समाचारं

वार्षिक आय ५८० अरब !महत्त्वपूर्णरुचियुक्तं दलनिर्माणं युवानः सामूहिकरूपेण सुखिनः कुर्वन्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकान्ते स्थित्वा उन्मत्ताः युवानः बहु आरामं कर्तुं प्रवृत्ताः भवन्ति ।

परन्तु अन्तर्जाल-कफे-केटीवी-इत्येतयोः क्षयः अभवत्, यात्रायाः कारणात् बटुके तनावः जातः, द्रुतगतिना जीवनस्य अतिरिक्तं युवानां विश्रामस्थानस्य आवश्यकता वर्तते ।



विश्रामार्थं सर्वोत्तमस्थानं वीथिकायां स्थितं पेडीक्योर-दुकानम् अस्ति ।

पूर्वं युवानां मध्ये पेडीक्योर-उपभोगः सर्वाधिकं तिरस्कृतः आसीत्

चित्रकलाशैल्याः कारणात् एकदा युवानः पेडीक्योर-दुकानात् दूरं तिष्ठन्ति स्म तथापि असंख्य-प्रौढानां लोकप्रियतायाः कारणात् पेडीक्योर-दुकान-व्यापारः क्रमेण गुप्तं साम्राज्यं निर्मितवान् ।

एकदा दाओ भ्राता झेङ्ग युआन्युआन् इत्यस्य पेडीक्योर-दुकानं अवलोकितवान्, यत् पेडीक्योर-उद्योगस्य प्रमुखः ब्राण्ड् झेङ्ग् युआन्युआन्, यः ग्रामीणशान्क्सी-नगरात् आगतः, सः अधुना देशे सर्वत्र भण्डारं उद्घाटितवान् अस्ति ।८,००० तः अधिकाः भण्डाराः, रूढिवादी अनुमानं भवति यत् ब्राण्डस्य वार्षिकं राजस्वं सहजतया दशकोटिरूप्यकाणि यावत् प्राप्तुं शक्नोति ।



शीर्षस्तरीयस्य झेङ्ग युआन्युआन् इत्यस्य नेतृत्वे २०२२ तमे वर्षे एव सम्पूर्णस्य पेडीक्योर-विपण्यस्य परिमाणं ५८५.९ अरब युआन् यावत् अभवत्, उपयोक्तृणां संख्या च ४३५ मिलियनं यावत् आसीत्

४० कोटिभ्यः अधिकेभ्यः उपयोक्तृषु प्रौढैः मातुलैः च निर्मितस्य पेडीक्योर-दुकानस्य नैलोटौ इत्यस्य अतिरिक्तं युवानः अपि पेडीक्योर-सेनायाः ताजाः रक्ताः अभवन्

मेइटुआन्-दत्तांशैः ज्ञायते यत् २० तः ३५ वयसः युवानः ७५% पेडीक्योर-दुकानस्य उपभोक्तृणां भागं गृह्णन्ति, पूर्वं ७०% उपभोक्तारः मामा-मातुलाः, झेङ्ग युआन्युआन् च आसन्, परन्तु अधुना युवानां कृते प्रवेशार्थं पवित्रं स्थानं जातम्



क्षियाओहोङ्ग्शु-नगरे सिटी-वाक्-विशेष-बल-भ्रमणस्य अनन्तरं आरामस्य नूतनः उपायः पेडीक्योर्-इत्येतत् अभवत् ।

कथं अयं "वृद्धस्वर्गः" यः क्षीणः अभवत्, सः सहसा युवानां ध्यानं आकर्षितवान् ?



८,००० लाओटौ ले श्रृङ्खलाभण्डारः, २.

अहं प्रायः युवाभिः विपण्यं प्रति प्रेषितः आसम्

सिटी वाक् इत्यस्मात् श्रान्ताः सन्तः युवानः पेडीक्योर इत्यस्य प्रेम्णि पतितुं आरब्धवन्तः ।

चाङ्गशा-नगरे, "अन्तर्जाल-सेलिब्रिटी-नगरम्" यत् युवाभिः अत्यन्तं प्रार्थितं भवति, ये सर्वे सिटी-वाक्-इत्यत्र आगच्छन्ति, ते "भोजनं + अन्तर्जाल-सेलिब्रिटी-स्थलचिह्नानि + पेडीक्योर्" इति त्रि-खण्ड-समूहस्य अनुभवं परिहरितुं न शक्नुवन्ति



एकदा केचन माध्यमाः चाङ्गशा-नगरस्य अतिशयोक्तिपूर्वकं वर्णनं कृतवन्तः यत् “देशस्य आर्धं जनसंख्या चाङ्गशा-नगरं प्रति धावति, चाङ्गशा-नगरस्य अर्धं जनाः च पेडीक्योर-करणाय धावन्ति” इति ।

चाङ्गशातः प्रत्यागताः युवानः देशस्य सर्वेषु भागेषु पेडीक्योरस्य आदतं आनयन्ति स्म ।

केचन जनाः वदन्ति : पेडीक्योरः न तु पादयोः समस्या अस्ति इति कारणतः, अपितु केवलं द्वौ घण्टां यावत् दूरभाषं न दृष्ट्वा कस्यचित् विशेषरूपेण मालिशं कर्तुं भावः आनन्दयितुं भवति।

ऑनलाइन, २३ वर्षे पूर्णतया वेतनयुक्तं वार्षिकं पासं पेडीक्योर-दुकाने प्राप्तुं "पेडीक्योरस्य स्वतन्त्रता" प्राप्तुं च दर्शयितुं योग्या उपलब्धिः अभवत्



गतवर्षस्य मेमासे राष्ट्रियसांख्यिकीयब्यूरोद्वारा प्रकाशितेन "चीन-उत्तमजीवनसर्वक्षणेन" ज्ञातं यत् स्वास्थ्यसेवास्थानानि शीर्षत्रयस्थानानि अभवन् यत्र १८ तः ३५ वर्षाणि यावत् आयुषः युवानः चीनदेशे धनव्ययस्य उत्सुकाः सन्ति तेषु न्यून- मूल्यवान् पेडीक्योरस्य बृहत् भागः अस्ति .

पेडीक्योरस्य कियत् लोकप्रियता पेडीक्योर-स्वामीनां वेतनात् ज्ञातुं शक्यते ।

झीहु इत्यस्य विषये एकः प्रश्नः अस्ति यत् "कीदृशं कार्यं गरिमापूर्णं न भवति अपितु धनं प्राप्नोति", तस्य मित्रस्य पुरातनं कार्यं कश्चन अनुशंसितवान् ।



भवतु नाम अस्य स्वामिनः उत्तरं डींगं मारयति, परन्तु पेडीक्योर वस्तुतः सेवा-उद्योगे महत्त्वपूर्णः वर्गः अस्ति यः "लघुलाभं किन्तु शीघ्रं कारोबारं" मूल्यं ददाति।

शङ्घाईनगरस्य एकः भण्डारस्य स्वामी झेङ्ग युआन्युआन् इत्यनेन उक्तं यत् तस्य भण्डारः प्रतिदिनं औसतेन ७० तः अधिकान् ग्राहकान् प्राप्तुं शक्नोति, तथा च औसतग्राहकमूल्यं प्रायः ८४ युआन् भवति, स्वामी प्रतिआदेशं ३० युआन् आयोगं करोति, शेषं च कम्पनीं समर्पितवान्।

अधुना केशच्छेदनस्य मूल्यं १०० युआन् इत्यस्मात् अधिकं भवति, परन्तु १०० युआन् इत्यस्मात् न्यूनेन मूल्येन युवानः "पद-ताजगी", द्वौ घण्टां यावत् सर्वतोमुखी मालिशं च प्राप्तुं शक्नुवन्ति, यत् खलु अतीव आकर्षकम् अस्ति



एतस्याः गणनायाः आधारेण प्रत्येकं पेडीक्योर-मास्टरः प्रतिदिनं भण्डारं प्रति प्रायः ३,००० युआन्-रूप्यकाणां लाभं आनेतुं शक्नोति, यत् मासे एकलक्ष-युआन्-अधिकं भवति ।

देशे सर्वत्र एतादृशानां लघुदुकानाम् उपस्थित्या एव ते झेङ्ग युआन्युआन् इत्यस्य विशालस्य "पेडीक्योर साम्राज्यस्य" समर्थनं कर्तुं शक्नुवन्ति ।

२०१६ तमे वर्षे एव झेङ्ग युआन्युआन् इत्यनेन "दशसहस्रभण्डारयोजना" आरब्धा यदि विशेषकाले वर्षत्रयस्य बाधा न स्यात् तर्हि लक्ष्यं बहुकालपूर्वं प्राप्तं स्यात्

२०२२ तमे वर्षे अन्तर्जालमाध्यमेन चर्चा अभवत् यत् झेङ्ग युआन्युआन् इत्यस्य पेडीक्योर् धनसङ्ग्रहाय सार्वजनिकरूपेण गन्तुं सज्जीभवति यद्यपि अन्तिमवार्ता किमपि नासीत् तथापि जलवत् धनं अर्जयन्तं झेङ्ग युआन्युआन् इत्यस्य कृते धनं प्राप्तुं सार्वजनिकरूपेण गन्तुं आवश्यकता नास्ति .



संयोगवशं झेङ्ग युआन्युआन् इत्यस्य अतिरिक्तं अन्यत् प्रमुखं पेडीक्योरशृङ्खला "पेङ्गशी पेडीक्योर" अपि अधुना ४,००० तः अधिकाः भण्डाराः सन्ति, वार्षिकराजस्वं च अरबौ भवति

"अत्यन्तं पृथिव्यां" व्यापारः इति नाम्ना पेडीक्योरस्य कदापि विपण्यस्य अभावः न अभवत् ।



श्रान्तः युवकः : १.

काफीं खादयित्वा पेडीक्योरस्य विकल्पं कुर्वन्तु

पेडीक्योर-दुकानं “स्टारबक्स्” इति वृद्धस्य संस्करणम् इति उच्यते ।

वृद्धाः न केवलं स्वपादं अधिकं आरामदायकं स्वस्थं च कर्तुं, अपितु स्वस्य पुरातनपरिजनेन सह गपशपं कर्तुं, समयं व्यतीतुं च स्थानं अन्वेष्टुं पेडीक्योरार्थं गच्छन्ति



परन्तु अधुना वृद्धानां कृते "स्टारबक्स्" युवाभिः सङ्कीर्णः अस्ति ।

युवानां प्रथमा पेडीक्योरस्य इच्छा उपभोक्तृ-अनुभवः भवति यः चिकित्सा-उपचारस्य सामाजिक-सम्बन्धस्य च समानं ध्यानं ददाति ।

आँकडानुसारं मम देशे पैरोनिचिया-रोगस्य प्रकोपस्य दरः प्रायः १.७% तः २७% पर्यन्तं भवति, ये युवानः क्रीडां रोचन्ते ते च एकः समूहः अस्ति यत्र पैरोनिचिया-रोगस्य प्रकोपः अधिकः भवति

प्रथमवारं पेडीक्योर-दुकानेषु ये युवानः समुपस्थिताः आसन्, तेषु अधिकांशः सप्ताहान्ते एकत्र लम्बमानाः क्रीडासहभागिनः आसन् ।

ये युवानः पैरोनिचिया-रोगेण पीडिताः सन्ति तेषां कृते चिकित्सालयं गन्तुं कष्टं भवति, तत् धारयितुं च अतीव असहजं भवति अतः न्यूनसेवनयुक्ताः पेडीक्योर-दुकानानि, बहवः सेवाः च युवाभिः स्वस्य सुखदं गृहनगरं मन्यन्ते



व्यायामं कृत्वा यात्रां कृत्वा वा पेडीक्योरस्य कृते मिलनं अद्यतनयुवकानां कृते अवकाशस्य नूतनः मार्गः अभवत् ।

केचन नेटिजनाः साझां कृतवन्तः यत् दलनिर्माणस्य व्यवस्थां कुर्वन् तेषां कम्पनी दलनिर्माणस्य स्थानं रूपेण पेडीक्योर-दुकानं चिनोति स्म फलतः कम्पनीयाः इतिहासे सर्वाधिकं सहभागिता, कर्मचारीसन्तुष्टिः च अभवत्

यद्यपि युवानां माङ्गल्यं विशेषतया प्रबलं भवति तथापि पेडीक्योर-दुकानानि प्रतीक्षां कृत्वा न पश्यन्ति ।

पेडीक्योर स्वयं महत् न भवति, परन्तु "व्यय-प्रभावशीलता" प्रकाशयितुं पेडीक्योर-दुकानः अद्यापि स्वयमेव बहु सामग्रीं राशयति ।

यदा झेङ्ग युआन्युआन् इत्यस्य पेडीक्योर-दुकानं उद्घाटितं विस्तारितं च तदा ग्राहकानाम् आकर्षणार्थं एकदा "पेडीक्योर + मालिश + पाद-भिजाव" इत्यस्य १९.९ युआन्-पैकेज् प्रारब्धवान्, यत् केवलं निर्धनानाम् कृते शुभसमाचारः आसीत्



न केवलं एतत् सर्वथा अलाभकारी संकुलं पर्याप्तं नास्ति, झेङ्ग युआन्युआन् स्थानीयबर्गर-दुग्धचाय-दुकानैः सह सहकार्यं कर्तुं अपि उपक्रमं करिष्यति कतिपयेषु क्षेत्रेषु केषुचित् लघुदुकानेषु यदा भवन्तः पादप्रक्षालनाय आगच्छन्ति तदा भवन्तः निःशुल्कं बर्गरं वा प्राप्नुवन्ति दुग्धचायः ।

बहवः युवानः पेडीक्योर-अनुभवाय भण्डारं प्रविशन्ति, परन्तु द्वारं प्रविश्य एव ते पेडीक्योर-करणाय "बद्धाः" भवन्ति ।

दुग्धचायबर्गरवितरणस्य प्रभावः अतीव महत्त्वपूर्णः अस्ति, आँकडानुसारं २४०,००० उपभोक्तारः आयोजनस्य समये सेवनार्थं झेङ्ग युआन्युआन्-नगरं गतवन्तः, तस्य लेखन-अवरोधस्य दरः च ८८% यावत् आसीत्

झेङ्ग युआन्युआन् अग्रणीः अभवत्, अन्ये पेडीक्योर-दुकानानि अपि भोजन-पट्टिकायां प्रवृत्ताः भवितुम् आरब्धवन्तः ।



चाङ्गशानगरस्य एकः श्रृङ्खलाब्राण्ड् गोल्डन् इम्प्रेसनः नेटिजनैः "हैडिलाओ इत्यस्य पादस्नानस्य समकक्षः" इति मूल्याङ्कितः यतः तस्य भोजनम् एतावत् स्वादिष्टम् अस्ति यत् अस्य स्वादिष्टभोजनस्य कारणेन अन्तर्जालस्य प्रसिद्धिः अभवत्, तथा च शीर्षस्थानां ब्लोगर्-जनानाम् आकर्षणं कृतवान् .

बीजिंग-नगरस्य सानलितुन्-नगरस्य समीपे "Liangquan Pedicure" इति पेडीक्योर-दुकानम् अपि अस्ति यत् सिचुआन्-व्यञ्जनानां कृते प्रसिद्धम् अस्ति ।

चोङ्गकिङ्ग्, चेङ्गडु, चाङ्गशा इत्यादिषु स्थानेषु प्रायः ३०% पादमालिशस्य दुकानानि पूर्वमेव पादमालिशस्य अतिरिक्तं भोजनं मनोरञ्जनसेवाश्च प्रदास्यन्ति यदि एतत् निरन्तरं भवति तर्हि कॉफी-दुकानानि वास्तवमेव स्वकार्यं त्यक्तुम् अर्हन्ति

अवश्यं, भोजनस्य सनकीपद्धतिं स्वीकुर्वितुं अतिरिक्तं, पेडीक्योर-स्वामी उत्तमसेवाप्रदानार्थं स्वस्य "साम्प्रदायिकमतं" अपि पार्श्वे स्थापयन्ति

पूर्वं पेडीक्योर् उत्तरदक्षिणविद्यालयेषु विभक्तम् आसीत् ।





उत्तरे आरब्धः उत्तरी पेडीक्योर विद्यालयः रोगानाम् चिकित्सायां विशेषज्ञः अस्ति तथा च "सर्वं चिकित्सां कर्तुं एकः छूरी" इति बोधयति ये युवानः पैरोनिचिया-रोगात् पलायिताः सन्ति ते उत्तर-पेडीक्योर-विद्यालयं गत्वा स्वपादयोः कायाकल्पं करिष्यन्ति

याङ्गझौ-नगरे स्थापिता नानपाई-पेडीक्योर्-इत्येतत् उत्तमतायां विशेषज्ञतां प्राप्नोति, "षट्-छुराणां श्रमविभागः स्पष्टः भवति" इति प्रसिद्धः ।

परन्तु युवानां उदग्रस्य सेनायाः सम्मुखे उत्तरदक्षिणयोः गुटयोः मौनेन विलयः अभवत् ।

उत्तर-पेडीक्योर्, यत् पूर्वं कठोर-उपचारः आसीत्, अधुना मालिशं, सुगन्धचिकित्सा, मैनीक्योर् इत्यादीनि सेवानि अपि योजयति, यत् ग्राहकाः कदापि गन्तुं न इच्छन्ति इति विषये केन्द्रितः अस्ति



नानपाई पेडीक्योर इत्यनेन अपि स्वस्य पेडीक्योर-मास्टरानाम् कौशलस्य विस्तारः आरब्धः, यत्र चिकित्सा, मोक्सीबस्टन्, पारम्परिक-चीनी-चिकित्सा-पाद-भिजनम् इत्यादीनि चिकित्सासेवाः च योजिताः सन्ति

उद्योगस्य कृते प्रथमं चालकशक्तिः एव माङ्गलिका अस्ति ।



"धनदृश्यम्" कियत् अपि उत्तमम् अस्ति तथापि द्वौ बृहत् गर्तौ यावत् स्थातुं न शक्नोति।

मध्यमवयस्कानाम् वृद्धानां च मूलभूतं आधारं हस्ते, युवानां सेना च कृत्वा पेडीक्योर-उद्योगेन रेन्-डु-योः शाखाद्वयं उद्घाटितम् इव दृश्यते, "धनस्य सम्भावना" च असीमितम् अस्ति

परन्तु दत्तांशेषु प्रतिबिम्बितस्य भव्यस्य अवसरस्य विपरीतम् यदि भवान् पेडीक्योर् ऑनलाइन अन्वेषयति तर्हि भवान् प्राप्स्यति"विद्युद्परिहारं कृत्वा जालं पदानि स्थापयन्तु"।अद्यापि मुख्यशब्दः।



बहवः ग्राहकाः महतीं अपेक्षां कृत्वा पेडीक्योरार्थं गच्छन्ति, केवलं रिक्तबटुकैः, छिद्रैः परिपूर्णैः पादैः च गृहात् निर्गच्छन्ति ।

सामान्यतया पेडीक्योर-पार्लर-संस्थाः स्वस्य रूक्ष-अतीतात् पूर्णतया परिवर्तनं न कृतवन्तः ।

यदि भवान् अधिकं गन्तुम् इच्छति तर्हि पेडीक्योर-उद्योगस्य अपि द्वौ बृहत्-जालौ समाधानं कर्तव्यम् अस्ति :

प्रथमं महत् जालं सेवाउद्योगे "आयजालम्" अस्ति ।

बहवः जनाः पेडीक्योर-करणाय गच्छन्ति, तदा पश्यन्ति यत् पेडीक्योर-स्वामी भवन्तं कार्ड-आवेदनं कर्तुं पृच्छन् हस्ते छूरीम् आदाय अस्ति ।



नाईशालाभिः, व्यायामशालाभिः च आधिपत्यं प्राप्तुं पुरातनं भयं पुनः जागृतम् अस्ति ।

स्पष्टतया वक्तुं शक्यते यत्, प्रत्येकस्मिन् अफलाइनसेवा-उद्योगे राजस्वं वर्धयितुं रिचार्ज-कार्ड-अनुप्रयोग-प्रणाली द्रुततमः सरलतमः च उपायः अस्ति ।

पेङ्गशी पेडीक्योरस्य ४,००० श्रृङ्खलाभण्डाराः सन्ति यद्यपि संगृहीतमूल्यकार्डस्य मूल्यं २०० तः १,००० युआन् यावत् भवति, यत् विशेषतया महत् न भवति, तथापि संगृहीतमूल्यकार्डेन सह, पेङ्गशी पेडीक्योरस्य वार्षिकराजस्वं ६.८ अरबं यावत् प्राप्तुं शक्नोति

२०२३ तमे वर्षे हाङ्गझौ-नगरस्य याङ्ग बो इत्यस्य पेडीक्योर-दुकानम् इति लघुदुकानं सहसा बन्दं जातम् इति ।



अहं व्यायामशालायां वज्रपातात् पलायितवान्, नाई-दुकानात् पलायितवान्, परन्तु तदपि ८०० युआन्-मूल्येन पेडीक्योर-दुकानेन अहं धोखाधड़ीं प्राप्नोमि ।

कार्डस्य आवेदने वञ्चनस्य अतिरिक्तं पेडीक्योर-दुकानानां अन्यः प्रमुखः आलोचना अस्ति यत् ते स्व-उत्पादानाम् अत्यधिकं धक्कायन्ति ।

यतो हि अधिकांशजना: पादरोगेण परिचिताः न सन्ति, अतः ते प्रायः पेडीक्योर-मास्टर-भ्यः पैरोनिचिया, ओनिकोमाइकोसिस-आदि-रोगाणां खतराणां विषये बहु सूचनां प्राप्नुवन्ति, ततः बहु औषधानि, स्वास्थ्यसेवा-उत्पादाः च प्राप्नुवन्ति

विश्लेषणस्य अनुसारं पेडीक्योरस्य एव लाभः अधिकः नास्ति यत् पेङ्गशी पेडीक्योर तथा झेङ्ग युआन्युआन् इत्येतौ एतावत् कर्तुं शक्नुवन्ति इति कारणं भण्डारे प्रायः ७०% सकललाभमार्जिनयुक्तानां औषधानां स्वास्थ्योत्पादानाम् उपरि निर्भरं भवति।



केचन नेटिजनाः शिकायतुं प्रवृत्ताः यत् ते पेडीक्योर-दुकाने पेडीक्योर्-इत्येतत् गतवन्तः, परन्तु ४८ इति पैकेज्-मूल्यं बलात् ४८० इत्येव वर्धितम् ।एतत् मांसकण्टकानां मरम्मतार्थं न, अपितु ग्राहकस्य हृदयं छिन्दितुं भवति

द्वितीयः बृहत् जालः अस्ति यत् व्यावसायिकता भण्डारस्य उद्घाटनस्य वेगस्य तालमेलं स्थापयितुं न शक्नोति।

विपण्यां आधारितस्य एतादृशस्य तृणमूलसेवा-उद्योगस्य कृते व्यावसायिक-तकनीकी-कर्मचारिणां सदैव अभावः भवति ।

पेडीक्योर-मास्टरानाम्, पात्रप्रक्षालकानाम्, वेटरानाञ्च विपरीतम्, अत्यन्तं उच्चव्यावसायिकमानकानां, किञ्चित् चिकित्साज्ञानमपि आवश्यकम् ।

उच्चस्तरीयाः पेडीक्योर-दुकानानि स्वस्य पेडीक्योर-मास्टरानाम् व्यावसायिकतां प्रकाशयिष्यन्ति उदाहरणार्थं पेङ्गशी-पेडीक्योर-संस्थायां सर्वेषां व्यवसायिनां कृते पारम्परिक-चीनी-चिकित्साशास्त्रस्य व्यवस्थितं प्रशिक्षणं भवितुमर्हति ।



परन्तु स्वकीयप्रशिक्षणव्यवस्थायुक्तानां बृहत्ब्राण्ड्-विपरीतम्, विपण्यां विद्यमानानाम् आफ्-ब्राण्ड्-पेडीक्योर-दुकानानां विशाल-बहुमतस्य विश्वसनीयः स्वामी वा अनुभवहीनः नूतनः अभ्यासकः वा भवति

अन्तिमेषु वर्षेषु पेडीक्योर् अतीव लोकप्रियः अभवत्, अभ्यासकारिणः अपि मिश्रिताः सन्ति ।

एकः ग्राहकः पेडीक्योरार्थं गतः, परन्तु स्वच्छतायाः दुर्बलतायाः कारणात् सः कवकसंक्रमणं, ओनिकोमाइकोसिस्, एथलीट्-पादं च प्राप्नोत्;

केचन ग्राहकाः अपि ज्ञातवन्तः यत् पेडीक्योर-मास्टराः साधारण-पैरोनिचिया-रोगस्य अधिकं गम्भीरं कर्तुं "जान-बुझकर" मरम्मतं करिष्यन्ति, केवलं भवतः अनन्तरं धनं प्राप्तुं;



अहं पेडीक्योर-दुकानं गतः, केवलं भविष्ये मम असमाप्तपादाः भविष्यन्ति इति ज्ञात्वा एतत् नेटिजनैः "पेडीक्योर-चक्रजालम्" इति उच्यते स्म ।

युवानां नवप्रज्वलितः उपभोगोत्साहः एतैः अराजकैः अतिकृष्टः भवितुम् अर्हति ।

पेडीक्योर-दुकानस्य लोकप्रियतायाः क्षमता सिद्धयति यत् पुरातनः स्थगितः च उद्योगः अपि नूतनक्रीडाविधिभिः सह सङ्गतः भूत्वा पुनः लोकप्रियः भवितुम् अर्हति



परन्तु उद्योगे नियामकपरिवेक्षणस्य अभावः, बृहत् ब्राण्ड्-विषये जागरूकतायाः अभावः च नूतन-क्रीडा-प्रकरणस्य प्रत्येकं कोणे प्रवेशं कर्तुं कठिनं करोति

यदि भवान् वास्तवमेव उद्योगं लघु अग्नितः बृहत् अग्निरूपेण परिणतुं इच्छति तर्हि पेडीक्योर-मास्टराः अपि अवश्यमेव ध्यानं दद्युः ।

व्यापारः कियत् अपि पृथिव्यां भवतु, अनुभवः लाभाय मार्गं दातुं न शक्नोति ।

चित्रं अन्तर्जालतः आगच्छति यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सम्पर्कयन्तु।