समाचारं

पेन्सिल्वेनिया-नगरस्य पुलिस-प्रमुखः ट्रम्पस्य हत्यायाः आश्चर्यजनकविवरणं प्रकाशयति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीएनएन, एसोसिएटेड् प्रेस, न्यूयॉर्क टाइम्स् इत्यादीनां समाचारानुसारं २३ जुलै दिनाङ्के स्थानीयसमये अमेरिकीप्रतिनिधिसदनस्य होमलैण्डसुरक्षासमितेः सुनवायीयां पेन्सिल्वेनियाराज्यस्य पुलिसप्रमुखः क्रिस्टोफर पेरिस् अमेरिकीराष्ट्रपतिस्य पूर्वहत्यायाः विषये नवीनविवरणम् ट्रम्पः प्रकाशितः, यत्र घटनायाः पूर्वं द्वौ पुलिस-अधिकारिणः छतस्य उपरि दृश्यमानं भवनं त्यक्तवन्तौ यत्र बन्दुकधारकः बन्दुकधारकस्य अन्वेषणं कर्तुं आसीत्

एतेषां आश्चर्यजनकविवरणानां कारणेन समस्याग्रस्तस्य अमेरिकीगुप्तसेवायाः कृते अधिकाः प्रश्नाः उत्पन्नाः इति सीएनएन-संस्थायाः दर्शितम् ।

१३ जुलै दिनाङ्के स्थानीयसमये पेन्सिल्वेनियादेशस्य २० वर्षीयः क्रुक्स् इत्यनेन पेन्सिल्वेनियादेशस्य बटलर्-नगरे प्रचारसभायां मञ्चात् प्रायः १४० मीटर् दूरे स्थितस्य भवनस्य छततः अनेकाः गोलिकाः प्रहारिताः, येन ट्रम्पस्य दक्षिणभागः तस्य कर्णाः आसन् क्षतिग्रस्तः, प्रेक्षकाणां एकः व्यक्तिः मृतः, अन्ये द्वौ गम्भीररूपेण क्षतिग्रस्ताः च ।

यत्र शूटरः आसीत् तस्य छतस्य सुरक्षा स्थानीयकानूनप्रवर्तनस्य दायित्वं वा?

समाचारानुसारं २३ तमे स्थानीयसमये पेरिसः गुप्तसेवायाः स्थानीयकानूनप्रवर्तनविभागानाञ्च मध्ये संचारस्य विषये सुनवायीम् अवदत् ये प्रथमवारं क्रुक्स् इत्यस्य आविष्कारं कृतवन्तः, अपि च प्रथमवारं पुलिसैः क्रुक्स् इत्यस्य अन्वेषणं कृत्वा ए अधिकं इत्यस्मै सूचना अपि दत्ता ट्रम्पस्य उपरि तस्य शॉट्-विस्तृतः समयरेखा।

पैरिस् इत्यनेन साक्ष्यं दत्तं यत् प्रथमवारं स्थानीयकानूनप्रवर्तनपदाधिकारिद्वयेन संदिग्धं व्यक्तिं दृष्ट्वा तेषां अन्वेषणार्थं अन्येषां कानूनप्रवर्तनसंस्थानां सचेष्टनाय च स्वपदं त्यक्तवन्तः। शङ्कितः व्यक्तिः क्रुक्स् अस्ति । ते यस्मिन् भवने आसन् तत् छतस्य उपरि दृश्यं दृश्यते स्म यत्र क्रुक्स् आसीत् । समाचारानुसारं द्वौ कानूनप्रवर्तकौ बटलर् काउण्टी आपत्कालीनसेवाविभागस्य स्तः, स्नाइपरक्षमता च अस्ति ।

उत्तरकैरोलिना-देशस्य रिपब्लिकन्-पक्षस्य प्रतिनिधिः डैन् बिशप् प्रश्नं कृतवान् यत् यदि तौ पुरुषौ निश्चलतया तिष्ठतः स्यात् तर्हि क्रुक्स्-महोदयः छतम् आरोहन् दृश्यते स्म वा इति । पेरिसः अवदत् यत् सः न जानाति।

पैरिस् इत्यनेन दर्शितं यत् अन्वेषकाः मन्यन्ते यत् क्रुक्स् इत्यस्य गोलिकाप्रहारात् पूर्वं अष्टौ गोलिकाप्रहाराः अभवन् "अहं मन्ये संख्या अष्टौ अस्ति, अष्टौ गोलिकानां आवरणं च प्राप्तम्" इति ।

पैरिस् विधायकान् अवदत् यत् "कतिपय गुप्तसेवा एजेण्ट्" ये सभायाः पूर्वं क्षेत्रस्य भ्रमणं कुर्वन्ति स्म ते राज्यपुलिससेनापतयः अवदन् यत् बटलर् काउण्टी आपत्कालीनसेवाः भवनस्य सुरक्षिततायै उत्तरदायी सन्ति यत्र क्रुक्स् स्वस्य शस्त्रं प्रहारितवान्

न्यूयॉर्क टाइम्स् इति वृत्तपत्रेण दर्शितं यत् पैरिस् इत्यस्य साक्ष्येण प्रथमवारं अधिकारिणः तस्य छतस्य सुरक्षायाः उत्तरदायी एजेन्सी इत्यस्य पहिचानं कृतवन्तः यत्र क्रुक्स् आसीत्

परन्तु पैरिस् इत्यस्य साक्ष्यं बटलर् काउण्टी जिलाधिवक्ता रिचर्ड गोल्डिङ्गर् इत्यस्य विवरणेन सह असङ्गतम् आसीत् । तस्मिन् दिने पेरिसः सभायां न उपस्थितः, सभायां भागं गृहीतवन्तः जनानां प्रतिवेदनैः, वार्तालापैः च किं घटितम् इति ज्ञातवान् ।

गतसप्ताहे द न्यूयॉर्क टाइम्स् इति पत्रिकायाः ​​साक्षात्कारे गोल्डिङ्गर् इत्यनेन उक्तं यत् काउण्टी इत्यस्य आपत्कालीनसेवाः क्षेत्रस्य सुरक्षायाः उत्तरदायी न सन्ति।

प्रतिवेदनानुसारं कश्चन गोल्डिङ्गर् इत्यस्मै पैरिस् इत्यस्य साक्ष्यस्य विषये आहूतवान्, गोल्डिङ्गर् इत्ययं प्रतिवदति स्म यत् सः अद्यापि सूचनां सङ्गृह्णाति, परन्तु "एषा सूचना न अस्ति या पूर्वं मम कृते प्रदत्ता आसीत्" इति गुप्तसेवायाः प्रवक्ता पारिस् इत्यस्य साक्ष्यस्य विषये प्रश्नानाम् उत्तरं दातुं अनागतवान् ।

पैरिस् इत्यनेन अपि श्रवणसमये उक्तं यत् क्रुक्स् गोलीकाण्डात् पूर्वं त्रीणि निमेषाणि यावत् छतौ आसीत्, तस्य पूर्वं वचनं सम्यक् कृतवान् यत् समयः अल्पः इति।

पेरिस् इत्यनेन उक्तं यत् द्वौ स्थानीयपुलिसपदाधिकारिणौ क्रुक्स् इत्यस्य स्थानं ज्ञात्वा छतौ आरोहणं कर्तुं प्रयत्नं कृतवन्तौ, परन्तु क्रुक्स् इत्यनेन स्वस्य राइफलं छतौ आरुह्य अधिकारीं प्रति लक्ष्यं कृत्वा अधिकारी पतितः। तस्मिन् समये क्रुक्स् स्वस्य अन्तिमस्थानस्य समीपे एव आसीत्, पुलिसैः सह तस्य सम्मुखीकरणस्य ट्रम्पस्य गोलीकाण्डस्य च मध्ये केवलं सेकेण्ड्-मात्रं यावत् आसीत् ।

किं वा कदा वा एषा घटना गुप्तसेवायाम् अन्येभ्यः कानूनप्रवर्तकसंस्थाभ्यः वा सभायां सूचिता? पेरिस् इत्यनेन उक्तं यत् "अद्यापि अन्वेषणं क्रियते" इति ।

पेरिस् इत्यनेन हत्यादिने ट्रम्पः कार्यभारग्रहणात् पूर्वं क्रुक्स् विषये कानूनप्रवर्तनानां मध्ये संचारस्य विवरणमपि दत्तम्। तस्य मते स्थानीयपुलिसः क्रुक्स् इत्यस्य फोटो गृहीत्वा राज्यस्य पुलिस-अधिकारिणः कृते प्रेषितवान् यः गुप्तसेवा-एजेण्टेन सह कमाण्ड्-केन्द्रे स्थितः आसीत् । ततः एजेण्टः गुप्तसेवायाः अन्तः कस्यचित् अन्यस्मिन् सङ्ख्यायां तस्य फोटो अग्रे प्रेषयितुं पृष्टवान् ।

"सः सशस्त्रः इति सूचयति सूचना नासीत्" तदा । पेरिस् क्रुक्स् इत्यस्य विषये अवदत्।

यत्र शूटरः आसीत् तत्र छतौ एजेण्ट् किमर्थं नासीत् ?चिट्टल् द्वौ व्याख्यानौ ददाति

गृहसुरक्षासमित्या अपि चिट्टल् इत्यनेन साक्ष्यं दातुं पृष्टम् इति कथ्यते, परन्तु सा अङ्गीकृतवती इति विधायकाः अवदन्। श्रवणकाले चिट्टेल् इत्यस्य नामयुक्तं कार्डं मेजस्य उपरि स्थापितं आसीत् । सुनवायी आरब्धस्य किञ्चित्कालानन्तरं चिट्टल् इत्यस्य राजीनामानिर्णयस्य वार्ता घोषिता ।

न्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत्, राजीनामा दातुं पूर्वं चिटलः द्वौ व्याख्यानौ दत्तवान् यत् यत्र बन्दुकधारी आसीत् तत्र छतौ एजेण्ट्-जनाः किमर्थं न सन्ति इति ।

सा साक्षात्कारे अवदत् यत् छतस्य प्रवणत्वात् असुरक्षितम् इति। सा अपि अवदत् यत् गुप्तसेवा सामान्यतया छतानि "बाँझ" भवेयुः इति इच्छति। न तु तस्य अर्थः इति व्याख्यानम् ।

पेरिस् इत्यनेन २३ दिनाङ्के सुनवायीयां दर्शितं यत् यस्मिन् भवने बन्दुकधारकः आसीत् तत् भवनं सभाक्षेत्रे सर्वोच्चं नास्ति तथा च तत्र सुरक्षाकर्मचारिणः न नियोजिताः। कारणं न जानाति इति च आह।

एकः स्थानीयः कानूनप्रवर्तनाधिकारी यः नाम न प्रकाशयितुं शर्तं कृतवान् सः प्रकटितवान् यत् प्रारम्भे तत्र त्रयाणां प्रतिस्नाइपरानाम् एकः दलः आसीत्, परन्तु तेषु एकः ट्रम्पस्य कार्यभारग्रहणात् पूर्वं गतः।

कानूनप्रवर्तकपदाधिकारी अपि अवदत् यत् ते तस्मिन् दिने उच्चतापमानस्य कारणात् गुप्तसेवायाः अनुमोदनेन च अंशतः भवने स्थिताः आसन्।

२२ तमे दिनाङ्के एकः सिनेटरः अवदत् यत् एकः श्वसनकर्ता दावान् अकरोत् यत् यदा ट्रम्पस्य हत्या अभवत् तदा भवनस्य छतौ कर्तव्यं कुर्वन्तः सुरक्षाकर्मचारिणः तापस्य कारणेन प्राधिकरणं विना स्वपदं त्यक्तवन्तः।

एबीसी-समाचारस्य अनुसारं अमेरिकी-रिपब्लिकन-सीनेटरः जोश-हॉली-इत्यनेन अमेरिकी-गृहसुरक्षा-सचिवं अलेजान्ड्रो मेयोर्कास्-इत्यस्मै प्रेषितं पत्रं प्रकाशितम् यत् तस्य कार्यालये एकः श्वसनकर्ता आगत्य दावान् अकरोत् यत् भवनस्य छतौ न्यूनातिन्यूनम् एकः सुरक्षारक्षकः अस्ति यत्र... बन्दुकधारी आसीत् यदा सः वधकाले गोलीं प्रहारितवान्, परन्तु सः व्यक्तिः अत्यधिकं उष्णत्वात् अनुज्ञां विना प्रस्थितवान् ।

तदतिरिक्तं "उष्णवायुविषये चिन्ताकारणात्" कानूनप्रवर्तनसंस्थाः भवनस्य परितः गस्तं त्यक्त्वा भवनस्य अन्तः सुरक्षाकर्मचारिणः स्थापितवन्तः इति अपि श्वसनकर्ता दावान् अकरोत्

२२ तमे स्थानीयसमये चिटलः काङ्ग्रेसस्य सुनवायीयां अवदत् यत् यदा घटना घटिता तदा बन्दुकधारी यत्र बन्दुकधारी आसीत् तस्मिन् भवने स्थानीयकानूनप्रवर्तकाः आसन्। परन्तु यदा पृष्टं यत् छतौ किमर्थं एजेण्ट् नास्ति अथवा गुप्तसेवा क्षेत्रस्य निरीक्षणार्थं ड्रोन्-इत्यस्य उपयोगं करोति वा इति तदा चिट्टल् विस्तरेण उत्तरं दातुं अनागतवती, केवलं यत् सा अद्यापि अन्वेषणस्य पूर्णपरिणामस्य प्रतीक्षां कुर्वती अस्ति इति

सा अपि स्वीकृतवती यत् गुप्तसेवायाः वधात् पूर्वं द्वौ पञ्चवारं शङ्कितः व्यक्तिः सूचितः, परन्तु तस्मिन् समये सः सशस्त्रः इति कोऽपि संकेतः नासीत्

चिटलः अवदत् यत् क्रुक्स् यस्मिन् छतौ आसीत् तत् सभायाः दिवसपूर्वं सम्भाव्यं दुर्बलतारूपेण चिह्नितम् आसीत्। यदि ते अवगच्छन्ति स्म यत् "वास्तविकधमकी" अस्ति तर्हि गुप्तसेवा ट्रम्पं प्रवेशं न दास्यति स्म, परन्तु गोलीकाण्डस्य "सेकेण्ड् पूर्वं" यावत् क्रुक्स् "धमकी" इति न निर्धारितम्

एसोसिएटेड् प्रेस इत्यस्य अनुसारं बाइडेन् प्रशासनं अमेरिकीविधायकाः च गोलीकाण्डस्य अन्वेषणं कुर्वन्ति । २३ तमे स्थानीयसमये रिपब्लिकन् सदनस्य अध्यक्षः जॉन्सन् सदनस्य डेमोक्रेटिकनेता हकीम जेफ्रीस् च ट्रम्पस्य हत्यायाः प्रयासानां अन्वेषणार्थं द्विपक्षीयस्य संयुक्तकार्यसमूहस्य स्थापनायाः समर्थनं प्रकटितवन्तौ। कार्यदले सप्त रिपब्लिकन्, षट् डेमोक्रेट् च सन्ति । प्रतिनिधिसभा २४ तमे स्थानीयसमये एव मतदानं कर्तुं शक्नोति।

प्रतिवेदनानि सूचयन्ति यत् अधिकारिणः क्रुक्स् इत्यस्य प्रेरणाविषये सूचनानि अन्विष्यन्ते स्म किन्तु तेषां कोऽपि सूचकः न प्राप्तः । अन्वेषकाः तस्य दूरभाषं अन्वेष्य ट्रम्पस्य, बाइडेन् इत्यादीनां प्रशासनस्य वरिष्ठानां अधिकारिणां छायाचित्रं प्राप्तवन्तः, ततः सः डेमोक्रेटिकराष्ट्रीयसम्मेलनस्य अन्वेषणं कृतवान्, ट्रम्पः कदा उपस्थितः भविष्यति इति च ज्ञातवन्तः। तदतिरिक्तं सः प्रमुखविषादविकारस्य विषये सूचनां अन्वेषितवान् ।

अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।