समाचारं

"The Witcher 4" इत्यनेन Unreal 5 CDPR इत्यस्य उपयोगः इञ्जिनस्य उन्नतिं करिष्यति तथा च lag समस्यायाः समाधानं करिष्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CDPR सक्रियरूपेण "The Witcher 4" इत्यस्य विकासं कुर्वन् अस्ति, यत् Witcher श्रृङ्खलायां प्रथमं कार्यं अपि अस्ति यत् Unreal 5 इञ्जिनस्य उपयोगं करोति । Unreal 5 इञ्जिन् इत्यस्मिन् पश्चात्तापस्य समस्यायाः कारणात् एतत् निःसंदेहं बहवः प्रशंसकाः चिन्तयन्ति । परन्तु सीडीपीआर सर्वान् निराशं न करिष्यति, ते इञ्जिनस्य उन्नतिं करिष्यन्ति, एतस्याः समस्यायाः समाधानं च करिष्यन्ति।


अधुना एव डिजिटल फाउण्ड्री इत्यस्य तकनीकीविशेषज्ञाः अवदन् यत् यदि कोऽपि विकासदलः अनरियल ५ इञ्जिनं पीडयति इति अटत् समस्यायाः समाधानं कर्तुं शक्नोति तर्हि तत् सीडीपीआर एव भवितुमर्हति। सीडीपीआर विकासदलः अपि एतासां समस्यानां विषये अतीव अवगतः अस्ति ते एपिक् गेम्स् इत्यनेन सह इञ्जिनस्य उन्नयनार्थं यथाशक्ति प्रयतन्ते येन "द विचर ४" अधिकं सुचारुतया चालयितुं शक्नोति।

CDPR विलम्बसमस्यायाः समाधानं अन्विष्यति, यत् "The Witcher 4" इत्यस्य विलम्बसमस्यायाः मुक्तिं प्राप्तुं साहाय्यं कर्तुं शक्नोति तथा च अन्येषां स्टूडियोनां कृते Unreal 5 इत्यस्मिन् विलम्बसमस्यायाः समाधानं कर्तुं साहाय्यं कर्तुं शक्नोति।


Witcher 4 कतिपयवर्षेभ्यः न मुक्तं भविष्यति, अतः CDPR इत्यस्य आन्तरिक-इञ्जिन-समस्यानां निवारणाय बहुकालः अस्ति । "द विचर ४" अद्यपर्यन्तं CDPR इत्यस्य उन्नततमः क्रीडा अस्ति, नूतना आख्यायिका च आरभ्यते ।