समाचारं

अमेरिकीमाध्यमेन प्रकाशितम् : "हत्यायाः प्रयासः" इति घटनायाः अनन्तरं ट्रम्पः बृहत् बहिः प्रचारसभां कर्तुं स्थगयितुं योजनां करोति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल न्यूज] एनबीसी न्यूज इत्यस्य अनुसारं २३ तमे स्थानीयसमये द्वौ स्रोतौ अवदन् यत् अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः बृहत् बहिः प्रचारसभां कर्तुं स्थगयितुं योजनां करोति।

१८ जून दिनाङ्के स्थानीयसमये ट्रम्पः विस्कॉन्सिन-राज्यस्य रेसिन्-नगरे प्रचार-सभां कृतवान् स्रोतः : अमेरिकी-माध्यमेन चित्रैः सह समाचारः ।

प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् वर्तमानयोजना गृहे एव सभायाः आयोजनं करणीयम्, परन्तु ते अपि अवदन् यत् ट्रम्पः लघुबहिः सभासु अपि भागं गृह्णीयात्, अथवा प्रवेशद्वारानाम् अधिकं सम्यक् निरीक्षणं भवति इति आधारेण बृहत्तरसमागमेषु भागं गृह्णीयात्, तथा च क्रीडाङ्गणानि इत्यादीनि उच्चभूमिः न शक्नुवन्ति इति आधारेण एतेषां समागमानाम् समीपे विद्यन्ते।

समाचारानुसारं २३ तमे स्थानीयसमये सायंकाले ट्रम्प-अभियानस्य, गुप्तसेवायाः च प्रवक्तृभिः टिप्पण्यार्थं कृते अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

२३ दिनाङ्के वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​प्रतिवेदनानुसारं सूत्रेषु ज्ञातं यत् ट्रम्पस्य गोलीकाण्डस्य घटनायाः अनन्तरं अमेरिकी-गुप्तसेवायाम् अनुशंसितं यत् ट्रम्प-अभियानेन बृहत्-बहिः-सभायाः व्यवस्थापनं त्यक्तव्यम्, ट्रम्प-अभियानेन च गुप्तसेवायाः सल्लाहः अनुसृतः

पूर्वसूचनानुसारं १३ जुलै दिनाङ्के पेन्सिल्वेनिया-राज्यस्य बटलर्-नगरे एकस्मिन् सभायां ट्रम्पः "हत्यायाः प्रयासः" अभवत् । ग्लह।