समाचारं

किं ज़ेलेन्स्की ट्रम्पेन सह वार्तालापं कर्तुं उपक्रमं कर्तुं उद्विग्नः अस्ति?

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इदं इव आसीत् यत् सः पूर्वमेव वार्तां गृहीतवान् यत् बाइडेन् २०२४ तमस्य वर्षस्य अमेरिकीराष्ट्रपतिनिर्वाचनात् निवृत्तः भविष्यति इति १९ जुलै दिनाङ्के स्थानीयसमये ट्रम्पेन रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य नामाङ्कनं आधिकारिकतया स्वीकृतस्य परदिने युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन एतत् पहलं कृतम् ट्रम्पेन सह संवादं कुर्वन्तु लैङ्गपिंगः दूरभाषस्य उत्तरं दत्तवान्। २०२० तमे वर्षात् ज़ेलेन्स्की-ट्रम्पयोः मध्ये एषः प्रथमः दूरभाषः अस्ति ।

यद्यपि वार्तालापस्य पूर्णा सामग्री सार्वजनिका न कृता तथापि ज़ेलेन्स्की, ट्रम्प च आदानप्रदानस्य विषये सकारात्मकं वदतः। आह्वानस्य अनन्तरं ट्रम्पः स्वस्य सामाजिकमाध्यमेषु अवदत् यत् सः विश्वे शान्तिं आनयिष्यति, एतावता जनानां प्राणान् गृहीतवान् युद्धस्य समाप्तिम् अपि करिष्यति इति। ज़ेलेन्स्की इत्यनेन एकस्मिन् वक्तव्ये उक्तं यत् ट्रम्पेन सह स्वस्य आह्वानस्य मध्ये सः देशस्य स्वतन्त्रतायाः स्वातन्त्र्यस्य च रक्षणार्थं अमेरिकादेशस्य महत्त्वपूर्णं द्विपक्षीयं द्विपक्षीयं च समर्थनं बोधयति। सः ट्रम्पः च निजीसभासु चर्चां कर्तुं सहमतौ स्तः यत् के उपायाः शान्तिं न्याय्यं यथार्थतया च स्थायित्वं कर्तुं शक्नुवन्ति।

वस्तुनिष्ठरूपेण युक्रेनदेशः युक्रेनसंकटविषये ट्रम्पस्य रुखं न रोचते तथापि अमेरिकीनिर्वाचने ट्रम्पस्य वर्धमानस्य समर्थनस्य सम्मुखे ज़ेलेन्स्की इत्यस्य नीतिदलेन ट्रम्पेन सह आवश्यकसम्बन्धं स्थापयित्वा ट्रम्पस्य स्थितिं परिवर्तयितुं अनुशंसितव्यम् आसीत् युक्रेनस्य अनुकूला दिशा।

अमेरिकीनिर्वाचनस्य परिणामस्य निराकरणात् पूर्वं युक्रेनविषये ट्रम्पस्य वृत्तिः परिवर्तयितुं ज़ेलेन्स्की इत्यस्य कृते कठिनं भवेत्। यतः ट्रम्पस्य “Make America Great Again” इति अभियानस्य नारा तस्य कृते पुनः व्हाइट हाउस्-विजयस्य सोपानशिला अस्ति, तथा च बाइडेन्-प्रशासनस्य युक्रेन-नीतिः प्रचारकाले ट्रम्पस्य आक्रमणानां लक्ष्यं सर्वदा एव अभवत् ट्रम्पः बहुषु सार्वजनिकेषु अवसरेषु उक्तवान् यत् ज़ेलेन्स्की प्रतिवारं अस्मिन् देशे आगत्य ६० अरब डॉलरं हरति, इतिहासस्य सर्वाधिकः विक्रेता च अस्ति। जूनमासस्य २८ दिनाङ्के बाइडेन् इत्यनेन सह वादविवादस्य समये ट्रम्पः बाइडेन् इत्यस्य आलोचनां कृतवान् यत् सः युक्रेनदेशाय बहुमात्रायां सैन्यसाहाय्यं प्रदत्तवान् ।

तदतिरिक्तं ट्रम्पस्य एकान्तवादनीतीनां समर्थनं कुर्वन् वैन्स् इत्यस्य रनिंग मेट् इत्यस्य चयनेन भविष्यस्य विषये ज़ेलेन्स्की इत्यस्य चिन्ता अपि वर्धिता अस्ति। अमेरिकनमाध्यमविश्लेषकाः अवदन् यत् वैन्स् इत्यस्य राजनैतिकवृत्त्या युक्रेनदेशे पर्याप्तं दबावः भविष्यति। अमेरिकी-काङ्ग्रेस-पक्षेण २०२४ तमस्य वर्षस्य एप्रिल-मासे युक्रेन-देशाय प्रायः ६१ अरब-डॉलर्-सहायता-अनुमोदनस्य अनन्तरं वैन्स्-महोदयः अस्य उपायस्य विरोधं स्पष्टं कृत्वा अवदत् यत् "अमेरिकन-जनाः अन्यं अनन्तं युद्धं न सहन्ते, अहमपि न

अमेरिकनराजनीत्यां ट्रम्पस्य प्रभावस्य विषये ज़ेलेन्स्की अतीव अवगतः अस्ति । अस्य कारणात् ज़ेलेन्स्की सर्वदा ट्रम्पस्य युक्रेनदेशस्य अनुकूलं न भवति इति टिप्पणीं विवेकपूर्वकं स्वस्य असन्तुष्टिं प्रकटयति। अमेरिकी रिपब्लिकनपक्षस्य सर्वसम्मत्या निर्वाचितः राष्ट्रपतिपदस्य उम्मीदवारः ट्रम्पः अभवत् ततः परं ज़ेलेन्स्की सक्रियरूपेण ट्रम्पं प्रति सद्भावनाम् अव्यक्तवान् । सः तत्क्षणमेव सामाजिकमाध्यमेन ट्रम्पविरुद्धस्य हत्यायाः निन्दां कृतवान्, कीवनगरे पत्रकारसम्मेलने सार्वजनिकरूपेण अवदत् यत् यदि ट्रम्पः राष्ट्रपतित्वेन निर्वाचितः भवति तर्हि युक्रेनदेशः ट्रम्पप्रशासनेन सह सहकार्यं कर्तुं इच्छति।

युक्रेनदेशस्य अधिकारिणः अपि सार्वजनिकरूपेण उक्तवन्तः यत् युक्रेनदेशस्य विषये ट्रम्पस्य वृत्तिः परिवर्तते इति चिन्ता नास्ति। ट्रम्पस्य युक्रेनविरोधी वाक्पटुता केवलं अभियानस्य भागः एव अस्ति, निर्वाचनोत्तरनीतीनां प्रतिबिम्बं न कर्तुं शक्नोति।

बाइडेन् इत्यनेन राष्ट्रपतिनिर्वाचनात् निवृत्तेः घोषणायाः अनन्तरं जेलेन्स्की इत्यनेन स्वस्य सामाजिकमाध्यमेषु व्यक्तं यत् युक्रेनदेशेन युक्रेनदेशस्य स्वतन्त्रतासङ्घर्षस्य बाइडेन् इत्यस्य अटलसमर्थनस्य प्रशंसा कृता, यत् संयुक्ते दृढद्विपक्षीयसमर्थनेन सह सदैव महत्त्वपूर्णां भूमिकां निर्वहति, निरन्तरं च निर्वहति च राज्यानि। युक्रेन-देशस्य, सम्पूर्णे यूरोपे च वर्तमान-स्थितिः अपि तथैव गम्भीरा अस्ति, अतः वयं निश्छलतया आशास्महे यत् अमेरिका-देशः निरन्तरं दृढ-नेतृत्व-भूमिकां निर्वहति |. एतेन ज्ञायते यत् ट्रम्पः आह्वानस्य समये ज़ेलेन्स्की इत्यस्मै किमपि गारण्टीं न दत्तवान् एकतः ट्रम्पः निश्चितः नासीत् यत् बाइडेन् निर्वाचनात् निवृत्तः भविष्यति वा विजयी भविष्यति इति, अपरतः च यतोहि ट्रम्पस्य व्यावसायिकस्य आवश्यकता अस्ति तस्य राष्ट्रियसुरक्षादलस्य सल्लाहः।

ज़ेलेन्स्की इत्यनेन परिस्थितेः प्रतिक्रियारूपेण नूतना शान्तियोजना प्रस्ताविता । २०२४ तमस्य वर्षस्य जुलै-मासस्य १५ दिनाङ्के ज़ेलेन्स्की इत्यनेन राष्ट्रियभाषणे उक्तं यत् सः आशास्ति यत् रूसः नवम्बरमासे युक्रेन-शान्ति-शिखरसम्मेलने भागं ग्रहीतुं प्रतिनिधिमण्डलं प्रेषयितुं शक्नोति, यत् चीन-देशेन प्रस्तावितायाः युक्रेन-शान्ति-योजनायाः किञ्चित्पर्यन्तं समीपे भविष्यति जूनमासे स्विट्ज़र्ल्याण्ड्देशे युक्रेनशान्तिशिखरसम्मेलने रूसदेशः आमन्त्रितः नासीत् । तस्मिन् समये ज़ेलेन्स्की इत्यनेन उक्तं यत् रूसस्य युक्रेनदेशात् निवृत्तेः अनन्तरमेव किमपि वार्ता कर्तुं शक्यते इति ।

अवश्यं, ज़ेलेन्स्की इत्यस्य शान्तिवार्तायोजनायाः समायोजनं न केवलं अमेरिकीनिर्वाचनस्थितेः कारणेन अभवत्, अपितु अमेरिकीसैन्यसहायतायाः बृहत्प्रमाणेन रूसस्य सैन्यआक्रमणं न निवारितम् इति कारणतः अपि मुख्यतया केवलं रूसस्य उन्नतिं मन्दं कर्तुं कार्यं कृतवान् ज़ेलेन्स्की इत्यस्य वृत्तिपरिवर्तनं केवलं सूचयितुं शक्नोति यत् युक्रेनसंकटः परिवर्तयितुं शक्नोति, परन्तु तस्य अर्थः न भवति यत् संकटः "विभक्तिबिन्दुम्" प्राप्तवान् इति। ज़ेलेन्स्की इत्यस्य नूतना शान्तियोजना केवलं वार्तायां भागग्रहणस्य शर्ताः परिवर्तयति, परन्तु शान्तिसम्झौतेः विषयवस्तुं न परिवर्तयति ।

ट्रम्पस्य कृते अमेरिकीराष्ट्रपतिनिर्वाचनस्य परिणामस्य प्रकाशनात् पूर्वं ज़ेलेन्स्की इत्यनेन सह दूरभाषः करणं प्लस् अस्ति, न केवलं वैश्विकजनमतस्य ध्यानं आकर्षयितुं, अपितु युक्रेनस्य स्थितिं प्रति सहानुभूतिम् अनुभवन्तः अमेरिकनमतदातृभ्यः अधिकं समर्थनं प्राप्तुं अपि।

(शियाओ बिन्, रूसी, पूर्वीय-यूरोपीय-मध्य एशिया-अध्ययन-संस्थायाः, चीनी-सामाजिक-विज्ञान-अकादमी-संस्थायाः शोधकर्ता; झाङ्ग-जिओहुई, नगरीय-अर्थशास्त्रस्य विद्यालयस्य तथा लोक-प्रशासनस्य, राजधानी-अर्थशास्त्र-व्यापार-विश्वविद्यालयस्य सहायक-प्रोफेसरः)

लेखकः जिओ बिन झांग जिओहुई

सम्पादकः जू फाङ्गकिंग