समाचारं

Google Pixel 9 Pro XL मोबाईलफोनप्रतियोगिता, Huawei Pura 70 Ultra इत्यादिभिः प्रमुखैः सह तुलने

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन २४ जुलै दिनाङ्के ज्ञापितं यत् स्रोतः @pixo_unpacking इत्यनेन अद्य Tiktok मञ्चे एकं लघु विडियो प्रकाशितम्, पुनः च Google Pixel 9 Pro XL मोबाईलफोनस्य हस्तगतं विडियो साझां कृतम्।तथा च Pixel 8 Pro, Pixel 3, Xiaomi 14 Pro, vivo X100, Huawei Pura 70 Ultra इत्यादिभिः मोबाईलफोनैः सह तुलने।


Google Pixel 9ProXL मोबाईलफोनेन आरम्भः
गूगल पिक्सेल ९प्रोएक्सएल तथा पिक्सेल ८प्रो मोबाईलफोनस्य तुलना
Google Pixel 9ProXL तथा Pixel 3 मोबाईलफोनयोः तुलना
गूगल पिक्सेल ९प्रोएक्सएल तथा शाओमी १४प्रो मोबाईलफोनस्य तुलना
गूगल पिक्सेल ९प्रोएक्सएल तथा हुवावे पुरा ७० अल्ट्रा मोबाईलफोनस्य तुलना
Google Pixel 9ProXL तथा vivoX100 मोबाईलफोनस्य तुलना

IT House इत्यनेन पूर्वं ज्ञातं यत् Pixel 9 Pro XL इत्यस्य 128GB संस्करणं 16GB स्मृतिना अपि सुसज्जितम् अस्ति, यस्य अर्थः अस्ति यत् Google सम्पूर्णस्य Pixel 9 Pro इत्यस्य कृते 16GB स्मृतिमानकं कर्तुं शक्नोति The memory requirements for a large number of AI functions.


Google Pixel 9ProXL मोबाईलफोनेन सह हस्तगतं कुर्वन्तु


गूगल पिक्सेल ९प्रोएक्सएल तथा पिक्सेल ८प्रो मोबाईलफोनस्य तुलना


गूगल पिक्सेल ९प्रोएक्सएल तथा हुवावे पुरा ७० अल्ट्रा मोबाईलफोनस्य तुलना


गूगल पिक्सेल ९प्रोएक्सएल तथा शाओमी १४प्रो मोबाईलफोनस्य तुलना


Google Pixel 9ProXL तथा vivoX100 मोबाईलफोनस्य तुलना

बृहत् स्मृतेः अतिरिक्तं Pixel 9 Pro XL इत्येतत् Samsung इत्यस्य नवीनतमेन Exynos 5400 baseband chip इत्यनेन अपि सुसज्जितं भविष्यति, यत् Exynos 5300 इत्यस्य उन्नतसंस्करणं (Pixel 8 श्रृङ्खलायां उपयुज्यते) अस्ति तथा च द्रुततरं 5G नेटवर्क् गतिं समर्थयति

सैमसंग इत्यनेन उक्तं यत् एतत् चिप् 3GPP Release 17 मानके आधारितम् अस्ति तथा च 14.79Gbps ​​पर्यन्तं शिखरदत्तांशसञ्चारवेगं प्राप्तुं शक्नोति। सैमसंग इत्यनेन उपग्रहसञ्चारस्य अन्येषां विचाराणां च कृते Exynos 5400 इत्येतत् चयनं कृतम् अस्ति इति कथ्यते यत् सम्पूर्णा Pixel 9 श्रृङ्खला अस्मिन् बेसबैण्ड् चिप् इत्यनेन सुसज्जिता भविष्यति।