समाचारं

पूर्वः रॉकस्टार-तकनीकीनिर्देशकः : "GTA6" पञ्चम-पीढीयाः तुलने बहु सफलतां न प्राप्स्यति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"GTA6" इति क्रीडकानां कृते सर्वाधिकं प्रतीक्षितेषु क्रीडासु अन्यतमम् अस्ति रॉकस्टार इत्यनेन उक्तं यत् तेषां लक्ष्यं सिद्धतां प्राप्तुं क्रीडकानां कृते अधिकं उत्साहं आनेतुं च अस्ति। अद्यतनसाक्षात्कारे रॉकस्टार-नगरस्य पूर्व-तकनीकी-निर्देशकः ओब्बे वर्मेइज् इत्यनेन उक्तं यत् पञ्चम-पीढीयाः तुलने "GTA6" इत्यस्य कृते किमपि प्रमुखं सफलतां प्राप्तुं कठिनं भवितुम् अर्हति


वर्मेइज् इत्यनेन उक्तं यत् वर्तमानस्य कन्सोल् इत्यस्य हार्डवेयर-प्रदर्शन-सुधारः तुल्यकालिकरूपेण लघुः अस्ति इति कारणतः "GTA6" इत्यस्य महती सफलता न भविष्यति । सः उदाहरणं दत्तवान् यत् PS1 तः PS2 मध्ये संक्रमणं विशालं आसीत्, यदा तु PS4 तः PS5 मध्ये संक्रमणं तावत् विशालं नासीत्, येन क्रीडाविकासकाः प्रौद्योगिकीविषये कूर्दनं कर्तुं न शक्नुवन्ति स्म

वर्मेइज् अवदत् यत् “GTA2 तः GTA3 यावत् प्रगतिः महती अस्ति, तथा च GTA: San Andreas तः GTA4 यावत् प्रगतिः अपि महती अस्ति, परन्तु अस्माकं कृते पुनः एतादृशी महती प्रगतिः द्रष्टुं कठिनम् अस्ति अहं मन्ये "GTA6" इत्यस्य महती न भविष्यति पञ्चमपीढीयाः तुलने breakthrough "GTA6" इत्यस्य प्रक्षेपणानन्तरं अहं मन्ये क्रीडकाः किञ्चित् निराशाः भवेयुः, परन्तु अद्यापि सर्वोत्तमः क्रीडा भविष्यति।


एतदपि वर्मेइज् इत्यनेन स्वीकृतं यत् रॉकस्टारः "GTA6" इत्यनेन सह "एकं पदं अग्रे गतः", सः क्रीडायाः प्रथमेन ट्रेलर् इत्यनेन प्रभावितः इति अवदत् । सः अवदत् यत् - "मम आश्चर्यं यत् आसीत् तत् ट्रेलरे समुद्रतटस्य दृश्यम्। बहवः पात्राः स्वकार्यं कर्तुं व्यस्ताः सन्ति तथा च सर्वेषां स्वकीयाः एनिमेशनाः सन्ति। एतत् आश्चर्यजनकम् अस्ति।"

वर्मेइज् इत्यनेन "GTA6" इत्यस्य कृते मियामी इत्यस्मात् प्रेरितः "Sin City" इत्यत्र पुनरागमनस्य अनुमोदनं प्रकटितम् सः अवदत् यत् सः मियामी इत्यस्य वातावरणं रोचते तथा च "GTA6" इत्यस्य प्रक्षेपणानन्तरं सः निश्चितरूपेण क्रीडां क्रीडति।