राजकोषीयदायित्वं च प्राथमिकता दत्ता अस्ति । इयं करवृद्धिः सर्वं वर्तमानस्य अत्यधिकं शेयरबजारस्य अटकलानां शमनं कर्तुं तथा च शेयरबजारस्य स्थायिदरेण वृद्धिं कर्तुं उद्दिश्यते।

वयं अनुमानयामः, .यथा यथा विपण्यं एतेषां नूतनानां करदराणां समायोजनं करोति तथा तथा लघुसमायोजनकालः भविष्यतिपरन्तु एतेन अन्ततः स्थायिनिवेशवातावरणस्य निर्माणे सहायता भविष्यति तथा च पूंजीबाजारस्य सन्तुलितरूपेण व्यवस्थितरूपेण च विकासः कर्तुं शक्यते।

श्रीपालशाहः एतदपि दर्शितवान् यत् भारतस्य वित्तबजट २०२४ निवेशकानां हितस्य दीर्घकालीनबाजारस्थिरतायाः च मध्ये सन्तुलनं प्राप्तुं उद्दिश्यते। पूंजीलाभकरव्यवस्थायाः युक्तिकरणेन निवेशकानां कृते सरलतरं सुलभतरं च निवेशवातावरणं आनयिष्यति इति अपेक्षा अस्ति, येन अधिकनिवेशकानां सहभागिता प्रवर्धिता भविष्यति।

प्रूडेण्ट् इक्विटी इत्यस्य निदेशकः अमन सोनी इत्यस्य मतं यत् करदरपुनरीक्षणं प्रत्यक्षं आघातः अस्ति तथापि भारतीयसमूहेषु निवेशकानां रुचिः न परिवर्तिता। भारतीयपूञ्जीबाजारस्य विस्तारः निरन्तरं भविष्यति यतः अधिकाः खुदरानिवेशकाः तस्मिन् भागं गृह्णन्ति, निवेशकाः च तेषां अवगमनस्य जोखिमस्य च भूखस्य अनुकूलतां युक्तानां स्टॉकानां पहिचाने ध्यानं दातव्यं तथा च निवेशं निरन्तरं कुर्वन्तु।

पूंजीलाभकरस्य वृद्धेः अनन्तरम् अपि इक्विटीः प्राधान्यसंपत्तिवर्गः एव तिष्ठति तथा च सर्वाणि वस्तूनि विचार्यमाणानि, इक्विटीः उत्तमं प्रतिफलं प्रदास्यन्ति एव अचलसम्पत्व्यवहारेषु अनुक्रमणिकालाभानां निष्कासनं विचार्य, समग्रतया निवेशरूपेण इक्विटीजस्य कृते शुभसूचकं भवति। निवेशकस्य प्राधान्यसंपत्तिवर्गः।