समाचारं

किं जापानदेशः प्रथमं रूसदेशे आक्रमणं कृतवान् ? रूसः कार्यवाही करोति!

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसस्य विदेशमन्त्रालयेन जुलैमासस्य २३ दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् रूसस्य विशेषसैन्यकार्यक्रमेषु जापानदेशेन रूसविरुद्धं निरन्तरं प्रतिबन्धानां आंशिकप्रतिक्रियारूपेण रूसदेशेन १३ जापानीनागरिकाणां रूसदेशप्रवेशं अनिश्चितकालं यावत् प्रतिबन्धयितुं निर्णयः कृतः।

एतेषु १३ जनासु जापान-अन्तर्राष्ट्रीय-सहकार-संस्थायाः अध्यक्षः अकिहिको तनाका, राकुटेन्-समूहस्य संस्थापकः हिरोशी मिकितानी, टोयोटा-मोटर-निगमस्य अध्यक्षः (अध्यक्षः) अकिओ टोयोडा, अन्ये च बहवः सुप्रसिद्धाः जापानी-निगम-कार्यकारीः सन्ति

रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री जखारोवा तस्मिन् दिने पूर्वं एकस्मिन् कार्यक्रमे अवदत् यत् अमेरिकादेशस्य पूर्तये जापानदेशेन रूसदेशे यत् प्रतिबन्धः स्थापितः तत् स्वयमेव क्षतिं कृतवान्, जापानीकारकम्पनयः रूसीविपण्यं प्रति प्रत्यागन्तुं सम्भावना नास्ति।

जूनमासे जी-७-सङ्घः रूसस्य जमेन सम्पत्तिभ्यः प्राप्तं धनं जमानतरूपेण उपयुज्य युक्रेनदेशाय ५० अरब डॉलरस्य ऋणं दातुं सहमतः आसीत् । जापानी-माध्यमेन उक्तं यत् जापानदेशः ३.३ अरब-अमेरिकीय-डॉलर्-प्रदानस्य अग्रणीः भविष्यति, यत् सप्त-समूहस्य कुल-५० अरब-अमेरिकीय-डॉलर्-ऋणयोजनायाः प्रायः ६% भागं भवति अस्मिन् मासे ब्राजील्देशे जी-२० वित्तमन्त्रिणां समागमस्य समये सप्तदेशाः ऋणसङ्कुलस्य विवरणं अनुमोदयिष्यन्ति इति प्रतिवेदनानि सूचयन्ति। तेषु अमेरिका, यूरोपीयसङ्घः च प्रत्येकं २० अरब अमेरिकीडॉलर् ऋणं दत्तवन्तौ, जापान, यूनाइटेड् किङ्ग्डम्, कनाडा च कुलम् १० अब्ज अमेरिकीडॉलर् ऋणं दत्तवन्तौ

रूसी उपग्रहसमाचारसंस्थायाः अनुसारं जापानदेशेन २०२२ तमस्य वर्षस्य मार्चमासात् आरभ्य रूसदेशे १०७० जनानां उपरि व्यक्तिगतप्रतिबन्धाः कृताः ।तेषु ३१० जनानां सम्पत्तिः स्थगितवती, ५३७ जनानां निर्यातप्रतिबन्धः च कृतः

स्रोत丨सिन्हुआ समाचार एजेन्सी, रूसी उपग्रह समाचार एजेन्सी, इत्यादि।