समाचारं

हुआयी ब्रदर्स् इत्यनेन इक्विटी प्रतिज्ञायाः प्रतिक्रिया दत्ता यत् एतत् अद्यापि न अभवत् (समापनम्), विशिष्टस्थितेः विषये अधिकं ज्ञास्यामः।

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हुआयी ब्रदर्स वास्तविकनियंत्रकस्य इक्विटीप्रतिज्ञायाः प्रतिक्रिया: अधुना यावत् कोऽपि (परिसमापनः) न अभवत्, विशिष्टा स्थितिः च अग्रे अवगम्यते] फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं २४ जुलै दिनाङ्के हुआयी ब्रदर्स् अधिकं उद्घाटितवान् तथा च निम्नतरं गतः, यथा १.६० युआन् इत्यत्र समाप्तः मध्याह्नस्य । अस्मिन् वर्षे मार्चमासात् आरभ्य हुआयी ब्रदर्स् इत्यस्य शेयरमूल्यं निरन्तरं दुर्बलं जातम् अस्ति । केचन माध्यमाः अवदन् यत् एतत् मूल्यं वास्तविकनियन्त्रकस्य इक्विटीप्रतिज्ञायाः न्यूनतमपरिसमापनरेखायाः अधः पतितम् अस्ति । किं स्टॉकमूल्यानां न्यूनतायाः कारणेन वास्तविकनियन्त्रकस्य प्रतिज्ञायाः "विस्फोटः" भविष्यति? संवाददाता निवेशकरूपेण हुयी ब्रदर्स् इत्यस्य निवेशकसम्बन्धविभागेन सह सम्पर्कं कृतवान् प्रासंगिकस्रोताः अवदन् यत् वर्तमानकाले एतादृशी स्थितिः (समापनम्) नास्ति, ते च विशिष्टस्थितेः विषये अधिकं ज्ञास्यन्ति। (२१ वित्तम्) २.