समाचारं

गूगलस्य मेघव्यापारस्य राजस्वं द्वितीयत्रिमासे प्रथमवारं १० अरब अमेरिकीडॉलर् अतिक्रान्तम्, तथा च वेमो इत्यस्मिन् ५ अरब अमेरिकीडॉलर् निवेशं कर्तुं योजना अस्ति

2024-07-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


टेक् दिग्गजस्य गूगलस्य मूलकम्पनी अल्फाबेट् इत्यस्य द्वितीयत्रिमासे राजस्वं अपेक्षां अतिक्रान्तम्, परन्तु पूंजीव्ययः अपि अधिकः एव अस्ति ।

अमेरिकी-शेयर-बजारस्य स्थानीयसमये जुलै-मासस्य २३ दिनाङ्के बन्दीकरणानन्तरं गूगलस्य मूलकम्पनी अल्फाबेट्-इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य वित्तीयप्रतिवेदनं ३० जून-मासपर्यन्तं प्रकाशितम् वित्तीयप्रतिवेदने ज्ञायते यत् अल्फाबेट् इत्यनेन द्वितीयत्रिमासे ८४.७४२ अरब अमेरिकीडॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् वर्षे वर्षे १४% वृद्धिः अभवत्, यत् विश्लेषकाणां ८४.१९ अरब अमेरिकी-डॉलर्-अपेक्षया अधिकम् अस्ति; -वर्षे २८.५९ अरब अमेरिकी डॉलरस्य वृद्धिः % १.८९ अमेरिकीडॉलर् आसीत्, यत् पूर्वत्रिमासे समाना आसीत् तथा च बाजारस्य १.८५ अमेरिकीडॉलरस्य अपेक्षायाः अपेक्षया अधिका आसीत्।

गूगलस्य मुख्यकार्यकारी सुन्दरपिचाईः अवदत् यत् "अस्मिन् त्रैमासिके अस्माकं सशक्तं प्रदर्शनं अस्माकं अन्वेषणव्यापारस्य निरन्तरशक्तिं अस्माकं क्लाउड्व्यापारस्य विकासगतिञ्च प्रकाशयति। वयं एआइ (कृत्रिमबुद्धिः) ढेरस्य प्रत्येकस्मिन् स्तरे नवीनतां कुर्मः। दीर्घकालं यावत् अस्माकं नेतृत्वम् -अवधि आधारभूतसंरचना तथा आन्तरिकसंशोधनदलानि कम्पनीं प्रौद्योगिकीविकासं चालयितुं भविष्यस्य अवसरान् च अनुसरणं कर्तुं सहायं कुर्वन्ति।"

अल्फाबेट् एण्ड् गूगल इत्यस्य सीएफओ (मुख्यवित्तीयपदाधिकारी) रुथ पोराट् इत्यनेन उक्तं यत् कम्पनीयाः परिचालनलाभः प्रथमवारं त्रैमासिके एकबिलियन डॉलरात् अधिकः अभवत् तथा च कम्पनी मूल्याधारस्य निरन्तरपुनर्गठनस्य माध्यमेन निवेशक्षमतां वर्धयितुं निरन्तरं ध्यानं दास्यति। .


गूगलस्य द्वितीयत्रिमासिकपरिणामानां मुख्यविषयाणि।स्रोतः - गूगलस्य वित्तीयप्रतिवेदनम्

२३ तमे दिनाङ्के गूगलस्य (Nasdaq: GOOG) इत्यस्य शेयरमूल्यं प्रतिशेयरं १८१.७९ अमेरिकीडॉलर्-रूप्यकेण बन्दं जातम्, यस्य कुलविपण्यमूल्यं २.२६ खरब-अमेरिकीय-डॉलर्-रूप्यकाणि अभवत्, ततः परं तस्य २% अधिकं वृद्धिः अभवत्, परन्तु ततः अधिकं न्यूनता अभवत् १.५% इत्यस्मात् अधिकं । वायुदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे आरम्भात् गूगलस्य शेयरमूल्यं ३०% अधिकं वर्धितम् अस्ति ।

मेघव्यापारस्य राजस्वं प्रथमवारं १० अरब अमेरिकीडॉलर् अधिकं भवति

व्यापारस्य दृष्ट्या गूगलस्य मुख्यव्यापारद्वयं विज्ञापनव्यापारः मेघव्यापारः च अस्ति । द्वितीयत्रिमासे गूगलस्य विज्ञापनव्यापारः गतवर्षे ५८.१४३ अरब अमेरिकीडॉलरतः ६४.६१६ अब्ज अमेरिकीडॉलर् यावत् वर्धितः, यत् ६४.५ अब्ज अमेरिकीडॉलर् इति विपण्यप्रत्याशायाः अपेक्षया अधिकम् अस्ति कम्पनीयाः बृहत्तमस्य व्यापारिक-एककस्य गूगल-सर्चस्य राजस्वं गतवर्षस्य समानकालस्य ४२.६२८ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां कृते ४८.५०९ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितम्, तथापि तस्य विडियो-जालस्थलस्य यूट्यूब-इत्यस्य विज्ञापन-आयस्य वृद्धिः अभवत् गतवर्षस्य समानकालस्य ७.६६५ अरब अमेरिकी डॉलरतः ८.६६३ अरब अमेरिकी डॉलरपर्यन्तं वर्षे वर्षे १३% वृद्धिः ८.९३ अरब अमेरिकी डॉलरस्य विपण्यप्रत्याशायाः अपेक्षया न्यूना आसीत् ।

क्लाउड्-व्यापारस्य दृष्ट्या गूगल-क्लाउड्-व्यापारस्य राजस्वं प्रथमवारं १० अरब-अमेरिकीय-डॉलर्-अधिकं जातम्, गतवर्षस्य समानकालस्य ८.०३१ अब्ज-अमेरिकीय-डॉलर्-रूप्यकाणां मध्ये १०.३४७ अब्ज-अमेरिकीय-डॉलर्-पर्यन्तं वर्धितम्, यत् वर्षे वर्षे २८% अधिकं वृद्धिः अभवत्, यत् मार्केट्-अपेक्षया अधिकम् अस्ति १०.१ अरब अमेरिकी डॉलरस्य अपेक्षाः, येन सूचितं यत् कम्पनी एआइ क्षेत्रे प्रतिबद्धा अस्ति। पिचाई इत्यनेन अर्जनोत्तरसम्मेलने उक्तं यत् १५ लक्षं तः अधिकाः विकासकाः तस्य बृहत्-माडल-मिथुन-श्रृङ्खला-उपकरणानाम् उपयोगं कुर्वन्ति ।

गूगलस्य गैर-कोर-व्यापार-एककस्य (अन्य-दावानां) अस्मिन् त्रैमासिके ३६५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तम्, यत् गतवर्षस्य समानकालस्य २८५ मिलियन-अमेरिकीय-डॉलर्-रूप्यकाणां राजस्वं प्राप्तवान् । पोराट् इत्यनेन अर्जनस्य आह्वानस्य समये घोषितं यत् कम्पनी पूर्णतया स्वायत्तवाहनानां विकासं कुर्वत्याः सहायककम्पनी वेमो इत्यस्मिन् बहुवर्षीयं ५ अरब डॉलरं निवेशं करिष्यति। पिचाई इत्यस्य मते वेमो प्रतिसप्ताहं ५०,००० सशुल्कयात्राः प्राप्तवान् (सम्पादकस्य टिप्पणी: टैक्सी-हेलिंग्-अनुप्रयोगः वेमो वन पूर्णतया स्वायत्तचालकरहित-टैक्सी-सेवाः प्रदाति, अर्थात् रोबोटाक्सी)

तदतिरिक्तं कतिपयानां परिच्छेदानां तरङ्गानाम् अनन्तरं गतवर्षे अस्मिन् एव काले गूगल-कर्मचारिणां संख्या १८१,७९८ तः १७९,५८२ यावत् न्यूनीभूता अस्ति ।


गूगलस्य द्वितीयत्रिमासे व्यावसायिकप्रदर्शनम्।स्रोतः - गूगलस्य वित्तीयप्रतिवेदनम्

तृतीयत्रिमासे परिचालनलाभमार्जिनं प्रभावितं भवितुम् अर्हति

ज्ञातव्यं यत् द्वितीयत्रिमासे गूगलस्य पूंजीव्ययः १३ अरब अमेरिकीडॉलर् यावत् अभवत्, अस्मिन् वर्षे अवशिष्टेषु त्रैमासिकद्वयेषु त्रैमासिकपूञ्जीव्ययः १२ अरब अमेरिकीडॉलर् यावत् वा अधिकः वा भविष्यति इति अपेक्षा अस्ति अर्जनोत्तरसम्मेलने गूगलेन सूचितं यत् यद्यपि वर्तमानत्रिमासे परिचालनलाभमार्जिनं ३२% यावत् अभवत् तथापि तृतीयत्रिमासे परिचालनलाभमार्जिनं प्रौद्योगिकीमूलसंरचनायां निवेशस्य वर्धनं, कारणात् परिचालनव्ययस्य वर्धनं च इत्यादीनां कारकानाम् कारणेन प्रभावितं भवितुम् अर्हति हार्डवेयर विमोचनं भवति ।

ए.आइ वर्षम्", परन्तु "गुणवत्तायां ध्यानं" अपि भविष्यति । गूगलः अस्मिन् वर्षे अन्ते एआइ ओवरव्यू इत्यत्र विज्ञापनं प्रस्तुतुं नूतनानां मार्गानाम् परीक्षणं आरभ्यत इति योजनां करोति।

तदतिरिक्तं, एषा सभा कम्पनीयाः वर्तमानः सीएफओ पोराट् इत्यनेन उपस्थितः अन्तिमः अर्जनोत्तरसम्मेलन-कॉलः अपि अस्ति, यः कम्पनीयाः अध्यक्षः मुख्यनिवेश-अधिकारी च संक्रमणं कर्तुं प्रवृत्तः अस्ति औषधविशालकायस्य एली लिली एण्ड् कम्पनीयाः पूर्वः सीएफओ अनत अश्केनाज् गूगलस्य नूतनः सीएफओ भविष्यति।

केचन विश्लेषकाः आशान्ति यत् अश्केनाजी कार्यभारं स्वीकृत्य भविष्यस्य कार्यप्रदर्शनस्य विषये अधिकं मार्गदर्शनं दास्यति। परन्तु "व्यापारे केवलं दीर्घकालीनप्रवृत्तीनां चर्चा" इति कम्पनीपरम्परा यत् गूगलस्य संस्थापकैः २००४ तमे वर्षे आईपीओ-समये पूर्वमेव उक्तवती अस्ति ।

अर्जनप्रतिवेदनस्य प्रकाशनानन्तरं निवेशबैङ्कस्य जेफरीजस्य विश्लेषकः ब्रेण्ट् थिल् इत्यनेन उक्तं यत् कम्पनीयाः मौलिकताः स्वस्थाः एव सन्ति - "तथापि एआइ लाभं आनयिष्यति इति अपेक्षा कर्तुं अतीव प्राक् अस्ति यतोहि अधिकांशकम्पनयः अद्यापि परीक्षणविधाने एव सन्ति। एआइ इत्यस्य पर्याप्तं राजस्वं वर्तते २०२५ तः २०२६ पर्यन्तं साकारीकरणस्य अधिका सम्भावना अस्ति” इति ।

अमेरिकीनिवेशबैङ्कस्य वेडबुशस्य विश्लेषकः स्कॉट् डेविट् अपि गूगल-अन्वेषणस्य सशक्त-वृद्धि-गतिविषये आशावादीः अस्ति, यतः सः मन्यते यत् एआइ-अवलोकन-कार्यं उपयोक्तृ-सङ्गतिं वर्धयितुं शक्नोति, भविष्ये च अन्वेषण-व्यापार-मुद्रीकरणस्य चालकः भवितुम् अर्हति

परन्तु ओरेगन-देशस्य पोर्ट्लैण्ड्-नगरस्य वित्तीयसेवा-कम्पनी KeyBanc-इत्यनेन विश्लेषणे सूचितं यत् अल्फाबेट्-संस्थायाः अद्यापि अमेरिकी-न्याय-विभागात् न्यास-विरोधी-मुकदमेन सम्मुखीभवति यस्य श्रवणं सितम्बर-मासे भविष्यति, आगामि-अमेरिका-राष्ट्रपतिनिर्वाचनं, तत्सम्बद्धं विशालं पूंजीव्ययञ्च to AI अन्त्यादि अनिश्चितताः न दृश्यन्ते।

अस्मिन् वित्तीयप्रतिवेदने गूगलेन लाभांशस्य, स्टॉकपुनर्क्रयणस्य च विषये सूचनाः न उक्ताः । पूर्वं, अस्मिन् वर्षे एप्रिलमासे प्रकाशितस्य प्रथमत्रिमासिकवित्तीयप्रतिवेदने गूगलेन घोषितं यत्, कम्पनी-इतिहासस्य प्रथमवारं 17 जून दिनाङ्के लाभांशं दास्यति, यत्र 10 जून, 2019 यावत् पञ्जीकृताः क-वर्ग-ख-वर्ग-ग-वर्ग-समूहाः च सन्ति । 2024. प्रतिशेयरं नकदरूपेण $0.20 वितरणम्। तदतिरिक्तं संचालकमण्डलेन क-वर्गस्य ग-वर्गस्य च अतिरिक्त-७० अरब-डॉलर्-पर्यन्तं पुनर्क्रयणं अधिकृतम् अस्ति ।

वित्तीयप्रतिवेदनस्य प्रकाशनात् पूर्वं २३ जुलै दिनाङ्के क्लाउड् सुरक्षास्टार्टअप विज् इत्यनेन घोषितं यत् सः गूगलस्य अधिग्रहणप्रस्तावम् अङ्गीकृत्य मूलतः योजनानुसारं प्रारम्भिकं सार्वजनिकप्रस्तावं करिष्यति इति पूर्वं गूगलेन घोषितं यत् सः कम्पनीं २३ अरब अमेरिकीडॉलर् मूल्येन अधिगमिष्यति, यत् विज् इत्यस्य वित्तीयवित्तपोषणस्य नवीनतमपरिक्रमे विज् इत्यस्य १२ अरब अमेरिकीडॉलर् मूल्यस्य प्रायः दुगुणं भवति उद्योगस्य अन्तःस्थैः सूचितं यत् विज् इत्यनेन गूगलस्य अधिग्रहणं अङ्गीकृतस्य कारणस्य भागः न्यासविरोधी मुकदमानां विषये चिन्ता, केषाञ्चन निवेशकानां अस्वीकारः च अस्ति

गूगलः अपि २२ तमे दिनाङ्के अवदत् यत् क्रोम ब्राउजर् मध्ये तृतीयपक्षस्य कुकीजं निराकरणस्य योजना समाप्तं करिष्यति इति। विघ्नानां श्रृङ्खलायाः अनन्तरं गूगलेन कुकीज इति एतत् सामान्यं सूचनानिरीक्षणप्रौद्योगिकी स्थापयितुं निर्णयः कृतः । तदनन्तरं ब्रिटिशसूचनाआयुक्तकार्यालयेन (ICO) एकां घोषणां जारीकृतं यत् गूगलस्य योजनापरिवर्तनेन सः निराशः अस्ति, कार्यवाही कर्तुं विचारयिष्यति इति।