समाचारं

अमेरिकीगुप्तसेवानिदेशिका किम्बर्ली चिट्ल् राजीनामा ददाति, ट्रम्पः प्रतिवदति यत् मया श्रुतं यत् तस्याः समीपे बहवः विकल्पाः नास्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल न्यूज] २३ तमे स्थानीयसमये राष्ट्रियप्रसारणनिगमस्य (NBC) समाचारानुसारं द्वयोः सूत्रयोः उक्तं यत् अमेरिकी रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः बृहत् बहिः प्रचारसभां कर्तुं स्थगयितुं योजनां करोति।

१८ जून दिनाङ्के स्थानीयसमये ट्रम्पः विस्कॉन्सिन-राज्यस्य रेसिन्-नगरे प्रचार-सभां कृतवान् स्रोतः : अमेरिकी-माध्यमेन चित्रैः सह समाचारः ।

प्रतिवेदनानुसारं सूत्रेषु उक्तं यत् वर्तमानयोजना गृहे एव सभायाः आयोजनं करणीयम्, परन्तु ते अपि अवदन् यत् ट्रम्पः लघुबहिः सभासु अपि भागं गृह्णीयात् अथवा बृहत्तरेषु सभासु अपि भागं गृह्णीयात् यत् प्रवेशद्वारानाम् अधिकं सम्यक् निरीक्षणं भवति, तथा च उच्चभूमिः यथा क्रीडाङ्गणानि अस्तित्वं न प्राप्नुयात् इति एतेषां समागमानाम् समीपे ।

समाचारानुसारं २३ तमे स्थानीयसमये सायंकाले ट्रम्प-अभियानस्य, गुप्तसेवायाः च प्रवक्तृभिः टिप्पण्यार्थं कृते अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता।

२३ दिनाङ्के वाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​प्रतिवेदनानुसारं सूत्रेषु ज्ञातं यत् ट्रम्पस्य गोलीकाण्डस्य घटनायाः अनन्तरं अमेरिकी-गुप्तसेवायाम् अनुशंसितं यत् ट्रम्प-अभियानेन बृहत्-बहिः-सभायाः व्यवस्थापनं त्यक्तव्यम्, ट्रम्प-अभियानेन च गुप्तसेवायाः सल्लाहः अनुसृतः

पूर्वसूचनानुसारं १३ जुलै दिनाङ्के पेन्सिल्वेनिया-राज्यस्य बटलर्-नगरे एकस्मिन् सभायां ट्रम्पः "हत्यायाः प्रयासः" अभवत् । ग्लह।

ज्ञातव्यं यत् अमेरिकीगुप्तसेवायाः निदेशिका किम्बर्ली चिट्ल् इत्यनेन अस्मिन् मासे प्रारम्भे अमेरिकीराष्ट्रपतिस्य पूर्वस्य ट्रम्पस्य "हत्यायाः प्रयासस्य" कारणेन २३ दिनाङ्के राजीनामा दत्ता, येन जीवनस्य सर्वेभ्यः वर्गेभ्यः सुरक्षाकार्यस्य विषये संशयः असन्तुष्टिः च उत्पन्ना

२२ तमे दिनाङ्के अमेरिकीप्रतिनिधिसदनस्य निरीक्षण-जवाबदेही-समित्या आयोजितायां सुनवायी-समारोहे चिटलः वदति स्म स्रोतः : अमेरिकी-माध्यमाः

एनबीसी-समाचारस्य अनुसारं ट्रम्पः २३ दिनाङ्के सायं अमेरिकी-वार्ता-जालस्थले न्यूजमैक्स-इत्यनेन सह दूरभाषेण साक्षात्कारे चिटेल्-महोदयस्य त्यागपत्रस्य प्रतिक्रियां दत्तवान् यत्, “अधुना एव मया श्रुतं यत् सा राजीनामा दत्तवती, तस्याः बहु विकल्पः नास्ति इति मन्ये” इति also said that recently तस्य अभियानं मासान् यावत् गुप्तसेवा-एजेण्ट्-जनाः अभियान-पन्थौ योजयितुं याचते, परन्तु "न प्राप्तवान्" एकः।