समाचारं

एप्पल् कैमरा-एपर्चर-समायोजनाय यांत्रिक-हार्डवेयर-विकासं कुर्वन् अस्ति इति प्रकाशितम् अस्ति, यस्य उपयोगः iPhone 17-श्रृङ्खलायां भविष्यति इति अपेक्षा अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News on July 24, technology media The Information इत्यनेन अद्य एकं ब्लॉग् पोस्ट् प्रकाशितम्,एप्पल् यांत्रिक-एपर्चर-समाधानं विकसयति इति अफवाः अस्ति, शीघ्रमेव iPhone 17 श्रृङ्खलायां परिनियोजितं भविष्यति इति अपेक्षा अस्ति ।

एप्पल् आन्तरिकरूपेण यांत्रिकहार्डवेयरविकासं कुर्वन् अस्ति इति कथ्यते ।उपयोक्तृभ्यः iPhone इत्यस्य एपर्चर आकारं स्वहस्तेन समायोजयितुं शक्नोति . उपयोक्तारः एपर्चरं मैन्युअल् रूपेण समायोजयितुं शक्नुवन्ति तथा च क्षेत्रप्रभावस्य गभीरता नियन्त्रयितुं शक्नुवन्ति, येन पृष्ठभूमिः धुन्धलः भवति चेत् विषयः फोकस-मध्ये एव तिष्ठति ।

IT Home इत्यस्मात् टिप्पणी : एप्पल् इत्यनेन इदानीं iPhone इत्यस्य portrait mode इत्यत्र एषः प्रभावः प्रवर्तते ।इदं केवलं यत् प्रभावाः AI एल्गोरिदम् इत्यनेन समायोजिताः अनुकूलिताः च भवन्ति, तथा च मैनुअल् यांत्रिकहार्डवेयरस्य अर्थः अस्ति यत् एतत् iPhone उपयोक्तृभ्यः अधिकं प्लेयबिलिटी आनयिष्यति।


पोर्ट्रेट् मोड् कदाचित् अग्रभूमिपृष्ठभूमियोः विषयान् पृथक् कर्तुं संघर्षं करोति, तदर्थं च यांत्रिकहार्डवेयरं साहाय्यं कर्तुं शक्नोति ।

एपर्चरः तत् उद्घाटनं निर्दिशति यस्य माध्यमेन प्रकाशः कॅमेरा-लेन्स-मध्ये प्रविशति iPhone-इत्यस्य वर्तमान-कॅमेरा-लेन्स-मध्ये सर्वेषु स्थिर-एपर्चर-उपयोगः भवति, परन्तु चर-एपर्चर-इत्येतत् दीर्घकालात् एण्ड्रॉयड्-फोनेषु व्यावसायिकरूपेण उपलभ्यते

सूत्राणि सूचयन्ति यत् एतत् यांत्रिकं एपर्चरसमाधानं सम्प्रति विकासपदे अस्ति तथा च शीघ्रतमे सितम्बर २०२५ तमे वर्षे विमोचिते iPhone 17 श्रृङ्खले सुसज्जितं भवितुम् अर्हति, तथा च iPhone 17 Slim/Ultra उत्पादेषु सीमितं भवितुम् अर्हति